ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [70]  Ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme   .   tena   kho   pana  samayena  sambahulā  bhikkhū  pacchābhattaṃ
piṇḍapātapaṭikkantā      upaṭṭhānasālāyaṃ      sannisannā     sannipatitā
anekavihitaṃ   tiracchānakathaṃ  anuyuttā  viharanti  seyyathīdaṃ  rājakathaṃ  corakathaṃ
mahāmattakathaṃ  .pe.  iti  bhavābhavakathaṃ iti vāti. Athakho bhagavā sāyaṇhasamayaṃ
paṭisallānā   vuṭṭhito   yena  upaṭṭhānasālā  tenupasaṅkami  upasaṅkamitvā
paññatte  āsane  nisīdi  nisajja  kho  bhagavā  bhikkhū āmantesi kāya nuttha
bhikkhave etarahi kathāya sannisinnā kā ca pana vo antarākathā vippakatāti.
     {70.1}    Idha   mayaṃ   bhante   pacchābhattaṃ   piṇḍapātapaṭikkantā
upaṭṭhānasālāyaṃ    sannisinnā    sannipatitā    anekavihitaṃ   tiracchānakathaṃ
anuyuttā viharāma seyyathīdaṃ rājakathaṃ corakathaṃ .pe. Iti bhavābhavakathaṃ iti vā.
     {70.2}   Na   kho  panetaṃ  bhikkhave  tumhākaṃ  paṭirūpaṃ  kulaputtānaṃ
saddhā    agārasmā   anagāriyaṃ   pabbajitānaṃ   yaṃ   tumhe   anekavihitaṃ
tiracchānakathaṃ     anuyuttā    viharāma    seyyathīdaṃ    rājakathaṃ    .pe.
@Footnote: 1 Po. Ma. vimutti ... kathāti.
Iti   bhavābhavakathaṃ   iti   vā   dasayimāni   bhikkhave   pāsaṃsāni  ṭhānāni
katamāni   dasa   idha   bhikkhave   bhikkhu   attanā   ca   appiccho  hoti
appicchakathañca     bhikkhūnaṃ    kattā    hoti    appiccho    ca    bhikkhu
appicchakathañca    bhikkhūnaṃ    kattāti    pāsaṃsametaṃ   ṭhānaṃ   attanā   ca
santuṭṭho    hoti    santuṭṭhikathañca   bhikkhūnaṃ   kattā   hoti   santuṭṭho
bhikkhu    santuṭṭhikathañca   bhikkhūnaṃ   kattāti   pāsaṃsametaṃ   ṭhānaṃ   attanā
ca   pavivitto   hoti   pavivekakathañca   bhikkhūnaṃ   kattā  hoti  pavivitto
bhikkhu   pavivekakathañca   bhikkhūnaṃ   kattāti   pāsaṃsametaṃ  ṭhānaṃ  attanā  ca
asaṃsaṭṭho    hoti    asaṃsaṭṭhakathañca   bhikkhūnaṃ   kattā   hoti   asaṃsaṭṭho
bhikkhu   asaṃsaṭṭhakathañca   bhikkhūnaṃ   kattāti   pāsaṃsametaṃ  ṭhānaṃ  attanā  ca
āraddhaviriyo     hoti    viriyārambhakathañca    bhikkhūnaṃ    kattā    hoti
āraddhaviriyo    bhikkhu   viriyārambhakathañca   bhikkhūnaṃ   kattāti   pāsaṃsametaṃ
ṭhānaṃ    attanā    ca   sīlasampanno   hoti   sīlasampadākathañca   bhikkhūnaṃ
kattā   hoti   sīlasampanno   bhikkhu   sīlasampadākathañca   bhikkhūnaṃ  kattāti
pāsaṃsametaṃ   ṭhānaṃ  attanā  ca  samādhisampanno  hoti  samādhisampadākathañca
bhikkhūnaṃ    kattā    hoti    samādhisampanno   bhikkhu   samādhisampadākathañca
bhikkhūnaṃ    kattāti    pāsaṃsametaṃ   ṭhānaṃ   attanā   ca   paññāsampanno
hoti    paññāsampadākathañca    bhikkhūnaṃ    kattā   hoti   paññāsampanno
bhikkhu      paññāsampadākathañca      bhikkhūnaṃ      kattāti     pāsaṃsametaṃ
ṭhānaṃ    attanā    ca    vimuttisampanno    hoti    vimuttisampadākathañca
Bhikkhūnaṃ    kattā    hoti    vimuttisampanno   bhikkhu   vimuttisampadākathañca
bhikkhūnaṃ   kattāti  pāsaṃsametaṃ  ṭhānaṃ  attanā  ca  vimuttiñāṇadassanasampanno
hoti      vimuttiñāṇadassanasampadākathañca     bhikkhūnaṃ     kattā     hoti
vimuttiñāṇadassanasampanno        bhikkhu       vimuttiñāṇadassanasampadākathañca
bhikkhūnaṃ    kattāti    pāsaṃsametaṃ   ṭhānaṃ   imāni   kho   bhikkhave   dasa
pāsaṃsāniṭṭhānānīti.
                    Yamakavaggo dutiyo.
                        Tassuddānaṃ
         avijjātaṇhāniṭṭhā ca    avecca dve sukhāni ca
         naḷakapānena dve ca 1-    vatthukathā apare dve 2-.
                       ---------



             The Pali Tipitaka in Roman Character Volume 24 page 139-141. http://84000.org/tipitaka/pali/roman_item_s.php?book=24&item=70&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=24&item=70&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=70&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=70&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=70              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8000              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8000              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :