ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [7]    Athakho   āyasmā   ānando   yenāyasmā   sārīputto
tenupasaṅkami   upasaṅkamitvā   āyasmatā   sārīputtena   saddhiṃ   sammodi
sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi  ekamantaṃ
nisinno   kho   āyasmā   ānando   āyasmantaṃ  sārīputtaṃ  etadavoca
siyā   nu   kho   āvuso  sārīputta  bhikkhuno  tathārūpo  samādhipaṭilābho
yathā   neva   paṭhaviyaṃ   paṭhavīsaññī   assa  na  āpasmiṃ  āposaññī  assa
na    tejasmiṃ    tejosaññī   assa   na   vāyasmiṃ   vāyosaññī   assa
na       ākāsānañcāyatane       ākāsānañcāyatanasaññī       assa
na         viññāṇañcāyatane        viññāṇañcāyatanasaññī        assa
na         ākiñcaññāyatane        ākiñcaññāyatanasaññī        assa
na         nevasaññānāsaññāyatane         nevasaññānāsaññāyatanasaññī
assa   na   idhaloke   idhalokasaññī   assa   na  paraloke  paralokasaññī
assa saññī ca pana assāti.
     {7.1}  Siyā  āvuso  ānanda  bhikkhuno  tathārūpo samādhipaṭilābho
yathā  neva  paṭhaviyaṃ  paṭhavīsaññī  assa  .pe. Na paraloke paralokasaññī assa
Saññī  ca  pana  assāti  .  yathākathaṃ  panāvuso  sārīputta  siyā  bhikkhuno
tathārūpo   samādhipaṭilābho   yathā  neva  paṭhaviyaṃ  paṭhavīsaññī  assa  .pe.
Na    paraloke   paralokasaññī   assa   saññī   ca   pana   assāti  .
Ekamidāhaṃ  āvuso  ānanda  samayaṃ  idheva  sāvatthiyaṃ  viharāmi andhavanasmiṃ
tatthāhaṃ   tathārūpaṃ   samādhiṃ   samāpajjiṃ   yathā   neva  paṭhaviyaṃ  paṭhavīsaññī
ahosiṃ   na   āpasmiṃ   āposaññī   ahosiṃ   na   tejasmiṃ   tejosaññī
ahosiṃ    na   vāyasmiṃ   vāyosaññī   ahosiṃ   na   ākāsānañcāyatane
ākāsānañcāyatanasaññī        ahosiṃ       na       viññāṇañcāyatane
viññāṇañcāyatanasaññī        ahosiṃ        na        ākiñcaññāyatane
ākiñcaññāyatanasaññī       ahosiṃ      na      nevasaññānāsaññāyatane
nevasaññānāsaññāyatanasaññī     ahosiṃ    na    idhaloke    idhalokasaññī
ahosiṃ na paraloke paralokasaññī ahosiṃ saññī ca pana ahosinti.
     {7.2}  Kiṃsaññī  panāyasmā  sārīputto  tasmiṃ  samaye  ahosīti .
Bhavanirodho   nibbānaṃ  bhavanirodho  nibbānanti  kho  me  āvuso  aññāva
saññā    uppajjati   aññāva   saññā   nirujjhati   seyyathāpi   āvuso
sakalikaggissa   jhāyamānassa   aññāva   acci   uppajjati   aññāva  acci
nirujjhati   evameva   kho  me  āvuso  bhavanirodho  nibbānaṃ  bhavanirodho
nibbānanti    aññāva   saññā   uppajjati   aññāva   saññā   nirujjhati
bhavanirodho nibbānanti 1- saññī ca panāhaṃ āvuso tasmiṃ samaye ahosinti.



             The Pali Tipitaka in Roman Character Volume 24 page 10-11. http://84000.org/tipitaka/pali/roman_item_s.php?book=24&item=7&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=24&item=7&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=7&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=7&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=7              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7182              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7182              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :