ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [98]   Dasahi  bhikkhave  dhammehi  samannāgato  thero  bhikkhu  yassaṃ
yassaṃ   disāyaṃ   viharati   phāsuyeva  viharati  katamehi  dasahi  thero  hoti
rattaññū   cirapabbajito   sīlavā   hoti   samādāya   sikkhati  sikkhāpadesu
bahussuto   hoti   sutadharo  sutasannicayo  ye  te  dhammā  ādikalyāṇā
majjhekalyāṇā    pariyosānakalyāṇā   sātthaṃ   sabyañjanaṃ   kevalaparipuṇṇaṃ
parisuddhaṃ   brahmacariyaṃ   abhivadanti   tathārūpāssa  dhammā  bahussutā  honti
dhatā   vacasā   paricitā  manasānupekkhitā  diṭṭhiyā  suppaṭividdhā  ubhayāni
kho     panassa     pātimokkhāni    vitthārena    svāgatāni    honti
suvibhattāni    suppavattāni    1-   vinicchitāni   suttaso   anubyañjanaso
adhikaraṇasamuppādavūpasamakusalo    hoti   dhammakāmo   hoti   piyasamudāhāro
abhidhamme     abhivinaye     uḷārapāmujjo    2-    santuṭṭho    hoti
itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena
pāsādiko   hoti   abhikkantapaṭikkante   3-  susaṃvuto  antaragharepi  4-
nisajjāya   catunnaṃ   jhānānaṃ   ābhicetasikānaṃ   5-  diṭṭhadhammasukhavihārānaṃ
nikāmalābhī    hoti    akicchalābhī    akasiralābhī    āsavānañca    khayā
anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā
sacchikatvā   upasampajja   viharati   imehi   kho  bhikkhave  dasahi  dhammehi
@Footnote: 1 Po. Ma. Yu. supavattīni. 2 Po. Ma. uḷārapāmojjo. 3 Po. atikkantapaṭikkanto.
@4 pisaddo natthi. 5 Po. Yu. abhicetasikānaṃ.
Samannāgato thero bhikkhu yassaṃ yassaṃ disāyaṃ viharati phāsuyeva viharatīti.



             The Pali Tipitaka in Roman Character Volume 24 page 215-216. http://84000.org/tipitaka/pali/roman_item_s.php?book=24&item=98&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=24&item=98&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=98&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=98&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=98              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8328              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8328              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :