ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

page1.

Suttantapiṭake khuddakanikāyassa khuddakapāṭho --------- namo tassa bhagavato arahato sammāsambuddhassa. Khuddakapāṭhe saraṇagamanaṃ [1] Buddhaṃ saraṇaṃ gacchāmi dhammaṃ saraṇaṃ gacchāmi saṅghaṃ saraṇaṃ gacchāmi . dutiyampi buddhaṃ saraṇaṃ gacchāmi dutiyampi dhammaṃ saraṇaṃ gacchāmi dutiyampi saṅghaṃ saraṇaṃ gacchāmi . tatiyampi buddhaṃ saraṇaṃ gacchāmi tatiyampi dhammaṃ saraṇaṃ gacchāmi tatiyampi saṅghaṃ saraṇaṃ gacchāmi. Saraṇagamanaṃ 1- niṭṭhitaṃ. -------- Khuddakapāṭhe dasasikkhāpadaṃ [2] Pāṇātipātā veramaṇī sikkhāpadaṃ samādiyāmi . Adinnādānā veramaṇī sikkhāpadaṃ samādiyāmi . abrahmacariyā veramaṇī sikkhāpadaṃ samādiyāmi . musāvādā veramaṇī sikkhāpadaṃ samādiyāmi . surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ @Footnote: 1 Sī. Ma. saraṇattayaṃ.

--------------------------------------------------------------------------------------------- page2.

Samādiyāmi . vikālabhojanā veramaṇī sikkhāpadaṃ samādiyāmi . Naccagītavāditavisūkadassanā veramaṇī sikkhāpadaṃ samādiyāmi . Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā veramaṇī sikkhāpadaṃ samādiyāmi . uccāsayanamahāsayanā veramaṇī sikkhāpadaṃ samādiyāmi . Jātarūparajaṭapaṭiggahaṇā veramaṇī sikkhāpadaṃ samādiyāmi. Dasasikkhāpadaṃ niṭṭhitaṃ. --------- Khuddakapāṭhe dvattiṃsākāro [3] Atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nhārū aṭṭhī aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ [1]- pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā khelo siṃghānikā lasikā muttaṃ matthake matthaluṅganti. Dvattiṃsākāro niṭṭhito. ----------- Khuddakapāṭhe sāmaṇerapañhā [4] Ekannāma kiṃ sabbe sattā āhāraṭṭhitikā . dve nāma kiṃ nāmañca rūpañca . tīṇi nāma kiṃ tisso vedanā . @Footnote: 1 Ma. matthaluṅgaṃ.

--------------------------------------------------------------------------------------------- page3.

Cattāri nāma kiṃ cattāri ariyasaccāni . pañca nāma kiṃ pañcupādānakkhandhā . cha nāma kiṃ cha ajjhattikāni āyatanāni . Satta nāma kiṃ satta bojjhaṅgā . aṭṭha nāma kiṃ ariyo aṭṭhaṅgiko maggo . nava nāma kiṃ nava sattāvāsā . dasa nāma kiṃ dasahaṅgehi samannāgato arahāti vuccatīti. Sāmaṇerapañhā 1- niṭṭhitā. ----------- Khuddakapāṭhe maṅgalasuttaṃ [5] Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi. [6] |6.1| Bahū devā manussā ca maṅgalāni acintayuṃ ākaṅkhamānā sotthānaṃ brūhi maṅgalamuttamaṃ. |6.2| Asevanā ca bālānaṃ paṇḍitānañca sevanā pūjā ca pūjanīyānaṃ 2- etammaṅgalamuttamaṃ. |6.3| Paṭirūpadesavāso ca pubbe ca katapuññatā @Footnote: 1 Ma. kumārapañhā . 2 Ma. pūjaneyyānaṃ.

--------------------------------------------------------------------------------------------- page4.

Attasammāpaṇidhi ca etammaṅgalamuttamaṃ. |6.4| Bāhusaccañca sippañca vinayo ca susikkhito subhāsitā ca yā vācā etammaṅgalamuttamaṃ. |6.5| Mātāpituupaṭṭhānaṃ puttadārassa saṅgaho anākulā ca kammantā etammaṅgalamuttamaṃ. |6.6| Dānañca dhammacariyā ca ñātakānañca saṅgaho anavajjāni kammāni etammaṅgalamuttamaṃ. |6.7| Āratī viratī pāpā majjapānā ca saññamo appamādo ca dhammesu etammaṅgalamuttamaṃ. |6.8| Gāravo ca nivāto ca santuṭṭhī ca kataññutā kālena dhammassavanaṃ etammaṅgalamuttamaṃ. |6.9| Khantī ca sovacassatā samaṇānañca dassanaṃ kālena dhammasākacchā etammaṅgalamuttamaṃ. |6.10| Tapo ca brahmacariyañca ariyasaccānadassanaṃ nibbānasacchikiriyā ca etammaṅgalamuttamaṃ. |6.11| Phuṭṭhassa lokadhammehi cittaṃ yassa na kampati asokaṃ virajaṃ khemaṃ etammaṅgalamuttamaṃ. |6.12| Etādisāni katvāna sabbatthamaparājitā sabbattha sotthiṃ gacchanti tantesaṃ maṅgalamuttamanti. Maṅgalasuttaṃ niṭṭhitaṃ.

--------------------------------------------------------------------------------------------- page5.

Khuddakapāṭhe ratanasuttaṃ [7] |7.1| Yānīdha bhūtāni samāgatāni bhummāni vā yāni va antalikkhe. Sabbeva bhūtā sumanā bhavantu athopi sakkacca suṇantu bhāsitaṃ |7.2| tasmā hi bhūtā nisāmetha sabbe mettaṃ karotha mānusiyā pajāya. Divā ca ratto ca haranti ye baliṃ tasmā hi ne rakkhatha appamattā. |7.3| Yaṃ kiñci vittaṃ idha vā huraṃ vā saggesu vā yaṃ ratanaṃ paṇītaṃ na no samaṃ atthi tathāgatena idampi buddhe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |7.4| Khayaṃ virāgaṃ amataṃ paṇītaṃ yadajjhagā sakyamunī samāhito na tena dhammena samatthi kiñci idampi dhamme ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu.

--------------------------------------------------------------------------------------------- page6.

|7.5| Yambuddhaseṭṭho parivaṇṇayī suciṃ samādhimānantarikaññamāhu samādhinā tena samo na vijjati idampi dhamme ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |7.6| Ye puggalā aṭṭha sataṃ pasaṭṭhā cattāri etāni yugāni honti te dakkhiṇeyyā sugatassa sāvakā etesu dinnāni mahapphalāni idampi saṅghe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |7.7| Ye suppayuttā manasā daḷhena nikkāmino gotamasāsanamhi te pattipattā amataṃ vigayha laddhā mudhā nibbutiṃ bhuñjamānā idampi saṅghe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |7.8| Yathindakhīlo paṭhaviṃ sito siyā catubbhi vātebhi asampakampiyo tathūpamaṃ sappurisaṃ vadāmi

--------------------------------------------------------------------------------------------- page7.

Yo ariyasaccāni avecca passati idampi saṅghe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |7.9| Yerīyasaccāni 1- vibhāvayanti gambhīrapaññena sudesitāni kiñcāpi te honti bhusappamattā na te bhavaṃ aṭṭhamamādiyanti idampi saṅghe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |7.10| Sahāvassa dassanasampadāya tayassu dhammā jahitā bhavanti sakkāyadiṭṭhi vicikicchitañca sīlabbataṃ vāpi yadatthi kiñci |7.11| catūhapāyehi ca vippamutto cha cābhiṭhānāni abhabbo kātuṃ idampi saṅghe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |7.12| Kiñcāpi so kammaṃ karoti pāpakaṃ kāyena vācāyuda cetasā vā abhabbo so tassa paṭicchadāya @Footnote: 1 idāni pāyato paṭhanti "ye ariyasaccāni vibhāvayantīti ."

--------------------------------------------------------------------------------------------- page8.

Abhabbatā diṭṭhapadassa vuttā idampi saṅghe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |7.13| Vanappagumbe yathā phussitagge gimhānamāse paṭhamasmiṃ gimhe tathūpamaṃ dhammavaraṃ adesayi nibbānagāmiṃ paramaṃ hitāya idampi buddhe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |7.14| Varo varaññū varado varāharo anuttaro dhammavaraṃ adesayi idampi buddhe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |7.15| Khīṇaṃ purāṇaṃ navaṃ natthi sambhavaṃ virattacittāyatike bhavasmiṃ te khīṇabījā aviruḷhichandā nibbanti dhīrā yathāyampadīpo idampi saṅghe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |7.16| Yānīdha bhūtāni samāgatāni

--------------------------------------------------------------------------------------------- page9.

Bhummāni vā yāniva antalikkhe tathāgataṃ devamanussapūjitaṃ buddhaṃ namassāma suvatthi hotu. |7.17| Yānīdha bhūtāni samāgatāni bhummāni vā yāniva antalikkhe tathāgataṃ devamanussapūjitaṃ dhammaṃ namassāma suvatthi hotu. |7.18| Yānīdha bhūtāni samāgatāni bhummāni vā yāniva antalikkhe tathāgataṃ devamanussapūjitaṃ saṅghaṃ namassāma suvatthi hotu. Ratanasuttaṃ niṭṭhitaṃ. ------- Khuddakapāṭhe tirokuḍḍakaṇḍaṃ [8] |8.1| (mattāsukhapariccāgā passe ce vipulaṃ sukhaṃ caje mattāsukhaṃ dhīro sampassaṃ vipulaṃ sukhaṃ .) |8.2| tirokuḍḍesu tiṭṭhanti sandhisiṅghāṭakesu ca dvārabāhāsu tiṭṭhanti āgantvāna sakaṃ gharaṃ. |8.3| Pahute 1- annapānamhi khajjabhojje upaṭṭhite @Footnote: 1 Ma. pahūte.

--------------------------------------------------------------------------------------------- page10.

Na tesaṃ koci sarati sattānaṃ kammapaccayā. |8.4| Evaṃ dadanti ñātīnaṃ ye honti anukampakā suciṃ paṇītaṃ kālena kappiyaṃ pānabhojanaṃ idaṃ vo ñātīnaṃ hotu sukhitā hontu ñātayo. |8.5| Te ca tattha samāgantvā ñātipetā samāgatā pahute 1- annapānamhi sakkaccaṃ anumodare |8.6| ciraṃ jīvantu no ñātī yesaṃ hetu labhāmhase. Amhākañca katā pūjā dāyakā ca anipphalā. |8.7| Na hi tattha kasi atthi gorakkhettha na vijjati vaṇijjā tādisī natthi hiraññena kayākayaṃ. Ito dinnena yāpenti petā kālakatā tahiṃ |8.8| unnate 2- udakaṃ vuṭṭhaṃ yathā ninnaṃ pavattati evameva ito dinnaṃ petānaṃ upakappati. |8.9| Yathā vārivahā pūrā paripūrenti sāgaraṃ evameva ito dinnaṃ petānaṃ upakappati. |8.10| Adāsi me akāsi me ñātimittā sakhā ca me petānaṃ dakkhiṇaṃ dajjā pubbe katamanussaraṃ. |8.11| Na hi ruṇṇaṃ vā soko vā yāvaññā paridevanā na taṃ petānamatthāya evaṃ tiṭṭhanti ñātayo. |8.12| Ayañca kho dakkhiṇā dinnā saṅghamhi supatiṭṭhitā @Footnote: 1 Ma. pahūte . 2 Ma. unname.

--------------------------------------------------------------------------------------------- page11.

Dīgharattaṃ hitāyassa ṭhānaso upakappati. |8.13| So ñātidhammo ca ayaṃ nidassito petānapūjā ca katā uḷārā balañca bhikkhūnamanuppadinnaṃ tumhehi puññaṃ pasutaṃ anappakanti. Tirokuḍḍakaṇḍaṃ niṭṭhitaṃ. ---------- Khuddakapāṭhe nidhikaṇḍaṃ [9] |9.1| Nidhiṃ nidheti puriso gambhīre udakantike atthe kicce samuppanne atthāya me bhavissati |9.2| rājato vā duruttassa corato pīḷitassa vā iṇassa vā pamokkhāya dubbhikkhe āpadāsu vā etadatthāya lokasmiṃ nidhi nāma nidhiyyati. |9.3| Tāvassunihito santo gambhīre udakantike na sabbo sabbadā yeva tassa taṃ upakappati |9.4| nidhi vā ṭhānā cavati saññā vāssa vimuyhati nāgā vā apanāmenti yakkhā vāpi haranti naṃ |9.5| appiyā vāpi dāyādā uddharanti apassato yadā puññakkhayo hoti sabbametaṃ vinassati.

--------------------------------------------------------------------------------------------- page12.

|9.6| Yassa dānena sīlena saññamena damena ca nidhi sunihito hoti itthiyā purisassa vā |9.7| cetiyamhi ca saṅghe vā puggale atithīsu vā mātari pitari vāpi atho jeṭṭhamhi bhātari |9.8| eso nidhi sunihito ajeyyo anugāmiko pahāya gamanīyesu etaṃ ādāya gacchati. |9.9| Asādhāraṇamaññesaṃ acoraharaṇo nidhi. Kayirātha dhīro puññāni yo nidhi anugāmiko |9.10| esa devamanussānaṃ sabbakāmadado nidhi yaṃ yaṃ devābhipatthenti sabbametena labbhati |9.11| suvaṇṇatā susaratā susaṇṭhānaṃ 1- surūpatā ādhipaccaṃ parivāro sabbametena labbhati. |9.12| Padesarajjaṃ issariyaṃ cakkavattisukhaṃ piyaṃ devarajjampi dibbesu sabbametena labbhati. |9.13| Mānussikā ca sampatti devaloke ca yā rati yā ca nibbānasampatti sabbametena labbhati. |9.14| Mittasampadamāgamma yoniso ce payuñjato vijjāvimuttivasībhāvo sabbametena labbhati. |9.15| Paṭisambhidā vimokkhā ca yā ca sāvakapāramī paccekabodhi buddhabhūmi sabbametena labbhati. @Footnote: 1 Ma. susaṇṭhānā.

--------------------------------------------------------------------------------------------- page13.

|9.16| Evaṃ mahatthikā esā yadidaṃ puññasampadā tasmā dhīrā pasaṃsanti paṇḍitā katapuññatanti. Nidhikaṇḍaṃ niṭṭhitaṃ. ------- Khuddakapāṭhe karaṇīyamettasuttaṃ [10] |10.1| Karaṇīyamatthakusalena yantaṃ santaṃ padaṃ abhisamecca sakko ujū ca suhujū ca suvaco cassa mudu anatimānī |10.2| santussako ca subharo ca appakicco ca sallahukavutti santindriyo ca nipako ca appagabbho kulesu ananugiddho. |10.3| Na ca khuddaṃ samācare kiñci yena viññū pare upavadeyyuṃ. Sukhino vā khemino hontu sabbe sattā bhavantu sukhitattā |10.4| yekeci pāṇabhūtatthi tasā vā thāvarā vā anavasesā dīghā vā ye mahantā vā majjhimā rassakā aṇukathūlā |10.5| diṭṭhā vā ye 1- ca adiṭṭhā ye 1- ca dūre vasanti avidūre bhūtā vā sambhavesī vā sabbe sattā bhavantu sukhitattā |10.6| na paro paraṃ nikubbetha nātimaññetha katthaci naṃ 2- kiñci byārosanā paṭīghasaññā nāññamaññassa dukkhamiccheyya. |10.7| Mātā yathā niyaṃ puttaṃ āyusā ekaputtamanurakkhe evampi sabbabhūtesu mānasambhāvaye aparimāṇaṃ @Footnote: 1 Ma. ye va. 2 Ma. na kiñci.

--------------------------------------------------------------------------------------------- page14.

|10.8| Mettañca sabbalokasmiṃ mānasambhāvaye aparimāṇaṃ uddhaṃ adho ca tiriyañca asambādhaṃ averaṃ asapattaṃ |10.9| tiṭṭhañcaraṃ nisinno vā sayāno vā yāva tassa vigatamiddho etaṃ satiṃ adhiṭṭheyya brahmametaṃ vihāraṃ idhamāhu 1-. |10.10| Diṭṭhiñca anupagamma sīlavā dassanena sampanno kāmesu vineyya 2- gedhaṃ na hi jātu gabbhaseyyaṃ punaretīti. Mettasuttaṃ niṭṭhitaṃ. Khuddakapāṭho samatto. ------- @Footnote: 1 Ma. vihāramidhamāhu . 2 Ma. vinaya.

--------------------------------------------------------------------------------------------- page15.

Suttantapiṭake khuddakanikāyassa dhammapadagāthā --------- namo tassa bhagavato arahato sammāsambuddhassa. Dhammapadagāthāya paṭhamo yamakavaggo [11] /khu.dha./ |11.1| 1 Manopubbaṅgamā dhammā manoseṭṭhā manomayā manasā ce paduṭṭhena bhāsati vā karoti vā tato naṃ dukkhamanveti cakkaṃva vahato padaṃ. |11.2| Manopubbaṅgamā dhammā manoseṭṭhā manomayā manasā ce pasannena bhāsati vā karoti vā tato naṃ sukhamanveti chāyāva anupāyinī. |11.3| Akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me ye ca taṃ upanayhanti veraṃ tesaṃ na sammati. |11.4| Akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me ye ca taṃ nūpanayhanti veraṃ tesūpasammati. |11.5| Na hi verena verāni sammantīdha kudācanaṃ averena ca sammanti esa dhammo sanantano.

--------------------------------------------------------------------------------------------- page16.

|11.6| Pare ca na vijānanti mayamettha yamāmhase ye ca tattha vijānanti tato sammanti medhagā. |11.7| Subhānupassiṃ viharantaṃ indriyesu asaṃvutaṃ bhojanamhi amattaññuṃ 1- kusītaṃ hīnavīriyaṃ taṃ ve pasahati māro vāto rukkhaṃva dubbalaṃ. |11.8| Asubhānupassiṃ viharantaṃ indriyesu susaṃvutaṃ bhojanamhi ca mattaññuṃ saddhaṃ āraddhavīriyaṃ taṃ ve nappasahati māro vāto selaṃva pabbataṃ. |11.9| Anikkasāvo kāsāvaṃ yo vatthaṃ paridahessati apeto damasaccena na so kāsāvamarahati. |11.10| Yo ca vantakasāvassa sīlesu susamāhito upeto damasaccena sa ve kāsāvamarahati. |11.11| Asāre sāramatino sāre cāsāradassino te sāraṃ nādhigacchanti micchāsaṅkappagocarā. |11.12| Sārañca sārato ñatvā asārañca asārato te sāraṃ adhigacchanti sammāsaṅkappagocarā. |11.13| Yathā agāraṃ ducchannaṃ vuṭṭhī samativijjhati evaṃ abhāvitaṃ cittaṃ rāgo samativijjhati. |11.14| Yathā agāraṃ succhannaṃ vuṭṭhī na samativijjhati evaṃ subhāvitaṃ cittaṃ rāgo na samativijjhati. @Footnote: 1 Ma. cāmattaññuṃ.

--------------------------------------------------------------------------------------------- page17.

|11.15| Idha socati pecca socati pāpakārī ubhayattha socati so socati so vihaññati disvā kammakiliṭṭhamattano. |11.16| Idha modati pecca modati katapuñño ubhayattha modati so modati so pamodati disvā kammavisuddhimattano. |11.17| Idha tappati pecca tappati pāpakārī ubhayattha tappati pāpaṃ me katanti tappati bhiyyo tappati duggatiṃ gato. |11.18| Idha nandati pecca nandati katapuñño ubhayattha nandati puññaṃ me katanti nandati bhiyyo nandati sugatiṃ gato. |11.19| Bahumpi ce sahitaṃ 1- bhāsamāno na takkaro hoti naro pamatto gopova gāvo gaṇayaṃ paresaṃ na bhāgavā sāmaññassa hoti. |11.20| Appampi ce sahitaṃ bhāsamāno dhammassa hoti anudhammacārī rāgañca dosañca pahāya mohaṃ sammappajāno suvimuttacitto anupādiyāno idha vā huraṃ vā sa bhāgavā sāmaññassa hoti. Yamakavaggo paṭhamo. -------------- @Footnote: 1 Ma. saṃhita..

--------------------------------------------------------------------------------------------- page18.

Dhammapadagāthāya dutiyo appamādavaggo [12] |12.21| 2 Appamādo amataṃ padaṃ pamādo maccuno padaṃ appamattā na mīyanti ye pamattā yathā matā |12.22| etaṃ 1- visesato ñatvā appamādamhi paṇḍitā appamāde pamodanti ariyānaṃ gocare ratā |12.23| te jhāyino sātatikā niccaṃ daḷhaparakkamā phusanti dhīrā nibbānaṃ yogakkhemaṃ anuttaraṃ. |12.24| Uṭṭhānavato satimato sucikammassa nisammakārino saññatassa ca dhammajīvino appamattassa yasobhivaḍḍhati. |12.25| Uṭṭhānenappamādena saññamena damena ca dīpaṃ kayirātha medhāvī yaṃ ogho nābhikīrati. |12.26| Pamādamanuyuñjanti bālā dummedhino janā appamādañca medhāvī dhanaṃ seṭṭhaṃva rakkhati. |12.27| Mā pamādamanuyuñjetha mā kāmaratisanthavaṃ appamatto hi jhāyanto pappoti vipulaṃ sukhaṃ. |12.28| Pamādaṃ appamādena yadā nudati paṇḍito paññāpāsādamāruyha asoko sokiniṃ pajaṃ pabbataṭṭhova bhummaṭṭhe dhīro bāle avekkhati. |12.29| Appamatto pamattesu suttesu bahujāgaro @Footnote: 1 Ma. evaṃ.

--------------------------------------------------------------------------------------------- page19.

Abalassaṃva sīghasso hitvā yāti sumedhaso. |12.30| Appādena maghavā devānaṃ seṭṭhataṃ gato appamādaṃ pasaṃsanti pamādo garahito sadā. |12.31| Appamādarato bhikkhu pamāde bhayadassi vā saññojanaṃ aṇuṃ thūlaṃ ḍahaṃ aggīva gacchati. |12.32| Appamādarato bhikkhu pamāde bhayadassi vā abhabbo parihānāya nibbānasseva santike. Appamādavaggo dutiyo. -------- Dhammapadagāthāya tatiyo cittavaggo [13] |13.33| 3 Phandanaṃ capalaṃ cittaṃ durakkhaṃ dunnivārayaṃ ujuṃ karoti medhāvī usukārova tejanaṃ |13.34| vārijova thale khitto okamokataubbhato pariphandatidaṃ cittaṃ māradheyyaṃ pahātave. |13.35| Dunniggahassa lahuno yattha kāmanipātino cittassa damatho sādhu cittaṃ dantaṃ sukhāvahaṃ. |13.36| Sududdasaṃ sunipuṇaṃ yattha kāmanipātinaṃ cittaṃ rakkhetha medhāvī cittaṃ guttaṃ sukhāvahaṃ. |13.37| Dūraṅgamaṃ ekacaraṃ asarīraṃ guhāsayaṃ

--------------------------------------------------------------------------------------------- page20.

Ye cittaṃ saññamessanti mokkhanti mārabandhanā. |13.38| Anavaṭṭhitacittassa saddhammaṃ avijānato pariplavapasādassa paññā na paripūrati |13.39| anavassutacittassa ananvāhatacetaso puññapāpapahīnassa natthi jāgarato bhayaṃ. |13.40| Kumbhūpamaṃ kāyamidaṃ viditvā nagarūpamaṃ cittamidaṃ thaketvā yodhetha 1- māraṃ paññāvudhena jitañca rakkhe anivesino 2- siyā. |13.41| Aciraṃ vatayaṃ kāyo paṭhaviṃ adhisessati chuḍḍo 3- apetaviññāṇo niratthaṃva kaliṅgaraṃ. |13.42| Diso disaṃ yantaṃ kayirā verī vā pana verinaṃ micchāpaṇihitaṃ cittaṃ pāpiyo naṃ tato kare. |13.43| Na taṃ mātā pitā kayirā aññe vāpi ca ñātakā sammāpaṇihitaṃ cittaṃ seyyaso naṃ tato kare. Cittavaggo tatiyo. --------- @Footnote: 1 Sī. yojetha . 2 sabbapotthakesu anivesanoti dissati . 3 Ma. Yu. chuddho.

--------------------------------------------------------------------------------------------- page21.

Dhammapadagāthāya catuttho pupphavaggo [14] |14.44| 4 Ko imaṃ paṭhaviṃ vijessati yamalokañca imaṃ sadevakaṃ ko dhammapadaṃ sudesitaṃ kusalo pupphamiva pacessati. |14.45| Sekho paṭhaviṃ vijessati yamalokañca imaṃ sadevakaṃ sekho dhammapadaṃ sudesitaṃ kusalo pupphamiva pacessati. |14.46| Pheṇūpamaṃ kāyamimaṃ viditvā marīcidhammaṃ abhisambudhāno chetvāna mārassa papupphakāni adassanaṃ maccurājassa gacche. |14.47| Pupphāni heva pacinantaṃ byāsattamanasaṃ naraṃ suttaṃ gāmaṃ mahoghova maccu ādāya gacchati. |14.48| Pupphāni heva pacinantaṃ byāsattamanasaṃ naraṃ atittaṃ yeva kāmesu antako kurute vasaṃ. |14.49| Yathāpi bhamaro pupphaṃ vaṇṇavantaṃ 1- aheṭhayaṃ paleti rasamādāya evaṃ gāme munī care. |14.50| Na paresaṃ vilomāni na paresaṃ katākataṃ attano va avekkheyya katāni akatāni ca. |14.51| Yathāpi ruciraṃ pupphaṃ vaṇṇavantaṃ agandhakaṃ evaṃ subhāsitā vācā aphalā hoti akubbato. @Footnote: 1 Po. Ma. Yu. vaṇṇagandhaṃ.

--------------------------------------------------------------------------------------------- page22.

|14.52| Yathāpi ruciraṃ pupphaṃ vaṇṇavantaṃ sagandhakaṃ 1- evaṃ subhāsitā vācā saphalā hoti sukubbato. |14.53| Yathāpi puppharāsimhā kayirā mālāguḷe 2- bahū evaṃ jātena maccena kattabbaṃ kusalaṃ bahuṃ. |14.54| Na pupphagandho paṭivātameti na candanaṃ tagaramallikā vā satañca gandho paṭivātameti sabbā disā sappuriso pavāyati. |14.55| Candanaṃ tagaraṃ vāpi uppalaṃ atha vassikī etesaṃ gandhajātānaṃ sīlagandho anuttaro. |14.56| Appamatto ayaṃ gandho yvāyaṃ tagaracandanī yo ca sīlavataṃ gandho vāti devesu uttamo. |14.57| Tesaṃ sampannasīlānaṃ appamādavihārinaṃ sammadaññā vimuttānaṃ māro maggaṃ na vindati. |14.58| Yathā saṅkāradhānasmiṃ ujjhitasmiṃ mahāpathe padumaṃ tattha jāyetha sucigandhaṃ manoramaṃ |14.59| evaṃ saṅkārabhūtesu andhabhūte puthujjane atirocati paññāya sammāsambuddhasāvako. Pupphavaggo catuttho. @Footnote: 1 Po. Ma. sugandhakaṃ . 2 Po. Ma. Yu. mālāguṇe.

--------------------------------------------------------------------------------------------- page23.

Dhammapadagāthāya pañcamo bālavaggo [15] |15.60| 5 Dīghā jāgarato ratti dīghaṃ santassa yojanaṃ dīgho bālāna saṃsāro saddhammaṃ avijānataṃ. |15.61| Carañce nādhigaccheyya seyyaṃ sadisamattano ekacariyaṃ daḷhaṃ kayirā natthi bāle sahāyatā. |15.62| Puttā matthi dhanamatthi iti bālo vihaññati attā hi attano natthi kuto puttā kuto dhanaṃ. |15.63| Yo bālo maññatī bālyaṃ paṇḍito vāpi tena so bālo ca paṇḍitamānī sa ve bāloti vuccati. |15.64| Yāvajīvampi ce bālo paṇḍitaṃ payirupāsati na so dhammaṃ vijānāti dabbī sūparasaṃ yathā. |15.65| Muhuttamapi ce viññū paṇḍitaṃ payirupāsati khippaṃ dhammaṃ vijānāti jivhā sūparasaṃ yathā. |15.66| Caranti bālā dummedhā amitteneva attanā karontā pāpakaṃ kammaṃ yaṃ hoti kaṭukapphalaṃ. |15.67| Na taṃ kammaṃ kataṃ sādhu yaṃ katvā anutappati yassa assumukho rodaṃ vipākaṃ paṭisevati. |15.68| Tañca kammaṃ kataṃ sādhu yaṃ katvā nānutappati yassa patīto sumano vipākaṃ paṭisevati.

--------------------------------------------------------------------------------------------- page24.

|15.69| Madhuvā maññatī bālo yāva pāpaṃ na paccati yadā ca paccati pāpaṃ atha (bālo) dukkhaṃ nigacchati. |15.70| Māse māse kusaggena bālo bhuñjetha bhojanaṃ na so saṅkhātadhammānaṃ kalaṃ agghati soḷasiṃ. |15.71| Na hi pāpaṃ kataṃ kammaṃ sajjukhīraṃva muccati ḍahantaṃ bālamanveti bhasmācchannova pāvako. |15.72| Yāvadeva anatthāya ñattaṃ bālassa jāyati hanti bālassa sukkaṃsaṃ muddhaṃ assa vipātayaṃ. |15.73| Asantaṃ bhāvamiccheyya 1- purekkhārañca bhikkhusu āvāsesu ca issariyaṃ pūjā parakulesu ca |15.74| mameva katamaññantu gihī pabbajitā ubho mameva ativasā assu kiccākiccesu kismici iti bālassa saṅkappo issā māno ca vaḍḍhati. |15.75| Aññā hi lābhūpanisā aññā nibbānagāminī evametaṃ abhiññāya bhikkhu buddhassa sāvako sakkāraṃ nābhinandeyya vivekamanubrūhaye. Bālavaggo pañcamo. --------- @Footnote: 1 Po. Ma. Yu. bhāvanamiccheyya.

--------------------------------------------------------------------------------------------- page25.

Dhammapadagāthāya chaṭṭho paṇḍitavaggo [16] |16.76| 6 Nidhīnaṃva pavattāraṃ yaṃ passe vajjadassinaṃ niggayhavādiṃ medhāviṃ tādisaṃ paṇḍitaṃ bhaje tādisaṃ bhajamānassa seyyo hoti na pāpiyo. |16.77| Ovadeyyānusāseyya asabbhā ca nivāraye sataṃ hi so piyo hoti asataṃ hoti appiyo. |16.78| Na bhaje pāpake mitte na bhaje purisādhame bhajetha mitte kalyāṇe bhajetha purisuttame. |16.79| Dhammapīti sukhaṃ seti vippasannena cetasā ariyappavedite dhamme sadā ramati paṇḍito. |16.80| Udakañhi nayanti nettikā usukārā namayanti tejanaṃ dāruṃ namayanti tacchakā attānaṃ damayanti paṇḍitā. |16.81| Selo yathā ekaghano vātena na samīrati evaṃ nindāpasaṃsāsu na sammiñjanti 1- paṇḍitā. |16.82| Yathāpi rahado gambhīro vippasanno anāvilo evaṃ dhammāni sutvāna vippasīdanti paṇḍitā. |16.83| Sabbattha ve sappurisā vajanti 2- @Footnote: 1 Ma. Yu. samiñjanti . 2 Ma. Yu. cajanti.

--------------------------------------------------------------------------------------------- page26.

Na kāmakāmā lapayanti santo sukhena phuṭṭhā athavā dukkhena na uccāvacaṃ paṇḍitā dassayanti. |16.84| Na attahetu na parassa hetu na puttamicche na dhanaṃ na raṭṭhaṃ na iccheyya adhammena samiddhimattano sa sīlavā paññavā dhammiko siyā. |16.85| Appakā te manussesu ye janā pāragāmino athāyaṃ itarā pajā tīramevānudhāvati. |16.86| Ye ca kho sammadakkhāte dhamme dhammānuvattino te janā pāramessanti maccudheyyaṃ suduttaraṃ. |16.87| Kaṇhaṃ dhammaṃ vippahāya sukkaṃ bhāvetha paṇḍito okā anokamāgamma viveke yattha dūramaṃ |16.88| tatrābhiratimiccheyya hitvā kāme akiñcano pariyodapeyya attānaṃ cittaklesehi paṇḍito. |16.89| Yesaṃ sambodhiyaṅgesu sammā cittaṃ subhāvitaṃ ādānapaṭinissagge anupādāya ye ratā khīṇāsavā jutimanto te loke parinibbutā. Paṇḍitavaggo chaṭṭho. -----------

--------------------------------------------------------------------------------------------- page27.

Dhammapadagāthāya sattamo arahantavaggo [17] |17.90| 7 Gataddhino visokassa vippamuttassa sabbadhi sabbaganthappahīnassa pariḷāho na vijjati. |17.91| Uyyuñjanti satīmanto na nikete ramanti te haṃsāva pallalaṃ hitvā okamokaṃ jahanti te. |17.92| Yesaṃ sanniccayo 1- natthi ye pariññātabhojanā suññato animitto ca vimokkho yesa gocaro ākāseva sakuntānaṃ gati tesaṃ durannayā. |17.93| Yassāsavā parikkhīṇā āhāre ca anissito suññato animitto ca vimokkho yassa gocaro ākāseva sakuntānaṃ padantassa durannayaṃ. |17.94| Yassindriyāni samathaṅgatāni assā yathā sārathinā sudantā pahīnamānassa anāsavassa devāpi tassa pihayanti tādino. |17.95| Paṭhavīsamo no virujjhati indakhīlūpamo tādi subbato rahadova apetakaddamo saṃsārā na bhavanti tādino. @Footnote: 1 Ma. Yu. sannicayo.

--------------------------------------------------------------------------------------------- page28.

|17.96| Santaṃ tassa manaṃ hoti santā vācā ca kamma ca sammadaññā vimuttassa upasantassa tādino. |17.97| Assaddho akataññū ca sandhicchedo ca yo naro hatāvakāso vantāso sa ve uttamaporiso. |17.98| Gāme vā yadi vā raññe ninne vā yadi vā thale yattha arahanto viharanti taṃ bhūmirāmaṇeyyakaṃ. |17.99| Ramaṇīyāni araññāni yattha na ramatī jano vītarāgā ramessanti na te kāmagavesino. Arahantavaggo sattamo. ---------- Dhammapadagāthāya aṭṭhamo sahassavaggo [18] |18.100| 8 Sahassamapi ce vācā anatthapadasañhitā ekaṃ atthapadaṃ seyyo yaṃ sutvā upasammati. |18.101| Sahassamapi ce gāthā anatthapadasañhitā ekaṃ gāthāpadaṃ seyyo yaṃ sutvā upasammati. |18.102| Yo ca gāthāsataṃ bhāse anatthapadasañhitā ekaṃ dhammapadaṃ seyyo yaṃ sutvā upasammati. |18.103| Yo sahassaṃ sahassena saṅgāme mānuse jine ekañca jeyyamattānaṃ sa ve saṅgāmajuttamo.

--------------------------------------------------------------------------------------------- page29.

|18.104| Attā have jitaṃ seyyo yā cāyaṃ itarā pajā attadantassa posassa niccaṃ saññatacārino |18.105| neva devo na gandhabbo na māro saha brahmunā jitaṃ apajitaṃ kayirā tathārūpassa jantuno. |18.106| Māse māse sahassena yo yajetha sataṃ samaṃ ekañca bhāvitattānaṃ muhuttamapi pūjaye sā yeva pūjanā seyyo yañce vassasataṃ hutaṃ. |18.107| Yo ca vassasataṃ jantu aggiṃ paricare vane ekañca bhāvitattānaṃ muhuttamapi pūjaye sā yeva pūjanā seyyo yañce vassasataṃ hutaṃ. |18.108| Yaṅkiñci yiṭṭhaṃ va hutaṃ va loke saṃvaccharaṃ yajetha puññapekkho sabbaṃpi taṃ na catubhāgameti abhivādanā ujugatesu seyyo. |18.109| Abhivādanasīlissa niccaṃ vuḍḍhāpacāyino cattāro dhammā vaḍḍhanti āyu vaṇṇo sukhaṃ balaṃ. |18.110| Yo ca vassasataṃ jīve dussīlo asamāhito ekāhaṃ jīvitaṃ seyyo sīlavantassa jhāyino. |18.111| Yo ca vassasataṃ jīve duppañño asamāhito ekāhaṃ jīvitaṃ seyyo paññavantassa jhāyino.

--------------------------------------------------------------------------------------------- page30.

|18.112| Yo ca vassasataṃ jīve kusīto hīnavīriyo ekāhaṃ jīvitaṃ seyyo viriyaṃ ārabhato daḷhaṃ. |18.113| Yo ca vassasataṃ jīve apassaṃ udayabbayaṃ ekāhaṃ jīvitaṃ seyyo passato udayabbayaṃ. |18.114| Yo ca vassasataṃ jīve apassaṃ amataṃ padaṃ ekāhaṃ jīvitaṃ seyyo passato amataṃ padaṃ. |18.115| Yo ca vassasataṃ jīve apassaṃ dhammamuttamaṃ ekāhaṃ jīvitaṃ seyyo passato dhammamuttamaṃ. Sahassavaggo aṭṭhamo. ---------- Dhammapadagāthāya navamo pāpavaggo [19] |19.116| 9 Abhittharetha kalyāṇe pāpā cittaṃ nivāraye dandhañhi karoto puññaṃ pāpasmiṃ ramatī mano. |19.117| Pāpañce puriso kayirā na naṃ kayirā punappunaṃ na tamhi chandaṃ kayirātha dukkho pāpassa uccayo. |19.118| Puññañce puriso kayirā kayirāthenaṃ punappunaṃ tamhi chandaṃ kayirātha sukho puññassa uccayo. |19.119| Pāpopi passati bhadraṃ yāva pāpaṃ na paccati yadā ca paccati pāpaṃ atha (pāpo) pāpāni passati.

--------------------------------------------------------------------------------------------- page31.

|19.120| Bhadropi passati pāpaṃ yāva bhadraṃ na paccati yadā ca paccati bhadraṃ atha (bhadro) bhadrāni passati. |19.121| Māvamaññetha pāpassa na mattaṃ 1- āgamissati udabindunipātena udakumbhopi pūrati āpūrati bālo pāpassa thokaṃ thokaṃpi ācinaṃ. |19.122| Māvamaññetha puññassa na mattaṃ āgamissati udabindunipātena udakumbhopi pūrati āpūrati dhīro puññassa thokaṃ thokaṃpi ācinaṃ. |19.123| Vāṇijova bhayaṃ maggaṃ appasattho mahaddhano visaṃ jīvitukāmova pāpāni parivajjaye. |19.124| Pāṇimhi ce vaṇo nāssa hareyya pāṇinā visaṃ nābbaṇaṃ visamanveti natthi pāpaṃ akubbato. |19.125| Yo appaduṭṭhassa narassa dussati suddhassa posassa anaṅgaṇassa tameva bālaṃ pacceti pāpaṃ sukhumo rajo paṭivātaṃva khitto. |19.126| Gabbhameke upapajjanti nirayaṃ pāpakammino saggaṃ sugatino yanti parinibbanti anāsavā. |19.127| Na antalikkhe na samuddamajjhe na pabbatānaṃ vivaraṃ pavīsaṃ 2- @Footnote: 1 Yu. na mantaṃ. Ma. na mandaṃ . 2 Ma. Yu. pavissa.

--------------------------------------------------------------------------------------------- page32.

Na vijjatī so jagatippadeso yatraṭṭhito muñceyya pāpakammā. |19.128| Na antalikkhe na samuddamajjhe na pabbatānaṃ vivaraṃ pavīsaṃ na vijjatī so jagatippadeso yatraṭṭhitaṃ nappasaheyya maccu. Pāpavaggo navamo. -------- Dhammapadagāthāya dasamo daṇḍavaggo [20] |20.129| 10 Sabbe tasanti daṇḍassa sabbe bhāyanti maccuno attānaṃ upamaṃ katvā na haneyya na ghātaye. |20.130| Sabbe tasanti daṇḍassa sabbesaṃ jīvitaṃ piyaṃ attānaṃ upamaṃ katvā na haneyya na ghātaye. |20.131| Sukhakāmāni bhūtāni yo daṇḍena vihiṃsati attano sukhamesāno pecca so na labhate sukhaṃ. |20.132| Sukhakāmāni bhūtāni yo daṇḍena na hiṃsati attano sukhamesāno pecca so labhate sukhaṃ. |20.133| Māvoca pharusaṃ kañci vuttā paṭivadeyyu taṃ dukkhā hi sārambhakathā paṭidaṇḍā phuseyyu taṃ.

--------------------------------------------------------------------------------------------- page33.

|20.134| Sace neresi attānaṃ kaṃso upahato yathā esa pattosi nibbānaṃ sārambho te na vijjati. |20.135| Yathā daṇḍena gopālo gāvo pājeti gocaraṃ evaṃ jarā ca maccu ca āyuṃ pājenti pāṇinaṃ. |20.136| Atha pāpāni kammāni karaṃ bālo na bujjhati sehi kammehi dummedho aggidaḍḍhova tappati. |20.137| Yo daṇḍena adaṇḍesu appaduṭṭhesu dussati dasannamaññataraṃ ṭhānaṃ khippameva nigacchati |20.138| vedanaṃ pharusaṃ jāniṃ sarīrassa ca bhedanaṃ garukaṃ vāpi ābādhaṃ cittakkhepaṃ va pāpuṇe |20.139| rājato vā upasaggaṃ abbhakkhānaṃ va dāruṇaṃ parikkhayaṃ va ñātīnaṃ bhogānaṃ va pabhaṅguṇaṃ |20.140| atha vāssa agārāni aggi ḍahati pāvako kāyassa bhedā duppañño nirayaṃ so upapajjati. |20.141| Na naggacariyā na jaṭā na paṅkā nānāsakā taṇḍilasāyikā vā rajojallaṃ ukkuṭikappadhānaṃ sodhenti maccaṃ avitiṇṇakaṅkhaṃ. |20.142| Alaṅkato cepi samaṃ careyya santo danto niyato brahmacārī

--------------------------------------------------------------------------------------------- page34.

Sabbesu bhūtesu nidhāya daṇḍaṃ so brāhmaṇo so samaṇo sa bhikkhu. |20.143| Hirinisedho puriso koci lokasmi vijjati yo niddaṃ apabodheti asso bhadro kasāmiva |20.144| asso yathā bhadro kasāniviṭṭho ātāpino saṃvegino bhavātha saddhāya sīlena ca viriyena ca samādhinā dhammavinicchayena ca sampannavijjācaraṇā patissatā pahassatha dukkhamidaṃ anappakaṃ. |20.145| Udakaṃ hi nayanti nettikā usukārā namayanti tejanaṃ dāruṃ namayanti tacchakā attānaṃ damayanti subbatā. Daṇḍavaggo dasamo. ----------

--------------------------------------------------------------------------------------------- page35.

Dhammapadagāthāya ekādasamo jarāvaggo [21] |21.146| 11 Ko nu hāso kimānando niccaṃ pajjalite sati andhakārena onaddhā padīpaṃ na gavesatha. |21.147| Passa cittakataṃ 1- bimbaṃ arukāyaṃ samussitaṃ āturaṃ bahusaṅkappaṃ yassa natthi dhuvaṇṭhiti. |21.148| Parijiṇṇamidaṃ rūpaṃ roganiddhaṃ pabhaṅguṇaṃ bhijjati pūti sandeho maraṇantaṃ hi jīvitaṃ. |21.149| Yānimāni apatthāni alāpūneva 2- sārade kāpotakāni aṭṭhīni tāni disvāna kā rati. |21.150| Aṭṭhīnaṃ nagaraṃ kataṃ maṃsalohitalepanaṃ yattha jarā ca maccu ca māno makkho ca ohito. |21.151| Jīranti ve rājarathā sucittā atho sarīrampi jaraṃ upeti satañca dhammo na jaraṃ upeti santo have sabbhi pavedayanti. |21.152| Appassutāyaṃ puriso balivaddova jīrati maṃsāni tassa vaḍḍhanti paññā tassa na vaḍḍhati. |21.153| Anekajātisaṃsāraṃ sandhāvissaṃ anibbisaṃ gahakārakaṃ gavesanto dukkhā jāti punappunaṃ |21.154| gahakāraka diṭṭhosi puna gehaṃ na kāhasi @Footnote: 1 Po. cittīkataṃ . 2 Ma. alābūneva.

--------------------------------------------------------------------------------------------- page36.

Sabbā te phāsukā bhaggā gahakūṭaṃ visaṅkhataṃ visaṅkhāragataṃ cittaṃ taṇhānaṃ khayamajjhagā. |21.155| Acaritvā brahmacariyaṃ aladdhā yobbane dhanaṃ jiṇṇakoñcāva jhāyanti khīṇamaccheva pallale |21.156| acaritvā brahmacariyaṃ aladdhā yobbane dhanaṃ senti cāpātikhīṇāva purāṇāni anutthunaṃ. Jarāvaggo ekādasamo. ------------ Dhammapadagāthāya dvādasamo attavaggo [22] |22.157| 12 Attānañce piyaṃ jaññā rakkheyya naṃ surakkhitaṃ tiṇṇaṃ aññataraṃ yāmaṃ paṭijaggeyya paṇḍito. |22.158| Attānameva paṭhamaṃ paṭirūpe nivesaye athaññamanusāseyya na kilisseyya paṇḍito. |22.159| Attānañce tathā kayirā yathaññamanusāsati sudanto vata dametha attā hi kira duddamo. |22.160| Attā hi attano nātho ko hi nātho paro siyā attanā hi sudantena nāthaṃ labhati dullabhaṃ. |22.161| Attanā va kataṃ pāpaṃ attajaṃ attasambhavaṃ abhimatthati dummedhaṃ vajiraṃvamhayaṃ maṇiṃ.

--------------------------------------------------------------------------------------------- page37.

|22.162| Yassa accantadussīlyaṃ māluvā sālamivotthataṃ karoti so tathattānaṃ yathā naṃ icchatī diso. |22.163| Sukarāni asādhūni attano ahitāni ca yaṃ ve hitañca sādhuñca taṃ ve paramadukkaraṃ. |22.164| Yo sāsanaṃ arahataṃ ariyānaṃ dhammajīvinaṃ paṭikkosati dummedho diṭṭhiṃ nissāya pāpikaṃ phalāni kaṇṭakasseva attaghaññāya 1- phallati. |22.165| Attanā va 2- kataṃ pāpaṃ attanā saṅkilissati attanā akataṃ pāpaṃ attanā va visujjhati suddhi asuddhi paccattaṃ nāñño aññaṃ visodhaye. |22.166| Attadatthaṃ paratthena bahunāpi na hāpaye attadatthamabhiññāya sadatthapasuto siyā. Attavaggo dvādasamo. ------------ Dhammapadagāthāya terasamo lokavaggo [23] |23.167| 13 Hīnaṃ dhammaṃ na seveyya pamādena na saṃvase micchādiṭṭhiṃ na seveyya na siyā lokavaḍḍhano. |23.168| Uttiṭṭhe nappamajjeyya dhammaṃ sucaritaṃ care dhammacārī sukhaṃ seti asmiṃ loke paramhi ca. @Footnote: 1 Ma. attaghātāya . 2 Ma. hi.

--------------------------------------------------------------------------------------------- page38.

|23.169| Dhammaṃ care sucaritaṃ na naṃ duccaritaṃ care dhammacārī sukhaṃ seti asmiṃ loke paramhi ca. |23.170| Yathā pubbuḷakaṃ passe yathā passe marīcikaṃ evaṃ lokaṃ avekkhantaṃ maccurājā na passati. |23.171| Etha passathimaṃ lokaṃ cittaṃ rājarathūpamaṃ yattha bālā visīdanti natthi saṅgo vijānataṃ. |23.172| Yo ca pubbe pamajjitvā pacchā so nappamajjati so 1- imaṃ lokaṃ pabhāseti abbhā muttova candimā. |23.173| Yassa pāpaṃ kataṃ kammaṃ kusalena pithīyati 2- so imaṃ lokaṃ pabhāseti abbhā muttova candimā. |23.174| Andhabhūto ayaṃ loko tanukettha vipassati sakunto 3- jālamuttova appo saggāya gacchati. |23.175| Haṃsā 4- ādiccapathe yanti ākāse yanti iddhiyā nīyanti dhīrā lokamhā jetvā māraṃ savāhanaṃ. |23.176| Ekaṃ dhammaṃ atītassa musāvādissa jantuno vitiṇṇaparalokassa natthi pāpaṃ akāriyaṃ. |23.177| Na ve kadariyā devalokaṃ vajanti bālā have nappasaṃsanti dānaṃ dhīro ca dānaṃ anumodamāno @Footnote: 1 Po. Ma. somaṃ . 2 pahīyatītipi . 3 Ma. sakuṇo . 4 Ma. Yu. haṃsādiccapathe @yanti.

--------------------------------------------------------------------------------------------- page39.

Teneva so hoti sukhī parattha. |23.178| Paṭhavyā ekarajjena saggassa gamanena vā sabbalokādhipaccena sotāpattiphalaṃ varaṃ. Lokavaggo terasamo. --------- Dhammapadagāthāya cuddasamo buddhavaggo [24] |24.179| 14 Yassa jitaṃ nāvajīyati jitamassa no yāti koci loke taṃ buddhaṃ anantagocaraṃ apadaṃ kena padena nessatha. |24.180| Yassa jālinī visattikā taṇhā natthi kuhiñci netave taṃ buddhaṃ anantagocaraṃ apadaṃ kena padena nessatha. |24.181| Ye jhānapasutā dhīrā nekkhammūpasame ratā devāpi tesaṃ pihayanti sambuddhānaṃ satīmataṃ. |24.182| Kiccho manussapaṭilābho kicchaṃ maccāna jīvitaṃ kicchaṃ saddhammassavanaṃ kiccho buddhānamuppado 1-. |24.183| Sabbapāpassa akaraṇaṃ kusalassūpasampadā 2- @Footnote: 1 Ma. buddhānamuppādo. Yu. buddhānaṃ uppādo. @2 Ma. Yu. kusalassa upsampadā.

--------------------------------------------------------------------------------------------- page40.

Sacittapariyodapanaṃ etaṃ buddhāna sāsanaṃ. |24.184| Khantī paramaṃ tapo tītikkhā nibbānaṃ paramaṃ vadanti buddhā na hi pabbajito parūpaghātī samaṇo hoti paraṃ viheṭhayanto. |24.185| Anūpavādo anūpaghāto pātimokkhe ca saṃvaro mattaññutā ca bhattasmiṃ pantañca sayanāsanaṃ adhicitte ca āyogo etaṃ buddhāna sāsanaṃ. |24.186| Na kahāpaṇavassena titti kāmesu vijjati appassādā dukkhā kāmā iti viññāya paṇḍito |24.187| api dibbesu kāmesu ratiṃ so nādhigacchati taṇhakkhayarato hoti sammāsambuddhasāvako. |24.188| Bahuṃ ve saraṇaṃ yanti pabbatāni vanāni ca ārāmarukkhacetyāni manussā bhayatajjitā |24.189| netaṃ kho saraṇaṃ khemaṃ netaṃ saraṇamuttamaṃ netaṃ saraṇamāgamma sabbadukkhā pamuccati. |24.190| Yo ca buddhañca dhammañca saṅghañca saraṇaṃ gato cattāri ariyasaccāni sammappaññāya passati |24.191| dukkhaṃ dukkhasamuppādaṃ dukkhassa ca atikkamaṃ ariyañcaṭṭhaṅgikaṃ maggaṃ dukkhūpasamagāminaṃ

--------------------------------------------------------------------------------------------- page41.

|24.192| Etaṃ kho saraṇaṃ khemaṃ etaṃ saraṇamuttamaṃ etaṃ saraṇamāgamma sabbadukkhā pamuccati. |24.193| Dullabho purisājañño na so sabbattha jāyati yattha so jāyatī dhīro taṃ kulaṃ sukhamedhati. |24.194| Sukho buddhānaṃ uppādo sukhā saddhammadesanā sukhā saṅghassa sāmaggī samaggānaṃ tapo sukho. |24.195| Pūjārahe pūjayato buddhe yadi ca sāvake papañcasamatikkante tiṇṇasokapariddave |24.196| te tādise pūjayato nibbute akutobhaye na sakkā puññaṃ saṅkhātuṃ imettamapi kenaci. Buddhavaggo cuddasamo. Paṭhamakabhāṇavāraṃ. --------- Dhammapadagāthāya paṇṇarasamo sukhavaggo [25] |25.197| 15 Susukhaṃ vata jīvāma verinesu averino verinesu manussesu viharāma averino. |25.198| Susukhaṃ vata jīvāma āturesu anāturā āturesu manussesu viharāma anāturā. |25.199| Susukhaṃ vata jīvāma ussukesu anussukā

--------------------------------------------------------------------------------------------- page42.

Ussukesu manussesu viharāma anussukā. |25.200| Susukhaṃ vata jīvāma yesanno natthi kiñcanaṃ pītibhakkhā bhavissāma devā ābhassarā yathā. |25.201| Jayaṃ veraṃ pasavati dukkhaṃ seti parājito upasanto sukhaṃ seti hitvā jayaparājayaṃ. |25.202| Natthi rāgasamo aggi natthi dosasamo kali natthi khandhādisā 1- dukkhā natthi santiparaṃ sukhaṃ. |25.203| Jighacchā paramā rogā saṅkhārā paramā dukkhā etaṃ ñatvā yathābhūtaṃ nibbānaṃ paramaṃ sukhaṃ. |25.204| Ārogyaparamā lābhā santuṭṭhīparamaṃ dhanaṃ vissāsaparamā ñāti nibbānaṃ paramaṃ sukhaṃ. |25.205| Pavivekarasaṃ pitvā rasaṃ upasamassa ca niddaro hoti nippāpo dhammapītirasaṃ pivaṃ. |25.206| Sāhu dassanamariyānaṃ sannivāso sadā sukho adassanena bālānaṃ niccameva sukhī siyā. |25.207| Bālasaṅgatacārī hi dīghamaddhāna socati dukkho bālehi saṃvāso amitteneva sabbadā. Dhīro ca sukhasaṃvāso ñātīnaṃva samāgamo |25.208| tasmā hi dhīrañca paññañca bahussutañca @Footnote: 1 Po. Ma. khandhasamā.

--------------------------------------------------------------------------------------------- page43.

Dhorayhasīlaṃ vatavantamariyaṃ taṃ tādisaṃ sappurisaṃ sumedhaṃ bhajetha nakkhattapathaṃva candimā. Sukhavaggo paṇṇarasamo. ------------ Dhammapadagāthāya soḷasamo piyavaggo [26] |26.209| 16 Ayoge yuñjamattānaṃ yogasmiñca ayojayaṃ atthaṃ hitvā piyaggāhī pihetattānuyoginaṃ. |26.210| Mā piyehi samāgañchi appiyehi kudācanaṃ piyānaṃ adassanaṃ dukkhaṃ appiyānañca dassanaṃ |26.211| tasmā piyaṃ na kayirātha piyāpāyo hi pāpako ganthā tesaṃ na vijjanti yesaṃ natthi piyāppiyaṃ. |26.212| Piyato jāyatī soko piyato jāyatī bhayaṃ piyato vippamuttassa natthi soko kuto bhayaṃ. |26.213| Pemato jāyatī soko pemato jāyatī bhayaṃ pemato vippamuttassa natthi soko kuto bhayaṃ. |26.214| Ratiyā jāyatī soko ratiyā jāyatī bhayaṃ ratiyā vippamuttassa natthi soko kuto bhayaṃ. |26.215| Kāmato jāyatī soko kāmato jāyatī bhayaṃ

--------------------------------------------------------------------------------------------- page44.

Kāmato vippamuttassa natthi soko kuto bhayaṃ. |26.216| Taṇhāya jāyatī soko taṇhāya jāyatī bhayaṃ taṇhāya vippamuttassa natthi soko kuto bhayaṃ. |26.217| Sīladassanasampannaṃ dhammaṭṭhaṃ saccavādinaṃ 1- attano kammakubbānaṃ tañjano kurute piyaṃ. |26.218| Chandajāto anakkhāte manasā ca phuṭho 2- siyā kāme 3- ca apaṭibaddhacitto uddhaṃsototi vuccati. |26.219| Cirappavāsiṃ purisaṃ dūrato sotthimāgataṃ ñātī mittā suhajjā ca abhinandanti āgataṃ |26.220| tatheva katapuññampi asmā lokā paraṃ gataṃ puññāni paṭigaṇhanti piyaṃ ñātīva āgataṃ. Piyavaggo soḷasamo. --------- Dhammapadagāthāya sattarasamo kodhavaggo [27] |27.221| 17 Kodhaṃ jahe vippajaheyya mānaṃ saññojanaṃ sabbamatikkameyya tannāmarūpasmiṃ asajjamānaṃ akiñcanaṃ nānupatanti dukkhā. |27.222| Yo ve uppatitaṃ kodhaṃ rathaṃ bhantaṃva dhāraye 4- @Footnote: 1 Ma. Yu. saccavedinaṃ . 2 Ma. Yu. phuṭo . 3 Ma. Yu. kāmesu ca. @4 Ma. vāraye.

--------------------------------------------------------------------------------------------- page45.

Tamahaṃ sārathiṃ brūmi rasmiggāho itaro jano. |27.223| Akkodhena jine kodhaṃ asādhuṃ sādhunā jine jine kadariyaṃ dānena saccenālikavādinaṃ. |27.224| Saccaṃ bhaṇe na kujjheyya dajjā appasmi 1- yācito etehi tīhi ṭhānehi gacche devāna santike. |27.225| Ahiṃsakā ye munayo niccaṃ kāyena saṃvutā te yanti accutaṃ ṭhānaṃ yattha gantvā na socare. |27.226| Sadā jāgaramānānaṃ ahorattānusikkhinaṃ nibbānaṃ adhimuttānaṃ atthaṃ gacchanti āsavā. |27.227| Porāṇametaṃ atula netaṃ ajjatanāmiva nindanti tuṇhimāsīnaṃ nindanti bahubhāṇinaṃ mitabhāṇimpi nindanti natthi loke anindito. |27.228| Na cāhu na ca bhavissati na cetarahi vijjati ekantaṃ nindito poso ekantaṃ vā pasaṃsito |27.229| yañce viññū pasaṃsanti anuvicca suve suve acchiddavuttiṃ medhāviṃ paññāsīlasamāhitaṃ |27.230| nekkhaṃ jambonadasseva ko taṃ ninditumarahati devāpi naṃ pasaṃsanti brahmunāpi pasaṃsito. |27.231| Kāyappakopaṃ rakkheyya kāyena saṃvuto siyā kāyaduccaritaṃ hitvā kāyena sucaritaṃ care @Footnote: 1 Ma. appampi

--------------------------------------------------------------------------------------------- page46.

|27.232| Vacīpakopaṃ rakkheyya vācāya saṃvuto siyā vacīduccaritaṃ hitvā vācāya sucaritaṃ care |27.233| manopakopaṃ rakkheyya manasā saṃvuto siyā manoduccaritaṃ hitvā manasā sucaritaṃ care |27.234| kāyena saṃvutā dhīrā atho vācāya saṃvutā manasā saṃvutā dhīrā te ve suparisaṃvutā. Kodhavaggo sattarasamo. ---------- Dhammapadagāthāya aṭṭhārasamo malavaggo [28] |28.235| 18 Paṇḍupalāsovadānisi yamapurisāpi ca taṃ 1- upaṭṭhitā uyyogamukhe ca tiṭṭhasi pātheyyampi ca te na vijjati. |28.236| So karohi dīpamattano khippaṃ vāyama paṇḍito bhava niddhantamalo anaṅgaṇo dibbaṃ ariyabhūmimehisi 2-. |28.237| Upanītavayo va dānisi @Footnote: 1 Po. Ma. te. . 2 Ma. ariyabhūmiṃ upehisi.

--------------------------------------------------------------------------------------------- page47.

Sampayātosi yamassa santikaṃ vāsopi ca te natthi antarā pātheyyampi ca te na vijjati. |28.238| So karohi dīpamattano khippaṃ vāyama paṇḍito bhava niddhantamalo anaṅgaṇo na puna jātijaraṃ upehisi. |28.239| Anupubbena medhāvī thokaṃ thokaṃ khaṇe khaṇe kammāro rajatasseva niddhame malamattano. |28.240| Ayasā va malaṃ samuṭṭhitaṃ 1- taduṭṭhāya tameva khādati evaṃ atidhonacārinaṃ sāni kammāni nayanti duggatiṃ. |28.241| Asajjhāyamalā mantā anuṭṭhānamalā gharā malaṃ vaṇṇassa kosajjaṃ pamādo rakkhato malaṃ. |28.242| Malitthiyā duccaritaṃ maccheraṃ dadato malaṃ malā ve pāpakā dhammā asmiṃ loke paramhi ca |28.243| tato malā malataraṃ avijjā paramaṃ malaṃ etaṃ malaṃ pahatvāna nimmalā hotha bhikkhavo. @Footnote: 1 samuṭṭhāyātipi.

--------------------------------------------------------------------------------------------- page48.

|28.244| Sujīvaṃ ahirikena kākasūrena dhaṃsinā pakkhandinā pagabbhena saṅkiliṭṭhena jīvitaṃ. |28.245| Hirīmatā ca dujjīvaṃ niccaṃ sucigavesinā alīnenāpagabbhena suddhājīvena passatā. |28.246| Yo pāṇamatimāpeti musāvādañca bhāsati loke adinnaṃ ādiyati paradārañca gacchati |28.247| surāmerayapānañca yo naro anuyuñjati idhevameso lokasmiṃ mūlaṃ khanati attano. |28.248| Evaṃ bho purisa jānāhi pāpadhammā asaññatā mā taṃ lobho adhammo ca ciraṃ dukkhāya randhayuṃ. |28.249| Dadāti ve yathāsaddhaṃ yathāpasādanaṃ jano tattha yo maṅkuto hoti paresaṃ pānabhojane na so divā vā rattiṃ vā samādhiṃ adhigacchati. |28.250| Yassacetaṃ samucchinnaṃ mulaghaccaṃ 1- samūhataṃ sa ve divā vā rattiṃ vā samādhiṃ adhigacchati. |28.251| Natthi rāgasamo aggi natthi dosasamo gaho natthi mohasamaṃ jālaṃ natthi taṇhāsamā nadī. |28.252| Sudassaṃ vajjamaññesaṃ attano pana duddasaṃ paresaṃ hi so vajjāni opunāti yathābhusaṃ attano pana chādeti kaliṃva kitavā saṭho. @Footnote: 1 Po. mūlaghacchaṃ.

--------------------------------------------------------------------------------------------- page49.

|28.253| Paravajjānupassissa niccaṃ ujjhānasaññino āsavā tassa vaḍḍhanti ārā so āsavakkhayā. |28.254| Ākāseva padaṃ natthi samaṇo natthi bāhiro 1- papañcābhiratā pajā nippapañcā tathāgatā. |28.255| Ākāseva padaṃ natthi samaṇo natthi bāhiro 2- saṅkhārā sassatā natthi natthi buddhānamiñjitaṃ. Malavaggo aṭṭhārasamo. ----------- Dhammapadagāthāya ekūnavīsatimo dhammaṭṭhavaggo [29] |29.256| 19 Na tena hoti dhammaṭṭho yenatthaṃ sahasā naye yo ca atthaṃ anatthañca ubho niccheyya paṇḍito |29.257| asāhasena dhammena samena nayatī pare dhammassa gutto medhāvī dhammaṭṭhoti pavuccati. |29.258| Na tena paṇḍito hoti yāvatā bahu bhāsati khemī averī abhayo paṇḍitoti pavuccati. |29.259| Na tāvatā dhammadharo yāvatā bahu bhāsati yo ca appampi sutvāna dhammaṃ kāyena passati sa ve dhammadharo hoti yo dhammaṃ nappamajjati. |29.260| Na tena thero hoti yenassa palitaṃsiro. @Footnote: 1-2 Ma. Yu. bāhire.

--------------------------------------------------------------------------------------------- page50.

Paripakko vayo tassa moghajiṇṇoti vuccati. |29.261| Yamhi saccañca dhammo ca ahiṃsā saññamo damo sa ve vantamalo dhīro so theroti pavuccati. |29.262| Na vākkaraṇamattena vaṇṇapokkharatāya vā sādhurūpo naro hoti issukī maccharī saṭho. |29.263| Yassa cetaṃ samucchinnaṃ mūlaghaccaṃ samūhataṃ sa vantadoso medhāvī sādhurūpoti vuccati. |29.264| Na muṇḍakena samaṇo abbato alikaṃ bhaṇaṃ icchālobhasamāpanno samaṇo kiṃ bhavissati. |29.265| Yo ca sameti pāpāni aṇuṃthūlāni sabbaso samitattā hi pāpānaṃ samaṇoti pavuccati. |29.266| Na tena bhikkhu so hoti yāvatā bhikkhate pare vissaṃ dhammaṃ samādāya bhikkhu hoti na tāvatā. |29.267| Yodha puññañca pāpañca bāhetvā brahmacariyavā saṅkhāya loke carati sa ve bhikkhūti vuccati. |29.268| Na monena muni hoti mūḷharūpo aviddasu yo ca tulaṃva paggayha varamādāya paṇḍito |29.269| pāpāni parivajjeti sa muni tena so muni yo munāti ubho loke muni tena pavuccati. |29.270| Na tena ariyo hoti yena pāṇāni hiṃsati.

--------------------------------------------------------------------------------------------- page51.

Ahiṃsā sabbapāṇānaṃ ariyoti pavuccati. |29.271| Na sīlabbatamattena bāhusaccena vā pana athavā samādhilābhena vivittasayanena vā |29.272| phusāmi nekkhammasukhaṃ aputhujjanasevitaṃ bhikkhu vissāsamāpādi appatto āsavakkhayaṃ. Dhammaṭṭhavaggo ekūnavīsatimo. ------------- Dhammapadagāthāya vīsatimo maggavaggo [30] |30.273| 20 Maggānaṭṭhaṅgiko seṭṭho saccānaṃ caturo padā virāgo seṭṭho dhammānaṃ dipadānañca cakkhumā |30.274| eseva maggo natthañño dassanassa visuddhiyā. Etañhi tumhe paṭipajjatha mārassetaṃ 1- pamohanaṃ |30.275| etañhi tumhe paṭipannā dukkhassantaṃ karissatha. Akkhāto vo mayā maggo aññāya sallasatthanaṃ 2- |30.276| tumhehi kiccaṃ ātappaṃ akkhātāro tathāgatā paṭipannā pamokkhanti jhāyino mārabandhanā. |30.277| Sabbe saṅkhārā aniccāti yadā paññāya passati atha nibbindati dukkhe esa maggo visuddhiyā. |30.278| Sabbe saṅkhārā dukkhāti yadā paññāya passati @Footnote: 1 Po. mārasenappamohanaṃ . 2 Ma. sallakantanaṃ. Yu. sallasanthanaṃ.

--------------------------------------------------------------------------------------------- page52.

Atha nibbindati dukkhe esa maggo visuddhiyā. |30.279| Sabbe dhammā anattāti yadā paññāya passati atha nibbindati dukkhe esa maggo visuddhiyā. |30.280| Uṭṭhānakālamhi anuṭṭhahāno yuvā balī ālasiyaṃ upeto saṃsannasaṅkappamano kusīto paññāya maggaṃ alaso na vindati. |30.281| Vācānurakkhī manasā susaṃvuto kāyena ca akusalaṃ na kayirā ete tayo kammapathe visodhaye ārādhaye maggaṃ isippaveditaṃ. |30.282| Yogā ve jāyatī 1- bhūri 2- ayogā bhūrisaṅkhayo etaṃ dvedhā pathaṃ ñatvā bhavāya vibhavāya ca tathattānaṃ niveseyya yathā bhūri pavaḍḍhati. |30.283| Vanaṃ chindatha mā rukkhaṃ vanato jāyatī bhayaṃ chetvā vanañca vanathañca nibbanā hotha bhikkhavo. |30.284| Yāvaṃ hi vanatho na chijjati aṇumattopi narassa nārisu paṭibaddhamano va tāva so vaccho khīrapakova mātari. @Footnote: 1 Yu. jāyate . 2 Yu. bhūrī.

--------------------------------------------------------------------------------------------- page53.

|30.285| Ucchinda sinehamattano kumudaṃ sāradikaṃva pāṇinā santimaggameva brūhaya nibbānaṃ sugatena desitaṃ. |30.286| Idha vassaṃ vasissāmi idha hemantagimhisu iti bālo vicinteti antarāyaṃ na bujjhati. |30.287| Taṃ puttapasusammattaṃ byāsattamanasaṃ naraṃ suttaṃ gāmaṃ mahoghova maccu ādāya gacchati. |30.288| Na santi puttā tāṇāya na pitā napi bandhavā antakenādhipannassa natthi ñātīsu tāṇatā |30.289| etamatthavasaṃ ñatvā paṇḍito sīlasaṃvuto nibbānagamanaṃ maggaṃ khippameva visodhaye. Maggavaggo vīsatimo. ----------- Dhammapadagāthāya ekavīsatimo pakiṇṇakavaggo [31] |31.290| 21 Mattāsukhapariccāgā passe ce vipulaṃ sukhaṃ caje mattāsukhaṃ dhīro sampassaṃ vipulaṃ sukhaṃ. |31.291| Paradukkhūpadhānena yo 1- attano sukhamicchati verasaṃsaggasaṃsaṭṭho verā so na parimuccati. @Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page54.

|31.292| Yañhi kiccaṃ tadapaviddhaṃ akiccaṃ pana kayirati 1- unnaḷānaṃ pamattānaṃ tesaṃ vaḍḍhanti āsavā. |31.293| Yesañca susamāraddhā niccaṃ kāyagatā sati akiccante na sevanti kicce sātaccakārino satānaṃ sampajānānaṃ atthaṃ gacchanti āsavā. |31.294| Mātaraṃ pitaraṃ hantvā rājāno dve ca khattiye raṭṭhaṃ sānucaraṃ hantvā anīgho yāti brāhmaṇo. |31.295| Mātaraṃ pitaraṃ hantvā rājāno dve ca sotthiye veyyagghapañcamaṃ hantvā anīgho yāti brāhmaṇo. |31.296| Suppabuddhaṃ pabujjhanti sadā gotamasāvakā yesaṃ divā ca ratto ca niccaṃ buddhagatā sati. |31.297| Suppabuddhaṃ pabujjhanti sadā gotamasāvakā yesaṃ divā ca ratto ca niccaṃ dhammagatā sati. |31.298| Suppabuddhaṃ pabujjhanti sadā gotamasāvakā yesaṃ divā ca ratto ca niccaṃ saṅghagatā sati. |31.299| Suppabuddhaṃ pabujjhanti sadā gotamasāvakā yesaṃ divā ca ratto ca niccaṃ kāyagatā sati. |31.300| Suppabuddhaṃ pabujjhanti sadā gotamasāvakā yesaṃ divā ca ratto ca ahiṃsāya rato mano. |31.301| Suppabuddhaṃ pabujjhanti sadā gotamasāvakā @Footnote: 1 Ma. karīyati.

--------------------------------------------------------------------------------------------- page55.

Yesaṃ divā ca ratto ca bhāvanāya rato mano. |31.302| Duppabbajjaṃ durabhiramaṃ durāvāsā gharā dukkhā dukkho samānasaṃvāso dukkhānupatitaddhagū tasmā na caddhagū siyā na ca dukkhānupatito siyā. |31.303| Saddho sīlena sampanno yasobhogasamappito yaṃ yaṃ padesaṃ bhajati tattha tattheva pūjito. |31.304| Dūre santo pakāsenti himavantova pabbato asantettha na dissanti rattikhittā 1- yathā sarā. |31.305| Ekāsanaṃ ekaseyyaṃ eko caramatandito eko damayamattānaṃ vanante ramito siyā. Pakiṇṇakavaggo ekavīsatimo. ----------- Dhammapadagāthāya dvāvīsatimo nirayavaggo [32] |32.306| 22 Abhūtavādī nirayaṃ upeti yo vāpi katvā na karomīti cāha ubhopi te pecca samā bhavanti nihīnakammā manujā parattha. |32.307| Kāsāvakaṇṭhā bahavo pāpadhammā asaññatā pāpā pāpehi kammehi nirayante upapajjare. @Footnote: 1 aññattha rattiṃ khittātipi dissati.

--------------------------------------------------------------------------------------------- page56.

|32.308| Seyyo ayoguḷo bhutto tatto aggisikhūpamo yañce bhuñjeyya dussīlo raṭṭhapiṇḍaṃ asaññato. |32.309| Cattāri ṭhānāni naro pamatto āpajjatī paradārūpasevī apuññalābhaṃ nanikāmaseyyaṃ nindaṃ tatiyaṃ nirayaṃ catutthaṃ. |32.310| Apuññalābho ca gatī ca pāpikā bhītassa bhītāya ratī ca thokikā rājā ca daṇḍaṃ garukaṃ paṇeti tasmā naro paradāraṃ na seve. |32.311| Kuso yathā duggahito hatthamevānukantati sāmaññaṃ dupparāmaṭṭhaṃ nirayāyūpakaḍḍhati. |32.312| Yaṃ kiñci sithilaṃ kammaṃ saṅkiliṭṭhañca yaṃ vataṃ saṅkassaraṃ brahmacariyaṃ na taṃ hoti mahapphalaṃ. |32.313| Kayirañce 1- kayirathenaṃ daḷhamenaṃ parakkame sithilo hi paribbājo bhiyyo ākirate rajaṃ. |32.314| Akataṃ dukkataṃ seyyo pacchā tappati dukkataṃ katañca sukataṃ seyyo yaṃ katvā nānutappati. |32.315| Nagaraṃ yathā paccantaṃ guttaṃ santarabāhiraṃ @Footnote: 1 kayirā ce kayirāthenantipi.

--------------------------------------------------------------------------------------------- page57.

Evaṃ gopetha attānaṃ khaṇo vo 1- mā upaccagā khaṇātītā hi socanti nirayamhi samappitā. |32.316| Alajjitāye lajjanti lajjitāye na lajjare micchādiṭṭhisamādānā sattā gacchanti duggatiṃ. |32.317| Abhaye bhayadassino bhaye ca abhayadassino micchādiṭṭhisamādānā sattā gacchanti duggatiṃ. |32.318| Avajje vajjamatino vajje ca avajjadassino micchādiṭṭhisamādānā sattā gacchanti duggatiṃ. |32.319| Vajjañca vajjato ñatvā avajjañca avajjato sammādiṭṭhisamādānā sattā gacchanti suggatiṃ. Nirayavaggo dvāvīsatimo. -------- Dhammapadagāthāya tevīsatimo nāgavaggo [33] |33.320| 23 Ahaṃ nāgova saṅgāme cāpato patitaṃ saraṃ ativākyantitikkhissaṃ dussīlo hi bahujjano. |33.321| Dantaṃ nayanti samitiṃ dantaṃ rājābhirūhati danto seṭṭho manussesu yotivākyantitikkhati. |33.322| Varamassatarā dantā ājānīyā ca sindhavā kuñjarā ca mahānāgā attadanto tato varaṃ. @Footnote: 1 Yu. ve.

--------------------------------------------------------------------------------------------- page58.

|33.323| Na hi etehi yānehi gaccheyya agataṃ disaṃ yathāttanā sudantena danto dantena gacchati. |33.324| Dhanapālako nāma kuñjaro kaṭukappabhedano dunnivārayo baddho kabalaṃ na bhuñjati sumarati nāgavanassa kuñjaro. |33.325| Middhī yadā hoti mahagghaso ca niddāyitā samparivattasāyī mahāvarāhova nivāpapuṭṭho punappunaṃ gabbhamupeti mando. |33.326| Idaṃ pure cittamacāri cārikaṃ 1- yenicchakaṃ yatthakāmaṃ yathāsukhaṃ tadajjahaṃ niggahessāmi yoniso hatthippabhinnaṃ viya aṃkusaggaho. |33.327| Appamādaratā hotha sacittamanurakkhatha duggā uddharathattānaṃ paṅke sannova 2- kuñjaro. |33.328| Sace labhetha nipakaṃ sahāyaṃ saddhiṃcaraṃ sādhuvihāridhīraṃ abhibhuyya sabbāni parissayāni careyya tenattamano satīmā. @Footnote: 1 Yu. cāritaṃ . 2 Yu. sattova.

--------------------------------------------------------------------------------------------- page59.

|33.329| No ce labhetha nipakaṃ sahāyaṃ saddhiṃcaraṃ sādhuvihāridhīraṃ rājāva raṭṭhaṃ vijitaṃ pahāya eko care mātaṅgaraññeva nāgo. |33.330| Ekassa caritaṃ seyyo natthi bāle sahāyatā eko care na ca pāpāni kayirā appossukko mātaṅgaraññeva nāgo. |33.331| Atthamhi jātamhi sukhā sahāyā tuṭṭhī sukhā yā itarītarena puññaṃ sukhaṃ jīvitasaṅkhayamhi sabbassa dukkhassa sukhaṃ pahānaṃ. |33.332| Sukhā matteyyatā loke atho petteyyatā sukhā sukhā sāmaññatā loke atho brahmaññatā sukhā. |33.333| Sukhaṃ yāva jarā sīlaṃ sukhā saddhā patiṭṭhitā sukho paññāya paṭilābho pāpānaṃ akaraṇaṃ sukhaṃ. Nāgavaggo tevīsatimo. ---------

--------------------------------------------------------------------------------------------- page60.

Dhammapadagāthāya catuvīsatimo taṇhāvaggo [34] |34.334| 24 Manujassa pamattacārino taṇhā vaḍḍhati māluvā viya so palavatī 1- hurāhuraṃ phalamicchaṃva vanasmiṃ vānaro. |34.335| Yaṃ esā sahatī jammī taṇhā loke visattikā sokā tassa pavaḍḍhanti abhivaḍḍhaṃva bīraṇaṃ. |34.336| Yo ce taṃ sahatī jammiṃ taṇhaṃ loke duraccayaṃ sokā tamhā papatanti udabinduva pokkharā. |34.337| Taṃ vo vadāmi bhaddaṃ vo yāvantettha samāgatā taṇhāya mūlaṃ khaṇatha usīratthova bīraṇaṃ. Mā vo naḷaṃ va sotova māro bhañji punappunaṃ. |34.338| Yathāpi mūle anupaddave daḷhe chinnopi rukkho punareva rūhati evampi taṇhānusaye anūhate nibbattati dukkhamidaṃ punappunaṃ. |34.339| Yassa chattiṃsatīsotā manāpassavanā bhusā mahā 2- vahanti duddiṭṭhiṃ saṅkappā rāganissitā. @Footnote: 1 pariplavatītipi . 2 Yu. vāhāvahanti.

--------------------------------------------------------------------------------------------- page61.

|34.340| Savanti sabbadhī sotā latā ubbhijja tiṭṭhati tañca disvā lataṃ jātaṃ mūlaṃ paññāya chindatha. |34.341| Saritāni sinehitāni ca somanassāni bhavanti jantuno te sātasitā sukhesino te ve jātijarūpagā narā. |34.342| Tasiṇāya purakkhatā pajā parisappanti sasova bādhito 1- saññojanasaṅgasattā 2- dukkhamupenti punappunaṃ cirāya. |34.343| Tasiṇāya purakkhatā pajā parisappanti sasova bādhito 3- tasmā tasiṇaṃ vinodaye bhikkhu ākaṅkhaṃ 4- virāgamattano. |34.344| Yo nibbanaṭho vanādhimutto vanamutto vanameva dhāvati taṃ puggalameva passatha mutto bandhanameva dhāvati. |34.345| Na taṃ daḷhaṃ bandhanamāhu dhīrā yadāyasaṃ dārujaṃ pabbajañca @Footnote: 1-3 Ma. banudhito. . 2 Ma. Yu. saññojanasaṅgasattakā . 4 Yu. ākaṅkhī.

--------------------------------------------------------------------------------------------- page62.

Sārattarattā maṇikuṇḍalesu puttesu dāresu ca yā apekkhā. |34.346| Etaṃ daḷhaṃ bandhanamāhu dhīrā ohārinaṃ sithilaṃ duppamuñcaṃ etaṃpi chetvāna paribbajanti anapekkhino kāmasukhaṃ pahāya. |34.347| Ye rāgarattānupatanti sotaṃ sayaṃ kataṃ makkaṭakova jālaṃ etampi chetvāna vajanti dhīrā anapekkhino sabbadukkhaṃ pahāya. |34.348| Muñca pure muñca pacchato majjhe muñca bhavassa pāragū sabbattha vimuttamānaso na puna jātijaraṃ upehisi. |34.349| Vitakkamathitassa jantuno tibbarāgassa subhānupassino bhiyyo taṇhā pavaḍḍhati esa kho daḷhaṃ karoti bandhanaṃ. |34.350| Vitakkūpasame ca yo rato asubhaṃ bhāvayatī sadā sato

--------------------------------------------------------------------------------------------- page63.

Esa kho vyantikāhati esacchecchati 1- mārabandhanaṃ. |34.351| Niṭṭhaṃ gato asantāsī vītataṇho anaṅgaṇo acchindi bhavasallāni antimoyaṃ samussayo. |34.352| Vītataṇho anādāno niruttipadakovido akkharānaṃ sannipātaṃ jaññā pubbaparāni ca sa ve antimasārīro mahāpañño mahāpurisoti vuccati. |34.353| Sabbābhibhū sabbavidūhamasmi sabbesu dhammesu anūpalitto sabbañjaho taṇhakkhaye vimutto sayaṃ abhiññāya kamuddiseyyaṃ. |34.354| Sabbadānaṃ dhammadānaṃ jināti sabbaṃ rasaṃ dhammaraso jināti sabbaṃ ratiṃ dhammaratī jināti taṇhakkhayo sabbadukkhaṃ jināti. |34.355| Hananti bhogā dummedhaṃ no 1- ce pāragavesino bhogataṇhāya dummedho hanti aññeva attanaṃ. |34.356| Tiṇadosāni khettāni rāgadosā ayaṃ pajā tasmā hi vītarāgesu dinnaṃ hoti mahapphalaṃ. @Footnote: 1 esacchindatītipi . 2 no ca itipi.

--------------------------------------------------------------------------------------------- page64.

|34.357| Tiṇadosāni khettāni dosadosā ayaṃ pajā tasmā hi vītadosesu dinnaṃ hoti mahapphalaṃ. |34.358| Tiṇadosāni khettāni mohadosā ayaṃ pajā tasmā hi vītamohesu dinnaṃ hoti mahapphalaṃ. |34.359| Tiṇadosāni khettāni icchādosā ayaṃ pajā tasmā hi vigaticchesu dinnaṃ hoti mahapphalaṃ. Taṇhāvaggo catuvīsatimo. ------------ Dhammapadagāthāya pañcavīsatimo bhikkhuvaggo [35] |35.360| 25 Cakkhunā saṃvaro sādhu sādhu sotena saṃvaro ghānena saṃvaro sādhu sādhu jivhāya saṃvaro |35.361| kāyena saṃvaro sādhu sādhu vācāya saṃvaro manasā saṃvaro sādhu sādhu sabbattha saṃvaro sabbattha saṃvuto bhikkhu sabbadukkhā pamuccati. |35.362| Hatthasaññato pādasaññato vācāya saññato saññatattamo ajjhattarato samāhito eko santusito tamāhu bhikkhu 1-. |35.363| Yo mukhasaññato bhikkhu mantabhāṇī anuddhato atthaṃ dhammañca dīpeti madhuraṃ tassa bhāsitaṃ. @Footnote: 1 Ma. Yu. bhikkhuṃ.

--------------------------------------------------------------------------------------------- page65.

|35.364| Dhammārāmo dhammarato dhammaṃ anuvicintayaṃ dhammaṃ anussaraṃ bhikkhu saddhammā na parihāyati. |35.365| Salābhaṃ nātimaññeyya nāññesaṃ pihayañcare aññesaṃ pihayaṃ bhikkhu samādhiṃ nādhigacchati. |35.366| Appalābhopi ce bhikkhu salābhaṃ nātimaññati taṃ ve devā pasaṃsanti suddhājīviṃ atanditaṃ. |35.367| Sabbaso nāmarūpasmiṃ yassa natthi mamāyitaṃ asatā ca na socati sa ve bhikkhūti vuccati. |35.368| Mettāvihārī yo bhikkhu pasanno buddhasāsane adhigacche padaṃ santaṃ saṅkhārūpasamaṃ sukhaṃ. |35.369| Siñca bhikkhu imaṃ nāvaṃ sittā te lahumessati chetvā rāgañca dosañca tato nibbānamehisi. |35.370| Pañca chinde pañca jahe pañca uttari bhāvaye pañcasaṅgātigo bhikkhu oghatiṇṇoti vuccati. |35.371| Jhāya bhikkhu mā ca pamādo mā te kāmaguṇe bhamassu cittaṃ mā lohaguḷaṃ gilī pamatto mā kandi dukkhamidanti ḍayhamāno. |35.372| Natthi jhānaṃ apaññassa paññā natthi ajhāyato 3- yamhi jhānañca paññā ca sa ve nibbānasantike. @Footnote: 1 Po. ajhāyino.

--------------------------------------------------------------------------------------------- page66.

|35.373| Suññāgāraṃ paviṭṭhassa santacittassa bhikkhuno amānusī ratī hoti sammā dhammaṃ vipassato. |35.374| Yato yato sammasati khandhānaṃ udayabbayaṃ labhatī pītipāmojjaṃ amataṃ taṃ vijānataṃ. |35.375| Tatrāyamādi bhavati idha paññassa bhikkhuno indriyagutti 1- santuṭṭhī pātimokkhe ca saṃvaro |35.376| mitte bhajassu kalyāṇe suddhājīve atandite. Paṭisanthāravuttyassa ācārakusalo siyā tato pāmojjabahulo dukkhassantaṃ karissati 2-. |35.377| Vassikā viya pupphāni maddavāni pamuñcati evaṃ rāgañca dosañca vippamuñcetha bhikkhavo. |35.378| Santakāyo santavāco santamano susamāhito vantalokāmiso bhikkhu upasantoti vuccati. |35.379| Attanā codayattānaṃ paṭimaṃsetamattanā so attagutto satimā sukhaṃ bhikkhu vihāhisi. |35.380| Attā hi attano nātho attā hi attano gati tasmā saññama attānaṃ assaṃ bhadraṃva vāṇijo. |35.381| Pāmojjabahulo bhikkhu pasanno buddhasāsane adhigacche padaṃ santaṃ saṅkhārūpasamaṃ sukhaṃ. |35.382| Yo have daharo bhikkhu yuñjati buddhasāsane @Footnote: 1 Yu. indriyagutto . 2 Po. karissasi.

--------------------------------------------------------------------------------------------- page67.

So imaṃ lokaṃ pabhāseti abbhā muttova candimā. Bhikkhuvaggo pañcavīsatimo. ----------- Dhammapadagāthāya chabbīsatimo brāhmaṇavaggo [36] |36.383| 26 Chinda sotaṃ parakkamma kāme panūda brāhmaṇa saṅkhārānaṃ khayaṃ ñatvā akataññūsi brāhmaṇa. |36.384| Yadā dvayesu dhammesu pāragū hoti brāhmaṇo athassa sabbe saṃyogā atthaṃ gacchanti jānato. |36.385| Yassa pāraṃ apāraṃ vā pārāpāraṃ na vijjati vītaddaraṃ visaññuttaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.386| Jhāyiṃ virajamāsīnaṃ katakiccaṃ anāsavaṃ uttamatthaṃ anuppattaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.387| Divā tapati ādicco rattimābhāti candimā sannaddho khattiyo tapati jhāyī tapati brāhmaṇo atha sabbamahorattiṃ buddho tapati tejasā. |36.388| Bāhitapāpo hi brāhmaṇo samacariyā samaṇoti vuccati pabbājayamattano malaṃ tasmā pabbajitoti vuccati.

--------------------------------------------------------------------------------------------- page68.

|36.389| Na brāhmaṇassa pahareyya nāssa muñcetha brāhmaṇo dhi brāhmaṇassa hantāraṃ tato dhi yassa muñcati. |36.390| Na brāhmaṇassetadakiñci seyyo yadānisedho manaso piyehi yato yato hiṃsamano nivattati tato tato sammatimeva dukkhaṃ. |36.391| Yassa kāyena vācāya manasā natthi dukkataṃ saṃvutaṃ tīhi ṭhānehi tamahaṃ brūmi brāhmaṇaṃ. |36.392| Yamhā dhammaṃ vijāneyya sammāsambuddhadesitaṃ sakkaccaṃ naṃ namasseyya aggihuttaṃva brāhmaṇo. |36.393| Na jaṭāhi na gottehi 1- na jaccā hoti brāhmaṇo yamhi saccañca dhammo ca so sucī 2- so ca brāhmaṇo. |36.394| Kinte jaṭāhi dummedha kinte ajinasāṭiyā abbhantarante gahaṇaṃ bāhiraṃ parimajjasi. |36.395| Paṃsukūladharaṃ jantuṃ kisandhamanisanthataṃ ekaṃ vanasmiṃ jhāyantaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.396| Na cāhaṃ brāhmaṇaṃ brūmi yonijaṃ mattisambhavaṃ bhovādī nāma so hoti sa ve hoti sakiñcano akiñcanaṃ anādānaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.397| Sabbasaṃyojanaṃ chetvā yo ve na paritassati @Footnote: 1 Po. Ma. Yu. gotutena . 2 Yu. sukhī.

--------------------------------------------------------------------------------------------- page69.

Saṅgātigaṃ visaṃyuttaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.398| Chetvā naddhiṃ 1- varattañca sandānaṃ 2- sahanukkamaṃ ukkhittapalighaṃ buddhaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.399| Akkosaṃ vadhabandhañca aduṭṭho yo titikkhati khantībalaṃ balāṇīkaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.400| Akkodhanaṃ vatavantaṃ sīlavantaṃ anussadaṃ dantaṃ antimasārīraṃ tamahaṃ brūmi brāhmaṇaṃ. |36.401| Vāri pokkharapatteva āraggeriva sāsapo yo na limpati kāmesu tamahaṃ brūmi brāhmaṇaṃ. |36.402| Yo dukkhassa pajānāti idheva khayamattano pannabhāraṃ visaññuttaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.403| Gambhīrapaññaṃ medhāviṃ maggāmaggassa kovidaṃ uttamatthaṃ anuppattaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.404| Asaṃsaṭṭhaṃ gahaṭṭhehi anāgārehi cūbhayaṃ anokasāriṃ appicchaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.405| Nidhāya daṇḍaṃ bhūtesu tasesu thāvaresu ca yo na hanti na ghāteti tamahaṃ brūmi brāhmaṇaṃ. |36.406| Aviruddhaṃ viruddhesu attadaṇḍesu nibbutaṃ sādānesu anādānaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.407| Yassa rāgo ca doso ca māno makkho ca pātito @Footnote: 1 Yu. nandī . 2 Yu. sandāmaṃ. Ma. Po. sandhānaṃ.

--------------------------------------------------------------------------------------------- page70.

Sāsaporiva āraggā tamahaṃ brūmi brāhmaṇaṃ. |36.408| Akakkasaṃ viññāpaniṃ giraṃ saccaṃ udīraye yāya nābhisaje kañci tamahaṃ brūmi brāhmaṇaṃ. |36.409| Yodha dīghaṃ vā rassaṃ vā aṇuṃ thūlaṃ subhāsubhaṃ loke adinnaṃ nādiyati tamahaṃ brūmi brāhmaṇaṃ. |36.410| Āsā yassa na vijjanti asmiṃ loke paramhi ca nirāsayaṃ 1- visaṃyuttaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.411| Yassālayā na vijjanti aññāya akathaṅkathī amatogadhaṃ anuppattaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.412| Yodha puññañca pāpañca ubho saṅgaṃ upaccagā asokaṃ virajaṃ suddhaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.413| Candaṃva vimalaṃ suddhaṃ vippasannamanāvilaṃ nandibhavaparikkhīṇaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.414| Yo imaṃ palipathaṃ duggaṃ saṃsāraṃ mohamaccagā tiṇṇo pāragato jhāyī anejo akathaṅkathī anupādāya nibbuto tamahaṃ brūmi brāhmaṇaṃ. |36.415| Yodha kāme pahantvāna anāgāro paribbaje kāmabhavaparikkhīṇaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.416| Yodha taṇhaṃ pahantvāna anāgāro paribbaje @Footnote: 1 nirāsāsantipi.

--------------------------------------------------------------------------------------------- page71.

Taṇhābhavaparikkhīṇaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.417| Hitvā mānusakaṃ yogaṃ dibbaṃ yogaṃ upaccagā sabbayogavisaṃyuttaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.418| Hitvā ratiñca aratiñca sītibhūtaṃ nirūpadhiṃ sabbalokābhibhuṃ vīraṃ tamahaṃ brūmi brāhmaṇaṃ. |36.419| Cutiṃ yo vedi sattānaṃ upapattiñca sabbaso asattaṃ sugataṃ buddhaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.420| Yassa gatiṃ na jānanti devā gandhabbamānusā khīṇāsavaṃ arahantaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.421| Yassa pure ca pacchā ca majjhe ca natthi kiñcanaṃ akiñcanaṃ anādānaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.422| Usabhaṃ pavaraṃ vīraṃ mahesiṃ vijitāvinaṃ anejaṃ nhātakaṃ buddhaṃ tamahaṃ brūmi brāhmaṇaṃ. |36.423| Pubbenivāsaṃ yo vedi saggāpāyañca passati atho jātikkhayaṃ patto abhiññā vosito muni sabbavositavosānaṃ tamahaṃ brūmi brāhmaṇaṃ. Brāhmaṇavaggo chabbīsatimo. Dhammapadagāthāya uddānaṃ [37] 27 Yamakaṃ appamadaṃ cittaṃ pupphaṃ bālena paṇḍitaṃ arahantaṃ sahassena pāpaṃ daṇḍena te dasa.

--------------------------------------------------------------------------------------------- page72.

Jarā attā ca loko ca buddhaṃ sukhaṃ piyena ca kodhaṃ malañca dhammaṭṭhaṃ maggavaggena vīsati. Pakiṇṇaṃ nirayaṃ nāgo taṇhaṃ bhikkhu ca brāhmaṇo ete chabbīsatī vaggā desitādiccabandhunā. Yamake vīsatī gāthā appamādamhi dvādasa ekādasā cittavagge pupphavaggamhi soḷasa bāle sattarasā gāthā paṇḍitamhi catuddasa arahante dasā gāthā sahasse honti soḷasa terasā pāpavaggamhi daṇḍamhi dasa satta ca ekādasā jarāvagge attavaggamhi dvādasa dvādasā lokavaggamhi buddhavaggamhi soḷasa sukhe ca piyavagge ca gāthāyo honti dvādasa cuddasā kodhavaggamhi malavaggekavīsati sattarasā ca dhammaṭṭhe maggavaggamhi 1- soḷasa pakiṇṇe soḷasa gāthā niraye nāge cuddasa dvāvīsa 2- taṇhāvaggamhi tevīsā bhikkhuvaggakā cattāḷīsa ca gāthāyo brāhmaṇe vaggamuttame gāthāsatāni cattāri tevīsā ca punāpare dhammapade nipātamhi desitādiccabandhunā. Dhammapadaṃ niṭṭhitaṃ. @Footnote: 1 maggavagge aḍḍhaaṭṭhārasa gāthāti dissati . 2 taṇhāvagge sattavīsati gāthāti @dissati.

--------------------------------------------------------------------------------------------- page73.

Suttantapiṭake khuddakanikāyassa udānaṃ ----- namo tassa bhagavato arahato sammāsambuddhassa. Paṭhamo bodhivaggo [38] /khu.u./ 1 Evamme sutaṃ. Ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho . Tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno hoti vimuttisukhaṃ paṭisaṃvedī . atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā rattiyā paṭhamaṃ yāmaṃ paṭiccasamuppādaṃ anulomaṃ sādhukaṃ manasākāsi {38.1} iti imasmiṃ sati idaṃ hoti imassuppādā idaṃ uppajjati yadidaṃ avijjāpaccayā saṅkhārā saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmarūpaṃ nāmarūpapaccayā saḷāyatanaṃ saḷāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā taṇhā taṇhāpaccayā upādānaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti evametassa kevalassa 1- dukkhakkhandhassa samudayo hotīti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi @Footnote: 1 Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page74.

Yadā have pātubhavanti dhammā ātāpino jhāyato brāhmaṇassa athassa kaṅkhā vapayanti sabbā yato pajānāti sahetudhammanti. Suttaṃ paṭhamaṃ. [39] 2 Evamme sutaṃ . ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho . tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno hoti vimuttisukhaṃ paṭisaṃvedī . atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā rattiyā majjhimaṃ yāmaṃ paṭiccasamuppādaṃ paṭilomaṃ sādhukaṃ manasākāsi {39.1} iti imasmiṃ asati idaṃ na hoti imassa nirodhā idaṃ nirujjhati yadidaṃ avijjānirodhā saṅkhāranirodho saṅkhāranirodhā viññāṇanirodho viññāṇanirodhā nāmarūpanirodho nāmarūpanirodhā saḷāyatananirodho saḷāyatananirodhā phassanirodho phassanirodhā vedanānirodho vedanānirodhā taṇhānirodho taṇhānirodhā upādānanirodho upādānanirodhā bhavanirodho bhavanirodhā jātinirodho jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti evametassa kevalassa dukkhakkhandhassa nirodho hotīti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi yadā have pātubhavanti dhammā

--------------------------------------------------------------------------------------------- page75.

Ātāpino jhāyato brāhmaṇassa athassa kaṅkhā vapayanti sabbā yato khayaṃ paccayānaṃ avedīti. Dutiyaṃ. [40] 3 Evamme sutaṃ . ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho . Tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno hoti vimuttisukhaṃ paṭisaṃvedī . atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā rattiyā pacchimaṃ yāmaṃ paṭiccasamuppādaṃ anulomapaṭilomaṃ sādhukaṃ manasākāsi {40.1} iti imasmiṃ sati idaṃ hoti imassuppādā idaṃ uppajjati imasmiṃ asati idaṃ na hoti imassa nirodhā idaṃ nirujjhati yadidaṃ avijjāpaccayā saṅkhārā saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmarūpaṃ nāmarūpapaccayā saḷāyatanaṃ saḷāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā taṇhā taṇhāpaccayā upādānaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti evametassa kevalassa dukkhakkhandhassa samudayo hoti. {40.2} Avijjāya tveva asesavirāganirodhā saṅkhāranirodho saṅkhāranirodhā viññāṇanirodho viññāṇanirodhā nāmarūpanirodho nāmarūpanirodhā saḷāyatananirodho saḷāyatananirodhā phassanirodho phassanirodhā vedanānirodho vedanānirodhā taṇhānirodho

--------------------------------------------------------------------------------------------- page76.

Taṇhānirodhā upādānanirodho upādānanirodhā bhavanirodho bhavanirodhā jātinirodho jātinirodhā jarāmaraṇaṃ sokaparidevadukkha- domanassupāyāsā nirujjhanti evametassa kevalassa dukkhakkhandhassa nirodho hotīti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi yadā have pātubhavanti dhammā ātāpino jhāyato brāhmaṇassa vidhūpayaṃ tiṭṭhati mārasenaṃ suriyova obhāsayamantalikkhanti. Tatiyaṃ. [41] 4 Evamme sutaṃ . ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre ajapālanigrodhe paṭhamābhisambuddho . Tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno hoti vimuttisukhaṃ paṭisaṃvedī . atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhāsi . atha kho aññataro huhuṃkajātiko 1- brāhmaṇo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhito kho so brāhmaṇo bhagavantaṃ etadavoca kittāvatā nukho bho gotama brāhmaṇo hoti katame ca pana brāhmaṇakaraṇā dhammāti . atha kho bhagavā etamatthaṃ @Footnote: 1 huṃhuṃkajātikotipi.

--------------------------------------------------------------------------------------------- page77.

Viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi yo brāhmaṇo bāhitapāpadhammo nihuhuṃko nikkasāvo yatatto vedantagū vusitabrahmacariyo dhammena so brāhmaṇo 1- brahmavādaṃ vadeyya yassussadā natthi kuhiñci loketi. Catutthaṃ. [42] 5 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā ca sārīputto āyasmā ca mahāmoggallāno āyasmā ca mahākassapo āyasmā ca mahākaccāno āyasmā ca mahākoṭṭhito āyasmā ca mahākappino āyasmā ca mahācundo āyasmā ca anuruddho āyasmā 2- ca revato āyasmā ca nando yena bhagavā tenupasaṅkamiṃsu. {42.1} Addasā kho bhagavā āyasmante dūrato va āgacchante disvāna bhikkhū āmantesi ete 3- bhikkhave brāhmaṇā āgacchanti ete bhikkhave brāhmaṇā āgacchantīti . Evaṃ vutte aññataro brāhmaṇajātiko bhikkhu bhagavantaṃ etadavoca kittāvatā nukho bhante brāhmaṇo hoti katame ca pana brāhmaṇakaraṇā dhammāti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi bāhitvā pāpake dhamme ye caranti sadā satā @Footnote: 1 Ma. ayaṃ pāṭho natthi . 2 Yu. .pe. āyasmā ca revato āyasmā ca devadatto @āyasmā ca ānando .pe. iti dissati . 3 Ma. Yu. te.

--------------------------------------------------------------------------------------------- page78.

Khīṇasaññojanā buddhā te ve lokasmi brāhmaṇāti. Pañcamaṃ. [43] 6 Evamme sutaṃ . ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe . tena kho pana samayena āyasmā mahākassapo pipphaliguhāyaṃ viharati ābādhiko hoti dukkhito bāḷhagilāno . atha kho āyasmā mahākassapo aparena samayena tamhā ābādhā vuṭṭhāsi . atha kho āyasmato mahākassapassa tamhā ābādhā vuṭṭhitassa etadahosi yannūnāhaṃ rājagahaṃ piṇḍāya pāviseyyanti. {43.1} Tena kho pana samayena pañcamattāni devatāsatāni ussukaṃ āpannāni honti āyasmato mahākassapassa piṇḍapātapaṭilābhāya . Athakho āyasmā mahākassapo tāni pañcamattāni devatāsatāni paṭikkhipitvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi yena daliddavisikhā kapaṇavisikhā pesakāravisikhā . addasā kho bhagavā āyasmantaṃ mahākassapaṃ rājagahe piṇḍāya carantaṃ yena daliddavisikhā kapaṇavisikhā pesakāravisikhā . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi anaññaposimaññātaṃ dantaṃ sāre patiṭṭhitaṃ khīṇāsavaṃ vantadosaṃ tamahaṃ brūmi brāhmaṇanti. Chaṭṭhaṃ. [44] 7 Evamme sutaṃ . ekaṃ samayaṃ bhagavā pāvāyaṃ 1- viharati @Footnote: 1 Yu. pāṭaliyaṃ.

--------------------------------------------------------------------------------------------- page79.

Ajakalāpake cetiye ajakalāpakassa yakkhassa bhavane . tena kho pana samayena bhagavā rattandhakāratimisāyaṃ abbhokāse nisinno hoti devo ca ekamekaṃ phusāyati . atha kho ajakalāpako yakkho bhagavato bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavato avidūre tikkhattuṃ akkulo pakkulo 1- akkulapakkulikaṃ akāsi eso te samaṇa pisācoti. {44.1} Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi yadā sakesu dhammesu pāragū hoti brāhmaṇo atha evaṃ 2- pisācañca pakkulañcātivattatīti 3-. Sattamaṃ. [45] 8 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā saṅgāmaji sāvatthiṃ anuppatto hoti bhagavantaṃ dassanāya . assosi kho āyasmato saṅgāmajissa purāṇadutiyikā ayyo kira saṅgāmaji sāvatthiṃ anuppattoti. Sā dārakaṃ ādāya jetavanaṃ agamāsi. {45.1} Tena kho pana samayena āyasmā saṅgāmaji aññatarasmiṃ rukkhamūle divāvihāre 4- nisinno hoti atha kho āyasmato saṅgāmajissa purāṇadutiyikā yenāyasmā saṅgāmaji tenupasaṅkami upasaṅkamitvā āyasmantaṃ saṅgāmajiṃ etadavoca khuddaputtaṃ hi samaṇa posa manti . evaṃ vutte āyasmā saṅgāmaji tuṇhī ahosi . dutiyampi kho āyasmato saṅgāmajissa purāṇadutiyikā @Footnote: 1 Ma. Yu. pakkūloti . 2 Ma. Yu. etaṃ . 3 Yu. bakkulañca ... @4 Ma. Yu. divāvihāraṃ

--------------------------------------------------------------------------------------------- page80.

Āyasmantaṃ saṅgāmajiṃ etadavoca khuddaputtaṃ hi samaṇa posa manti . Dutiyampi kho āyasmā saṅgāmaji tuṇhī ahosi . tatiyampi kho āyasmato saṅgāmajissa purāṇadutiyikā āyasmantaṃ saṅgāmajiṃ etadavoca khuddaputtaṃ hi samaṇa posa manti . tatiyampi kho āyasmā saṅgāmaji tuṇhī ahosi . atha kho āyasmato saṅgāmajissa purāṇadutiyikā taṃ dārakaṃ ādāya āyasmato saṅgāmajissa purato nikkhipitvā pakkāmi eso te samaṇa putto posa nanti. {45.2} Atha kho āyasmā saṅgāmaji taṃ dārakaṃ neva olokesi nāpi ālapi . atha kho āyasmato saṅgāmajissa purāṇadutiyikā avidūre 1- gantvā apaloketī addasāyasmantaṃ saṅgāmajiṃ taṃ dārakaṃ neva olokentaṃ nāpi ālapantaṃ disvānassā etadahosi na cāyaṃ samaṇo puttenapi apalokentī . tato paṭinivattitvā dārakaṃ ādāya pakkāmi . addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena āyasmato saṅgāmajissa purāṇadutiyikāya evarūpampi vippakāraṃ . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi āyantiṃ nābhinandati pakkāmantiṃ na socati saṅgā saṅgāmajiṃ muttaṃ tamahaṃ brūmi brāhmaṇanti. Aṭṭhamaṃ. [46] 9 Evamme sutaṃ . ekaṃ samayaṃ bhagavā gayāyaṃ viharati gayāsīse . tena kho pana samayena sambahulā jaṭilā sītāsu @Footnote: 1 Ma. avidūraṃ.

--------------------------------------------------------------------------------------------- page81.

Hemantikāsu rattīsu antaraṭṭhake himapātasamaye gayāyaṃ ummujjantipi nimmujjantipi ummujjanimmujjampi karonti osiñcantipi aggiṃpi juhanti iminā suddhīti . addasā kho bhagavā te sambahule jaṭile sītāsu hemantikāsu rattīsu antaraṭṭhake himapātasamaye gayāyaṃ ummujjantepi nimmujjantepi ummujjanimmujjampi 1- karonte osiñcantepi aggiṃpi juhante iminā suddhīti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi na udakena suci 2- hoti bahvettha nhāyatī jano yamhi saccañca dhammo ca so 3- sucī so ca brāhmaṇoti. Navamaṃ. [47] 10 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena bāhiyo dārucīriyo suppārake paṭivasati samuddatīre sakkato hoti garukato mānito pūjito apacito 4- lābhī cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhārānaṃ. {47.1} Atha kho bāhiyassa dārucīriyassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi ye 5- kho keci loke arahanto vā arahattamaggaṃ vā samāpannā ahaṃ tesaṃ aññataroti . Atha kho bāhiyassa dārucīriyassa purāṇasālohitā devatā anukampikā 6- atthakāmā bāhiyassa dārucīriyassa cetasā cetoparivitakkamaññāya yena bāhiyo dārucīriyo tenupasaṅkami upasaṅkamitvā bāhiyaṃ dārucīriyaṃ etadavoca neva kho @Footnote: 1 Po. Yu. ummujjanimmujjaṃ karontepi. Ma. pisaddo natthi . 2 Ma. sucī. @3 Po. so suci ceva brāhmaṇoti . 4 Po. asaññito . 5 Yu. ye nu. @6 Po. anukampakāmā.

--------------------------------------------------------------------------------------------- page82.

Tvaṃ bāhiya arahā nāpi arahattamaggaṃ vā samāpanno sāpi te paṭipadā natthi yāya tvaṃ arahā vā assasi 1- arahattamaggaṃ vā samāpannoti . atha 2- ke carahi sadevake loke arahanto vā arahattamaggaṃ vā samāpannāti . atthi bāhiya uttaresu janapadesu sāvatthī nāma nagaraṃ tattha so bhagavā etarahi viharati arahaṃ sammāsambuddho . so hi bāhiya bhagavā arahā ceva arahattāya ca dhammaṃ desetīti . atha kho bāhiyo dārucīriyo tāya devatāya saṃvejito tāvadeva suppārakamhā pakkāmi sabbattha ekaratti- parivāsena 3- yena bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tenupasaṅkami. [48] Tena kho pana samayena sambahulā bhikkhū abbhokāse caṅkamanti . atha kho bāhiyo dārucīriyo yena 4- bhikkhū tenupasaṅkami upasaṅkamitvā te bhikkhū etadavoca kahaṃ nukho bhante etarahi bhagavā viharati arahaṃ sammāsambuddho dassanakāmamhā mayaṃ taṃ bhagavantaṃ arahantaṃ sammāsambuddhanti . antaragharaṃ paviṭṭho kho bāhiya bhagavā piṇḍāyāti. {48.1} Atha kho bāhiyo dārucīriyo taramānarūpo jetavanā nikkhamitvā sāvatthiṃ pavisitvā addasa bhagavantaṃ sāvatthiyaṃ piṇḍāya carantaṃ pāsādikaṃ pāsādanīyaṃ 5- santindriyaṃ @Footnote: 1 Ma. Yu. assa . 2 Yu. kho . 3 Ma. yena sāvatthī jetavanaṃ anāthapiṇḍikassa @ārāmo tenupasaṅkami . 4 Ma. Yu. yena te . 5 Po. pāsādiyaṃ. @Ma. pāsādanīyaṃ. Yu. dassaniyaṃ.

--------------------------------------------------------------------------------------------- page83.

Santamānasaṃ uttamadamathasamathaṃ anuppattaṃ dantaṃ guttaṃ yatindriyaṃ 1- nāgaṃ disvāna yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavato pāde sirasā nipatitvā bhagavantaṃ etadavoca desetu me bhante bhagavā dhammaṃ desetu sugato dhammaṃ yaṃ mamassa dīgharattaṃ hitāya sukhāyāti. [49] Evaṃ vutte bhagavā bāhiyaṃ dārucīriyaṃ etadavoca akālo kho tāva bāhiya antaragharaṃ 2- paviṭṭhamhā piṇḍāyāti . dutiyampi kho bāhiyo dārucīriyo bhagavantaṃ etadavoca dujjānaṃ kho panetaṃ bhante bhagavato vā jīvitantarāyānaṃ mayhaṃ vā jīvitantarāyānaṃ desetu me bhante bhagavā dhammaṃ desetu sugato dhammaṃ yaṃ mamassa dīgharattaṃ hitāya sukhāyāti. {49.1} Dutiyampi kho bhagavā bāhiyaṃ dārucīriyaṃ etadavoca akālo kho tāva bāhiya antaragharaṃ paviṭṭhamhā piṇḍāyāti . Tatiyampi kho bāhiyo dārucīriyo bhagavantaṃ etadavoca dujjānaṃ kho panetaṃ bhante bhagavato vā jīvitantarāyānaṃ mayhaṃ vā jīvitantarāyānaṃ desetu me bhante bhagavā dhammaṃ desetu sugato dhammaṃ yaṃ mamassa dīgharattaṃ hitāya sukhāyāti . tasmā tiha te bāhiya evaṃ sikkhitabbaṃ diṭṭhe diṭṭhamattaṃ bhavissati sute sutamattaṃ bhavissati mute mutamattaṃ bhavissati viññāte viññātamattaṃ bhavissatīti evañhi te bāhiya sikkhitabbaṃ . yato 3- kho te bāhiya diṭṭhe diṭṭhamattaṃ bhavissati sute sutamattaṃ bhavissati @Footnote: 1 Po. Yu. santindriyaṃ . 2 Yu. ayaṃ pāṭho natthi . 3 Po. tassa.

--------------------------------------------------------------------------------------------- page84.

Mute mutamattaṃ bhavissati viññāte viññātamattaṃ bhavissati tato tvaṃ bāhiya natthi 1- yato tvaṃ bāhiya nevatthi 2- [3]- tato tvaṃ bāhiya nevidha na huraṃ na ubhayamantare 4- esevanto dukkhassāti. Atha kho bāhiyassa dārucīriyassa bhagavato imāya saṅkhittāya dhammadesanāya tāvadeva anupādāya āsavehi cittaṃ vimucci . Atha kho bhagavā bāhiyaṃ dārucīriyaṃ iminā saṅkhittena ovādena ovaditvā pakkāmi. [50] Atha kho acirapakkantassa bhagavato bāhiyaṃ dārucīriyaṃ gāvī taruṇavacchā adhipātetvā 5- jīvitā voropesi . atha kho bhagavā sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto sambahulehi bhikkhūhi saddhiṃ nagaramhā nikkhamitvā addasa bāhiyaṃ dārucīriyaṃ kālakataṃ disvāna bhikkhū āmantesi gaṇhātha bhikkhave bāhiyassa dārucīriyassa sarīrakaṃ mañcakaṃ āropetvā nīharitvā jhāpetha thūpañcassa karotha sabrahmacārī vo bhikkhave kālakatoti. {50.1} Evaṃ bhanteti kho te bhikkhū bhagavato paṭissutvā 6- bāhiyassa dārucīriyassa sarīrakaṃ mañcakaṃ āropetvā nīharitvā jhāpetvā thūpañcassa karitvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā [7]- Ekamantaṃ nisīdiṃsu ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ daḍḍhaṃ bhante bāhiyassa dārucīriyassa sarīraṃ thūpo @Footnote: 1 Ma. na tena Yu. na tattha . 2 Ma. na tena Yu. nevattha. @3 tato tvaṃ bāhiya na tattha. yato tvaṃ bāhiya na tattha. @4 Ma. Yu. na ubhayamantarena. 5 Ma. adhipatitvā . 6 Yu. paṭisuṇitvā. @7 Ma. Yu. bhagavantaṃ abhivādetvā.

--------------------------------------------------------------------------------------------- page85.

Cassa kato tassa kā gati ko abhisamparāyoti . paṇḍito bhikkhave bāhiyo dārucīriyo paccapādi 1- dhammassānudhammaṃ na ca [2]- dhammādhikaraṇaṃ viheseti 3- parinibbuto bhikkhave bāhiyo dārucīriyoti. {50.2} Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi yattha āpo ca paṭhavī tejo vāyo na gādhati na tattha sukkā jotanti ādicco nappakāsati na tattha candimā bhāti tamo tattha na vijjati. Yadā ca attanāvedi muni monena brāhmaṇo atha rūpā arūpā ca sukhadukkhā pamuccatīti. Dasamaṃ. [4]- ... ... ... ... ... ... ... ... ... ... ... Bodhivaggo paṭhamo. Tassuddānaṃ tayo 5- ca bodhi nigrodho te therā kassapena ca pāvāya 6- saṅgāmaji jaṭilā bāhiyena te rasāti. Udāne dutiyo muccalindavaggo [51] 1 Evamme sutaṃ . ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre muccalindamūle paṭhamābhisambuddho . Tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno hoti vimuttisukhaṃ paṭisaṃvedī . tena kho pana samayena mahāakālamegho @Footnote: 1 Po. paccuppādi . 2 Ma. Yu. maṃ . 3 Po. vihesati. Ma. vihesesi. @4 Po. Ma. Yu. ayampi udāno vutto bhagavatā iti me sutanti . 5 Ma. tayo @bodhī ca huṃhuṅko brāhmaṇā kassapena ca ajasaṅgāmajaṭilā bāhiyenāti terasāti. @6 Yu. pāteḷī.

--------------------------------------------------------------------------------------------- page86.

Udapādi . sattāhavaddalikā sītavātā duddanī 1- . atha kho muccalindo nāgarājā sakabhavanā nikkhamitvā bhagavato kāyaṃ sattakkhattuṃ bhogehi parikkhipitvā upari muddhani mahantaṃ phaṇaṃ vihacca aṭṭhāsi mā bhagavantaṃ sītaṃ mā bhagavantaṃ uṇhaṃ mā bhagavantaṃ ḍaṃsamakasavātātapasiriṃsapasamphassāti 2- . atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhāsi . atha kho muccalindo nāgarājā viddhaṃ vigatabalāhakaṃ devaṃ viditvā bhagavato kāyaṃ 3- bhogehi niveṭhetvā sakavaṇṇaṃ abhinimmitvā bhagavato purato va aṭṭhāsi pañjaliko bhagavantaṃ namassamāno. {51.1} Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi sukho viveko tuṭṭhassa sutadhammassa passato abyāpajjaṃ sukhaṃ loke pāṇabhūtesu saññamo 4- sukhā virāgatā loke kāmānaṃ samatikkamo asmimānassa [5]- vinayo etaṃ ve paramaṃ sukhanti. Paṭhamaṃ. [52] 2 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena sambahulānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ upaṭṭhānasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi ko nukho āvuso imesaṃ dvinnaṃ rājūnaṃ mahaddhanataro vā mahābhogataro vā mahākosataro vā mahāvijitataro vā mahāvāhanataro @Footnote: 1 Ma. Yu. duddinī . 2 Ma. ... sarīsapasamphassoti . 3 Ma. Yu. kāyā @bhoge viniveṭhetvā sakavaṇṇaṃ paṭisaṃharitvā māṇavakavaṇṇaṃ abhinimminitvā . 4 Ma. @4 Ma. Yu. saṃyamo . 5 Ma. Yu. yo.

--------------------------------------------------------------------------------------------- page87.

Vā mahabbalataro vā mahiddhikataro vā mahānubhāvataro vā rājā vā māgadho seniyo bimbisāro rājā vā pasenadi kosaloti . Ayañcarahi tesaṃ bhikkhūnaṃ antarākathā 1- vippakatā . atha kho bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena upaṭṭhānasālā tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . nisajja kho bhagavā bhikkhū āmantesi kāya nuttha bhikkhave etarahi kathāya sannisinnā sannipatitā kā ca pana vo antarākathā vippakatāti. {52.1} Idha bhante amhākampi pacchābhattaṃ piṇḍapātapaṭikkantānaṃ upaṭṭhānasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi ko nu kho āvuso imesaṃ dvinnaṃ rājūnaṃ mahaddhanataro vā mahābhogataro vā mahākosataro vā mahāvijitataro vā mahāvāhanataro vā mahabbalataro vā mahiddhikataro vā mahānubhāvataro vā rājā vā māgadho seniyo bimbisāro rājā vā pasenadi kosaloti ayaṃ kho no bhante antarākathā vippakatā atha bhagavā anuppattoti. Na khvetaṃ bhikkhave tumhākaṃ paṭirūpaṃ kulaputtānaṃ saddhā 2- agārasmā anagāriyaṃ pabbajitānaṃ yaṃ tumhe evarūpaṃ 3- kathaṃ katheyyātha sannipatitānaṃ vo bhikkhave dvayaṃ karaṇīyaṃ dhammī 4- vā kathā ariyo vā tuṇhībhāvoti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi yañca kāmasukhaṃ loke yañcidaṃ diviyaṃ sukhaṃ @Footnote: 1 Ma. Yu. hoti . 2 Po. yu saddhāya . 3 Ma. Yu. evarūpiṃ. @4 Po. Yu. dhammikathā vā.

--------------------------------------------------------------------------------------------- page88.

Taṇhakkhayasukhassa 1- te kalaṃ nagghanti soḷasinti. Dutiyaṃ. [53] 3 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena sambahulā kumārakā antarā ca sāvatthiṃ 2- antarā ca jetavanaṃ ahiṃ daṇḍena hananti . atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi . addasā kho bhagavā te 3- sambahule kumārake antarā ca sāvatthiṃ antarā ca jetavanaṃ ahiṃ daṇḍena hanante . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi sukhakāmāni bhūtāni yo daṇḍena vihiṃsati attano sukhamesāno pecca so na labhate sukhaṃ. Sukhakāmāni bhūtāni yo daṇḍena na hiṃsati attano sukhamesāno pecca so labhate sukhanti. Tatiyaṃ. [54] 4 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena bhagavā sakkato hoti garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ . Bhikkhusaṅghopi sakkato hoti garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Aññatitthiyā pana paribbājakā asakkatā honti agarukatā amānitā @Footnote: 1 Ma. taṇhakkhayasukhassete kalaṃ nāgghanti . 2 Po. sāvatthiyaṃ antarā ca jetavane @ahiṃ daṇḍehi . 3 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page89.

Apūjitā na 1- apacitā na lābhino cīvarapiṇḍapātasenāsanagilānapaccaya- bhesajjaparikkhārānaṃ . atha kho te aññatitthiyā paribbājakā bhagavato sakkāraṃ asahamānā bhikkhusaṅghassa ca gāme ca araññe ca bhikkhū disvā asabbhāhi pharusāhi vācāhi akkosanti paribhāsanti rosenti vihesanti 2- . atha kho sambahulā bhikkhū yena bhagavā tenusapaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ etarahi bhante bhagavā sakkato hoti 3- garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. {54.1} Bhikkhusaṅghopi sakkato hoti garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ . Aññatitthiyā pana paribbājakā asakkatā honti agarukatā amānitā apūjitā na apacitā na lābhino cīvarapiṇḍapātasenāsanagilānapaccaya- bhesajjaparikkhārānaṃ . atha kho te bhante aññatitthiyā paribbājakā bhagavato sakkāraṃ asahamānā bhikkhusaṅghassa ca gāme ca araññe ca bhikkhusaṅghaṃ 4- disvā asabbhāhi pharusāhi vācāhi akkosanti paribhāsanti rosenti vihesanti 5- . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi gāme araññe sukhadukkhaphuṭṭhā 6- nevattato no parato dahetha @Footnote: 1 Ma. anapacitā . 2 Ma. vihesenti . 3 Po. Ma. Yu. ayaṃ pāṭho natthi. @4 Ma. bhikkhū . 5 Ma. yu vihesentīti . 6 Ma. Yu. phuṭṭho.

--------------------------------------------------------------------------------------------- page90.

Phusanti phassā upadhiṃ paṭicca nirūpadhiṃ kena phuseyyu 1- phassāti. Catutthaṃ. [55] 5 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena aññataro icchānaṅgalako upāsako sāvatthiṃ anuppatto hoti kenacideva karaṇīyena . atha kho so upāsako sāvatthiyaṃ taṃ karaṇīyaṃ tīretvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. {55.1} Ekamantaṃ nisinnaṃ kho taṃ upāsakaṃ bhagavā etadavoca cirassaṃ kho tvaṃ upāsaka imaṃ pariyāyamakāsi yadidaṃ idhāgamanāyāti. Cirapaṭikāhaṃ bhante bhagavantaṃ dassanāya upasaṅkamitukāmo apicāhaṃ kehici 2- kiccakaraṇīyehi byāvaṭo evāhaṃ nāsakkhiṃ bhagavantaṃ dassanāya upasaṅkamitunti . Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi sukhaṃ vata tassa na hoti kiñci saṅkhātadhammassa bahussutassa sakiñcanaṃ passa vihaññamānaṃ jano janamhi 3- paṭibandharūpoti. Pañcamaṃ. [56] 6 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena aññatarassa paribbājakassa daharā māṇavikā pajāpatī hoti @Footnote: 1 Yu. phuseyyuṃ . 2 Ma. āmeṇḍitaṃ . 3 Po. Ma. janasmiṃ.

--------------------------------------------------------------------------------------------- page91.

Gabbhinī upavijaññā 1- . atha kho sā paribbājikā [2]- paribbājakaṃ etadavoca gaccha tvaṃ brāhmaṇa telaṃ āhara yaṃ me vijātāya bhavissatīti . evaṃ vutte so paribbājako paribbājikaṃ etadavoca kuto panāhaṃ bhotiyā 3- telaṃ āharāmīti . dutiyampi kho sā paribbājikā taṃ paribbājakaṃ etadavoca gaccha tvaṃ brāhmaṇa telaṃ āhara yaṃ me vijātāya bhavissatīti . dutiyampi kho so paribbājako taṃ paribbājikaṃ etadavoca kuto panāhaṃ bhotiyā telaṃ āharāmīti . tatiyampi kho sā paribbājikā taṃ paribbājakaṃ etadavoca gaccha tvaṃ brāhmaṇa telaṃ āhara yaṃ me vijātāya bhavissatīti [57] Tena kho pana samayena rañño pasenadissa kosalassa koṭṭhāgāre samaṇassa vā brāhmaṇassa vā sappissa vā telassa vā yāvadatthaṃ pātuṃ dīyati no nīharituṃ . atha kho tassa paribbājakassa etadahosi rañño kho pana pasenadissa kosalassa koṭṭhāgāre samaṇassa vā brāhmaṇassa vā sappissa vā telassa vā yāvadatthaṃ pātuṃ dīyati no nīharituṃ yannūnāhaṃ 4- rañño pasenadissa kosalassa koṭṭhāgāraṃ gantvā telassa yāvadatthaṃ pivitvā gharaṃ āgantvā uggiritvāna 5- dadeyyaṃ yaṃ imissā vijātāya bhavissatīti . Atha kho so paribbājako rañño pasenadissa kosalassa koṭṭhāgāraṃ gantvā telassa yāvadatthaṃ pivitvā gharaṃ āgantvā @Footnote: 1 Po. upajja vijaññā . 2 Ma. Yu. taṃ . 3 Ma. bhoti . 4 Po. kissa nukho. @5 Po. ucchiditvāna. Ma. ucchadditvāna.

--------------------------------------------------------------------------------------------- page92.

Neva sakkoti uddhaṃ kātuṃ na pana adho . so dukkhāhi tippāhi 1- kaṭukāhi vedanāhi phuṭṭho āvaṭṭati parivaṭṭati ca . atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi . addasā kho bhagavā taṃ paribbājakaṃ dukkhāhi tippāhi kaṭukāhi vedanāhi phuṭṭhaṃ āvaṭṭamānaṃ parivaṭṭamānaṃ. {57.1} Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi sukhino vata ye akiñcanā vedaguno hi janā akiñcanā sakiñcanaṃ passa vihaññamānaṃ jano janasmiṃ 2- paṭibaddhacittoti 3-. Chaṭṭhaṃ. [58] 7 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena aññatarassa upāsakassa ekaputtako piyo manāpo kālakato 4- hoti . atha kho sambahulā upāsakā allavatthā allakesā divādivassa yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinne kho te upāsake bhagavā etadavoca kinnu tumhe upāsakā allavatthā allakesā idhūpasaṅkamitvā 5- divādivassāti . evaṃ vutte so upāsako bhagavantaṃ etadavoca mayhaṃ kho bhagavā 6- ekaputtako piyo @Footnote: 1 Po. Ma. Yu. tibbāhi kharāhi . 2 Yu. janamhi . 3 Ma. Yu. paṭibandhacitto. @4 Ma. Yu. kālaṅkato . 5 Ma. Yu. idhūpasaṅkamantā . 6 Ma. Yu. bhante.

--------------------------------------------------------------------------------------------- page93.

Manāpo kālakato [1]- mayaṃ allavatthā allakesā idhūpasaṅkamantā divādivassāti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi piyarūpassādagaddhitā 2- se devakāyā puthumānusā 3- ca aghāvino 4- parijunnā maccurājassa vasaṃ gacchanti. Ye ve divā ca ratto ca appamattā jahanti piyarūpaṃ te ve khaṇanti aghamūlaṃ maccuno āmisaṃ durativattanti. Sattamaṃ. [59] 8 Evamme sutaṃ . ekaṃ samayaṃ bhagavā kuṇḍiyāyaṃ 5- viharati kuṇḍiṭṭhānavane 6- . tena kho pana samayena suppavāsā koliyadhītā satta vassāni gabbhaṃ dhāreti sattāhaṃ mūḷhagabbhā . Sā dukkhāhi tippāhi kaṭukāhi vedanāhi phuṭṭhā tīhi vitakkehi adhivāseti sammāsambuddho vata so 7- bhagavā yo imassa evarūpassa dukkhassa pahānāya dhammaṃ deseti supaṭipanno vata tassa bhagavato sāvakasaṅgho yo imassa evarūpassa dukkhassa pahānāya paṭipanno susukhaṃ vata [8]- nibbānaṃ yatthidaṃ 9- evarūpaṃ dukkhaṃ na saṃvijjatīti. @Footnote: 1 Ma. Yu. tena . 2 Po. piyarūpasātarūpagadhitā ye. Ma. piyarūpassādagadhitāse. Yu. @piyarūpāsātagadhitā ve . 3 Po. puthumanusā ca. Ma. puthumanussā . 4 Po. ajhāvino @parisajjanā . 5 Ma. kuṇḍikāyaṃ . 6 Ma. kuṇḍadhānavane . 7 Yu. bho. @8 Ma. taṃ . 9 Po. Yu. yadidaṃ.

--------------------------------------------------------------------------------------------- page94.

[60] Atha kho suppavāsā koliyadhītā sāmikaṃ āmantesi ehi tvaṃ ayyaputta yena bhagavā tenupasaṅkama upasaṅkamitvā mama vacanena bhagavato pāde sirasā vandāhi appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha suppavāsā bhante koliyadhītā bhagavato pāde sirasā vandati appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatīti evañca vadehi suppavāsā bhante koliyadhītā satta vassāni gabbhaṃ dhāreti sattāhaṃ mūḷhagabbhā sā dukkhāhi tippāhi kaṭukāhi vedanāhi phuṭṭhā tīhi vitakkehi adhivāseti sammāsambuddho vata so bhagavā yo imassa evarūpassa dukkhassa pahānāya dhammaṃ deseti supaṭipanno vata tassa bhagavato sāvakasaṅgho yo imassa evarūpassa dukkhassa pahānāya paṭipanno susukhaṃ vata nibbānaṃ yatthidaṃ evarūpaṃ dukkhaṃ na saṃvijjatīti. {60.1} Paramanti kho 1- so koliyaputto suppavāsāya koliyadhītāya paṭissutvā 2- yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi 3- . ekamantaṃ nisinno 4- kho koliyaputto bhagavantaṃ etadavoca suppavāsā bhante koliyadhītā bhagavato pāde sirasā vandati appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati evañca vadeti suppavāsā koliyadhītā satta vassāni gabbhaṃ dhāreti sattāhaṃ mūḷhagabbhā sā dukkhāhi tippāhi kaṭukāhi vedanāhi phuṭṭhā tīhi vitakkehi adhivāseti sammāsambuddho vata so bhagavā @Footnote: 1 Yu. khosaddo natthi . 2 Po. paṭisuṇitvā . 3 Po. Yu. aṭṭhāsi. @4 Po. Yu. ṭhito.

--------------------------------------------------------------------------------------------- page95.

Yo imassa evarūpassa dukkhassa pahānāya dhammaṃ deseti supaṭipanno vata tassa bhagavato sāvakasaṅgho yo imassa evarūpassa dukkhassa pahānāya paṭipanno susukhaṃ vata nibbānaṃ yatthidaṃ evarūpaṃ dukkhaṃ na saṃvijjatīti . sukhinī hotu suppavāsā koliyadhītā arogā arogaṃ puttaṃ vijāyatūti . saha vacanā ca pana bhagavato suppavāsā koliyadhītā sukhinī arogā arogaṃ puttaṃ vijāyi . evaṃ bhanteti kho so koliyaputto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena sakaṃ gharaṃ tena paccāyāsi. {60.2} Addasā kho so koliyaputto suppavāsaṃ koliyadhītaraṃ sukhiniṃ arogaṃ arogaṃ puttaṃ vijātaṃ disvānassa etadahosi acchariyaṃ vata bho abbhūtaṃ vata bho tathāgatassa mahiddhikatā mahānubhāvatā yatra hi nāmāyaṃ suppavāsā koliyadhītā saha vacanā ca pana bhagavato sukhinī arogā arogaṃ puttaṃ vijāyissatīti 1- attamano pamudito pitisomanassajāto ahosi. [61] Atha kho suppavāsā koliyadhītā sāmikaṃ āmantesi ehi tvaṃ ayyaputta yena bhagavā tenupasaṅkama upasaṅkamitvā mama vacanena bhagavato pāde sirasā vandāhi suppavāsā bhante koliyadhītā bhagavato pāde sirasā vandatīti evañca vadehi suppavāsā bhante koliyadhītā satta vassāni gabbhaṃ dhāreti 2- sattāhaṃ mūḷhagabbhā sā etarahi sukhinī arogā arogaṃ puttaṃ vijātā sā sattāhaṃ @Footnote: 1 Yu. vijāyati . 2 Yu. dhāresi.

--------------------------------------------------------------------------------------------- page96.

Buddhappamukhaṃ bhikkhusaṅghaṃ bhattena nimanteti adhivāsetu kira bhante bhagavā suppavāsāya koliyadhītāya satta bhattāni saddhiṃ bhikkhusaṅghenāti. Paramanti kho so koliyaputto suppavāsāya koliyadhītāya paṭissutvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho so koliyaputto bhagavantaṃ etadavoca suppavāsā bhante koliyadhītā bhagavato pāde sirasā vandati evañca vadeti suppavāsā bhante koliyadhītā satta vassāni gabbhaṃ dhāresi sattāhaṃ mūḷhagabbhā sā etarahi sukhinī arogā arogaṃ puttaṃ vijātā sā sattāhaṃ buddhappamukhaṃ bhikkhusaṅghaṃ bhattena nimanteti adhivāsetu kira bhante bhagavā suppavāsāya koliyadhītāya satta bhattāni saddhiṃ bhikkhusaṅghenāti. [62] Tena kho pana samayena aññatarena upāsakena buddhappamukho bhikkhusaṅgho svātanāya bhattena nimantito hoti . so ca upāsako āyasmato mahāmoggallānassa upaṭṭhāko hoti . Atha kho bhagavā āyasmantaṃ mahāmoggallānaṃ āmantesi ehi tvaṃ moggallāna yena so upāsako tenupasaṅkama upasaṅkamitvā taṃ upāsakaṃ evaṃ vadehi suppavāsā āvuso koliyadhītā satta vassāni gabbhaṃ dhāresi sattāhaṃ mūḷhagabbhā sā etarahi sukhinī arogā arogaṃ puttaṃ vijātā sā sattāhaṃ buddhappamukhaṃ bhikkhusaṅghaṃ

--------------------------------------------------------------------------------------------- page97.

Bhattena nimanteti 1- karotu suppavāsā koliyadhītā satta bhattāni pacchā 2- so karissati tuyhaṃ 3- so upaṭṭhākoti. Evaṃ bhanteti kho āyasmā mahāmoggallāno bhagavato paṭissutvā yena so upāsako tenupasaṅkami upasaṅkamitvā taṃ upāsakaṃ etadavoca suppavāsā āvuso koliyadhītā satta vassāni gabbhaṃ dhāresi sattāhaṃ mūḷhagabbhā . sā etarahi sukhinī arogā arogaṃ puttaṃ vijātā sā sattāhaṃ buddhappamukhaṃ bhikkhusaṅghaṃ bhattena nimanteti karotu suppavāsā koliyadhītā satta bhattāni pacchā tvaṃ karissasīti. {62.1} Sace me bhante ayyo mahāmoggallāno tiṇṇaṃ dhammānaṃ pāṭibhogo bhogānañca jīvitassa ca saddhāya ca karotu suppavāsā koliyadhītā satta bhattāni pacchā 4- karissāmīti . Dvinnaṃ kho te 5- ahaṃ āvuso dhammānaṃ pāṭibhogo bhogānañca jīvitassa ca saddhāya pana tvaṃ yeva pāṭibhogoti . sace 6- bhante ayyo mahāmoggallāno dvinnaṃ dhammānaṃ pāṭibhogo bhogānañca jīvitassa ca karotu suppavāsā koliyadhītā satta bhattāni pacchā karissāmīti. {62.2} Atha kho āyasmā mahāmoggallāno taṃ upāsakaṃ saññāpetvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ etadavoca saññāto 7- bhante so upāsako [8]- karotu suppavāsā koliyadhītā satta bhattāni pacchā so karissatīti . atha kho suppavāsā koliyadhītā sattāhaṃ buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā @Footnote: 1 Yu. nimantesīti . 2 Ma. pacchā tvaṃ karissasīti . 3 Ma. Yu. tuyheso. @4 Ma. Yu. pacchāhaṃ . 5 Po. tenāhaṃ. Yu. tesaṃ . 6 Ma. Yu. sace me. @7 Ma. Yu. saññatto . 8 Ma. Yu. mayā.

--------------------------------------------------------------------------------------------- page98.

Santappesi sampavāresi tañca dārakaṃ bhagavantaṃ vandāpesi bhikkhusaṅghaṃ 1- . atha kho āyasmā sārīputto taṃ dārakaṃ etadavoca kacci vo 2- dāraka khamanīyaṃ kacci yāpanīyaṃ kacci na kiñci dukkhanti . kuto me bhante sārīputta khamanīyaṃ kuto yāpanīyaṃ satta me vassāni lohitakucchiyā 3- vutthānīti. {62.3} Atha kho suppavāsā koliyadhītā putto me dhammasenāpatinā saddhiṃ mantetīti attamanā pamuditā pītisomanassajātā ahosi . atha kho bhagavā suppavāsaṃ koliyadhītaraṃ attamanaṃ pamuditaṃ pītisomanassajātaṃ viditvā suppavāsaṃ koliyadhītaraṃ etadavoca iccheyyāsi tvaṃ suppavāse aññampi evarūpaṃ puttanti . iccheyyāhaṃ 4- bhante bhagavā aññānipi evarūpāni satta puttānīti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi asātaṃ sātarūpena piyarūpena appiyaṃ dukkhaṃ sukhassa rūpena pamattamativattatīti. Aṭṭhamaṃ. [63] 9 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātu pāsāde . tena kho pana samayena visākhāya migāramātuyā kocideva attho raññe pasenadimhi kosale paṭibaddho 5- hoti . taṃ rājā pasenadi kosalo na yathādhippāyaṃ @Footnote: 1 Po. Ma. Yu. sabbañca bhikkhusaṅghaṃ . 2 Ma. Yu. te . 3 aṭṭhakathāyaṃ @lohitakumbhiyā iti pāṭho. Ma. lohitakumbhiyaṃ . 4 Ma. Yu. iccheyyāmahaṃ. @5 paṭibandhotipi pāṭho.

--------------------------------------------------------------------------------------------- page99.

Tīreti . atha kho visākhā migāramātā divādivasseva 1- yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho visākhaṃ migāramātaraṃ bhagavā etadavoca handa kuto nu tvaṃ visākhe āgacchasi divādivassāti . idha me bhante kocideva attho raññe pasenadimhi kosale paṭibaddho hoti . taṃ rājā pasenadi kosalo na yathādhippāyaṃ tīretīti . Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi sabbaṃ paravasaṃ dukkhaṃ sabbaṃ issariyaṃ sukhaṃ sādhāraṇe vihaññanti yogā hi duratikkamāti. Navamaṃ. [64] 10 Evamme sutaṃ . ekaṃ samayaṃ bhagavā anupiyāyaṃ viharati ambavane . tena kho pana samayena āyasmā bhaddiyo kāḷigodhāya putto araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ udānesi aho sukhaṃ aho sukhanti . assosuṃ kho sambahulā bhikkhū āyasmato bhaddiyassa kāḷigodhāya puttassa araññagatassapi rukkhamūlagatassapi suññāgāragatassapi abhikkhaṇaṃ udānaṃ udānentassa aho sukhaṃ aho sukhanti . sutvāna tesaṃ etadahosi nissaṃsayaṃ kho āvuso āyasmā bhaddiyo kāḷigodhāya putto anabhirato brahmacariyaṃ carati yaṃsa 2- pubbe agārikabhūtassa 3- rajjasukhaṃ so tamanussaramāno araññagatopi rukkhamūlagatopi @Footnote: 1 Ma. divādivassa. Yu. divādivaseyeva . 2 Yu. yassa . 3 Po. Ma. agāriyabhūtassa.

--------------------------------------------------------------------------------------------- page100.

Suññāgāragatopi abhikkhaṇaṃ udānaṃ udānesi aho sukhaṃ aho sukhanti . atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ āyasmā bhante bhaddiyo kāḷigodhāya putto araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ udānesi aho sukhaṃ aho sukhanti nissaṃsayaṃ kho bhaddiyo kāḷigodhāya putto anabhirato .pe. Aho sukhanti. [65] Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi ehi tvaṃ bhikkhu mama vacanena bhaddiyaṃ bhikkhuṃ āmantehi satthā taṃ āvuso bhaddiya āmantetīti . evaṃ bhanteti kho so bhikkhu bhagavato paṭissutvā yenāyasmā bhaddiyo kāḷigodhāya putto tenupasaṅkami upasaṅkamitvā āyasmantaṃ bhaddiyaṃ kāḷigodhāya puttaṃ etadavoca satthā taṃ āvuso bhaddiya āmantetīti . evamāvusoti kho āyasmā bhaddiyo kāḷigodhāya putto tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. {65.1} Ekamantaṃ nisinnaṃ kho āyasmantaṃ bhaddiyaṃ kāḷigodhāya puttaṃ bhagavā etadavoca saccaṃ kira tvaṃ bhaddiya araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ udānesi aho sukhaṃ aho sukhanti . evaṃ bhanteti . kaṃ 1- pana tvaṃ bhaddiya atthavasaṃ sampassamāno araññagatopi rukkhamūlagatopi @Footnote: 1 Po. Ma. kiṃ pana.

--------------------------------------------------------------------------------------------- page101.

Suññāgāragatopi abhikkhaṇaṃ udānaṃ udānesi aho sukhaṃ aho sukhanti . pubbe me bhante agārikabhūtassa rajjasukhaṃ 1- kārentassa antopi antepure rakkhā saṃvidahitā 2- ahosi bahipi antepure rakkhā saṃvidahitā ahosi antopi nagare rakkhā saṃvidahitā ahosi bahipi nagare rakkhā saṃvidahitā ahosi antopi janapade rakkhā saṃvidahitā ahosi bahipi janapade rakkhā saṃvidahitā ahosi. {65.2} So kho ahaṃ bhante evaṃ rakkhito gopito santo bhīto ubbiggo ussaṅkī utrāsī 3- vihāsiṃ etarahi kho panāhaṃ bhante araññagatopi rukkhamūlagatopi suññāgāragatopi ekako 4- abhīto anubbiggo anussaṅkī anutrāsī 5- appossukko pannalomo paradavutto 6- migabhūtena cetasā viharāmi. Imaṃ kho ahaṃ bhante atthavasaṃ sampassamāno araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ udānesiṃ aho sukhaṃ aho sukhanti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi yassantarato na santi kopā iti bhavābhavatañca vītivatto taṃ vigatabhayaṃ sukhiṃ asokaṃ devā nānubhavanti dassanāyāti. Dasamaṃ. Muccalindavaggo dutiyo. @Footnote: 1 Po. Ma. rajjaṃ. Yu. rajjasukhaṃ karontassa . 2 Po. Ma. Yu. sabbavāresu @susaṃvihitā. 3 Po. utrāso. Yu. utrasto . 4 Ma. eko . 5 Yu. @anutrasto . 6 Ma. paradattavutto.

--------------------------------------------------------------------------------------------- page102.

Tassuddānaṃ muccalindo rājā daṇḍena sakkāro upāsakena ca gabbhinī ekaputto ca suppavāsā visākhā ca kāḷigodhāya bhaddiyoti. ------------- Udāne tatiyo nandavaggo [66] 1 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena aññataro bhikkhu bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya purāṇakammavipākajaṃ dukkhaṃ tippaṃ 1- [2]- Kaṭukaṃ vedanaṃ adhivāsento sato sampajāno avihaññamāno . Addasā kho bhagavā taṃ bhikkhuṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya purāṇakammavipākajaṃ dukkhaṃ tippaṃ kaṭukaṃ vedanaṃ adhivāsentaṃ sataṃ sampajānaṃ avihaññamānaṃ . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi sabbakammajahassa bhikkhuno bhūnamānassa 3- purekkhataṃ rajaṃ amamassa ṭhitassa tādino attho natthi janaṃ lapetaveti. Suttaṃ paṭhamaṃ. @Footnote: 1 Ma. tibbaṃ . 2 Po. Ma. Yu. kharaṃ . 3 Po. Ma. Yu. dhunamānassa.

--------------------------------------------------------------------------------------------- page103.

[67] 2 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā nando bhagavato bhātā mātucchāputto sambahulānaṃ bhikkhūnaṃ evaṃ 1- ārocesi anabhirato ahaṃ āvuso brahmacariyaṃ carāmi na sakkomi brahmacariyaṃ sandhāretuṃ sikkhaṃ paccakkhāya hīnāyāvattissāmīti . atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca āyasmā bhante nando bhagavato bhātā mātucchāputto sambahulānaṃ bhikkhūnaṃ evaṃ ārocesi anabhirato ahaṃ āvuso brahmacariyaṃ carāmi na sakkomi brahmacariyaṃ sandhāretuṃ sikkhaṃ paccakkhāya hīnāyāvattissāmīti. {67.1} Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi ehi tvaṃ bhikkhu mama vacanena nandaṃ bhikkhuṃ āmantehi satthā taṃ āvuso nanda āmantetīti . evaṃ bhanteti kho so bhikkhu bhagavato paṭissutvā yenāyasmā nando tenupasaṅkami upasaṅkamitvā āyasmantaṃ nandaṃ etadavoca satthā taṃ āvuso nanda āmantetīti . evamāvusoti kho āyasmā nando tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho āyasmantaṃ nandaṃ bhagavā etadavoca saccaṃ kira tvaṃ nanda sambahulānaṃ bhikkhūnaṃ evaṃ ārocesi anabhirato ahaṃ āvuso @Footnote: 1 Po. Ma. Yu. sabbavāresu evamārocesi.

--------------------------------------------------------------------------------------------- page104.

.pe. Hīnāyāvattissāmīti . evaṃ bhanteti . kissa pana tvaṃ nanda anabhirato brahmacariyaṃ carasi na sakkosi brahmacariyaṃ sandhāretuṃ sikkhaṃ paccakkhāya hīnāyāvattissasīti . sākiyānī mama 1- bhante janapadakalyāṇī gharā nikkhamantassa 2- upaḍḍhullikhitehi kesehi apaloketvā maṃ etadavoca tuvaṭaṃ kho ayyaputta āgaccheyyāsīti so kho ahaṃ bhante taṃ anussaramāno anabhirato brahmacariyaṃ carāmi na sakkomi brahmacariyaṃ sandhāretuṃ sikkhaṃ paccakkhāya hīnāyāvattissāmīti . atha kho bhagavā āyasmantaṃ nandaṃ bāhāya gahetvā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evamevaṃ jetavane antarahito devesu tāvatiṃsesu pāturahosi. [68] Tena kho pana samayena pañcamattāni accharāsatāni sakkassa devānamindassa upaṭṭhānaṃ āgatāni honti kakuṭapadāni . Atha 3- kho bhagavā āyasmantaṃ nandaṃ āmantesi passasi no tvaṃ nanda imāni pañca accharāsatāni kakuṭapadānīti . evaṃ bhanteti . Taṃ 4- kiṃ maññasi nanda katamā nu kho abhirūpatarā vā dassanīyatarā vā pāsādikatarā vā sākiyānī vā janapadakalyāṇī imāni vā pañca accharāsatāni kakuṭapadānīti . seyyathāpi bhante paluṭṭhamakkaṭī kaṇṇanāsacchinnā evameva kho bhante sākiyānī janapadakalyāṇī @Footnote: 1 Po. Ma. Yu. maṃ . 2 Yu. nikkhamantaṃ . 3 Yu. tena kho . 4 Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page105.

Imesaṃ pañcannaṃ accharāsatānaṃ upanidhāya saṅkhyampi na 1- upeti kalabhāgampi na upeti upanidhimpi na upeti 2- atha kho imāni pañca accharāsatāni abhirūpatarāni ceva dassanīyatarāni ca pāsādikatarāni cāti . abhirama nanda abhirama nanda ahante pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapadānanti . Sace me bhante bhagavā pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapadānaṃ abhiramissāmahaṃ bhante bhagavā 3- brahmacariyeti 4-. {68.1} Atha kho bhagavā āyasmantaṃ nandaṃ bāhāya gahetvā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evamevaṃ devesu tāvatiṃsesu antarahito jetavane pāturahosi . assosuṃ kho bhikkhū āyasmā kira nando bhagavato bhātā mātucchāputto accharānaṃ hetu brahmacariyaṃ carati bhagavā kirassa pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapadānanti. [69] Atha kho āyasmato nandassa sahāyakā bhikkhū āyasmantaṃ nandaṃ bhatakavādena ca upakkitavādena 5- ca samudācaranti bhatako kirāyasmā nando upakkitako kirāyasmā nando accharānaṃ hetu brahmacariyaṃ carati bhagavā kirassa pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapadānanti . atha kho āyasmā @Footnote: 1 Ma. sabbavāresu noti dissati . 2 Sī. Yu. ayaṃ pāṭho natthi . 3 Ma. bhagavati. @4 Po. brahmacariyanti . 5 Po. Ma. Yu. upakkitakavādena.

--------------------------------------------------------------------------------------------- page106.

Nando sahāyakānaṃ bhikkhūnaṃ bhatakavādena ca upakkitavādena ca aṭṭiyamāno harāyamāno jigucchamāno eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto 1- na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi . aññataro kho panāyasmā nando arahataṃ ahosi. [70] Atha kho aññatarā devatā abhikkantāya 2- rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ avivādetvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ etadavoca āyasmā bhante nando bhagavato bhātā mātucchāputto āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti . bhagavatopi ñāṇaṃ udapādi nando āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti . Atha kho āyasmā nando tassā rattiyā accayena yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā @Footnote: 1 Yu. visārado . 2 Yu. atikkantāya.

--------------------------------------------------------------------------------------------- page107.

Nando bhagavantaṃ etadavoca yaṃ me bhante bhagavā pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapadānaṃ muñcāmahaṃ bhante bhagavantaṃ etasmā paṭissavāti . mayāpi kho te nanda cetasā ceto paricca vidito nando āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti devatāpi me etamatthaṃ ārocesi āyasmā bhante nando bhagavato bhātā mātucchāputto āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti yadeva kho te nanda anupādāya āsavehi cittaṃ vimuttaṃ athāhaṃ mutto etasmā paṭissavāti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi yassa tiṇṇo 1- kāmapaṅko maddito kāmakaṇṭako mohakkhayaṃ anuppatto sukhadukkhesu na vedhatī sa bhikkhūti. Dutiyaṃ. [71] 3 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena yasojappamukhāni pañcamattāni bhikkhusatāni sāvatthiṃ anuppattāni honti bhagavantaṃ dassanāya . te 2- ca āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṃ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddā @Footnote: 1 Ma. Yu. nittiṇṇo paṅko . 2 Po. yato ca. Ma. tedha kho.

--------------------------------------------------------------------------------------------- page108.

Ahesuṃ . atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi ke panete ānanda uccāsaddā mahāsaddā kevaṭṭā maññe macchavilopeti 1- . etāni bhante yasojappamukhāni pañcamattāni bhikkhusatāni sāvatthiṃ anuppattāni bhagavantaṃ dassanāya te 2- ca āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṃ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddāti . tenahānanda mama vacanena te bhikkhū āmantehi satthā āyasmante āmantetīti. {71.1} Evaṃ bhanteti kho āyasmā ānando bhagavato paṭissutvā yena te bhikkhū tenupasaṅkami upasaṅkamitvā te bhikkhū etadavoca satthā āyasmante āmantetīti . evamāvusoti kho te bhikkhū āyasmato ānandassa paṭissutvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinne kho te bhikkhū bhagavā etadavoca kinnu tumhe bhikkhave uccāsaddā mahāsaddā kevaṭṭā maññe macchavilopeti. [72] Evaṃ vutte āyasmā yasojo bhagavantaṃ etadavoca imāni bhante pañcamattāni bhikkhusatāni sāvatthiṃ anuppattāni bhagavantaṃ dassanāya teme āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṃ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddāti . gacchatha bhikkhave @Footnote: 1 Po. macchaṃ vilopentīti. Yu. macchaṃ vilopāti. @2 Po. te āgantukā. Ma. tete. Yu. teme.

--------------------------------------------------------------------------------------------- page109.

Vo paṇāmemi 1- na vo mama santike vatthabbanti . evaṃ bhanteti kho te bhikkhū bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā senāsanaṃ paṭisāmetvā 2- pattacīvaramādāya yena vajjī tena cārikaṃ pakkamiṃsu vajjīsu anupubbena cārikañcaramānā yena vaggumudānadī tenupasaṅkamiṃsu upasaṅkamitvā vaggumudānadītīre paṇṇakuṭiyo karitvā vassaṃ upagacchiṃsu. [73] Atha kho āyasmā yasojo vassūpagato bhikkhū āmantesi bhagavatā mayaṃ āvuso paṇāmitā atthakāmena hitesinā anukampakena anukampaṃ upādāya handa mayaṃ āvuso tathā vihāraṃ kappema yathā no viharataṃ bhagavā atthakāmo 3- assāti . Evamāvusoti kho te bhikkhū āyasmato yasojassa paccassosuṃ . atha kho te bhikkhū vūpakaṭṭhā appamattā ātāpino pahitattā viharantā tenevantaravassena sabbeyeva tisso vijjā sacchākaṃsu. [74] Atha kho bhagavā sāvatthiyaṃ yathābhirantaṃ viharitvā yena vesālī tena cārikaṃ pakkāmi anupubbena cārikañcaramāno yena vesālī tadavasari . tatra sudaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ . atha kho bhagavā vaggumudātīriyānaṃ bhikkhūnaṃ cetasā ceto paricca manasikaritvā āyasmantaṃ ānandaṃ āmantesi ālokajātā viya me ānanda esā disā obhāsajātā viya me ānanda esā disā yassaṃ disāyaṃ vaggumudātīriyā @Footnote: 1 Ma. panāmemi vo . 2 Ma. saṃsāmetvā . 3 Po. Ma. Yu. attamano.

--------------------------------------------------------------------------------------------- page110.

Bhikkhū viharanti gantuṃ appaṭikkūlāsi me manasikātuṃ pahiṇeyyāsi tvaṃ ānanda vaggumudātīriyānaṃ bhikkhūnaṃ santike dūtaṃ satthā āyasmante āmanteti satthā āyasmantānaṃ dassanakāmoti . evaṃ bhanteti kho āyasmā ānando bhagavato paṭissutvā yena aññataro bhikkhu tenupasaṅkami upasaṅkamitvā taṃ bhikkhuṃ etadavoca ehi tvaṃ āvuso yena vaggumudātīriyā bhikkhū tenupasaṅkami upasaṅkamitvā vaggumudātīriye bhikkhū evaṃ vadehi satthā āyasmante āmanteti satthā āyasmantānaṃ dassanakāmoti. {74.1} Evamāvusoti kho so bhikkhu āyasmato ānandassa paṭissutvā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evamevaṃ 1- mahāvane kūṭāgārasālāyaṃ antarahito vaggumudāya nadiyā tīre tesaṃ bhikkhūnaṃ purato pāturahosi . atha kho so bhikkhu vaggumudātīriye bhikkhū etadavoca satthā āyasmante āmanteti 2- satthā āyasmantānaṃ dassanakāmoti . evamāvusoti kho te bhikkhū tassa bhikkhuno paṭissutvā senāsanaṃ paṭisāmetvā pattacīvaramādāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evamevaṃ vaggumudāya nadiyā tīre antarahitā mahāvane kūṭāgārasālāyaṃ bhagavato sammukhe pāturahaṃsu 3-. [75] Tena kho pana samayena bhagavā āneñjena samādhinā @Footnote: 1 Ma. Yu. evameva . 2 Yu. āmantesi . 3 Po. Ma. Yu. pāturahesuṃ.

--------------------------------------------------------------------------------------------- page111.

Nisinno hoti . atha kho tesaṃ bhikkhūnaṃ etadahosi katamena nu kho bhagavā vihārena etarahi viharatīti . atha kho tesaṃ bhikkhūnaṃ etadahosi āneñjena kho bhagavā vihārena etarahi viharatīti . Sabbeva āneñjena samādhinā nisīdiṃsu . atha kho āyasmā ānando abhikkantāya rattiyā nikkhante paṭhame yāme uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ 1- katvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ etadavoca abhikkantā bhante ratti nikkhanto paṭhamo yāmo ciranisinnā āgantukā bhikkhū paṭisammodatu bhante bhagavā āgantukehi bhikkhūhīti. Evaṃ vutte bhagavā tuṇhī ahosi. {75.1} Dutiyampi kho āyasmā ānando abhikkantāya rattiyā nikkhante majjhime yāme uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ katvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ etadavoca abhikkantā bhante ratti nikkhanto majjhimo yāmo ciranisinnā āgantukā bhikkhū paṭisammodatu bhante bhagavā āgantukehi bhikkhūhīti . dutiyampi kho bhagavā tuṇhī ahosi. {75.2} Tatiyampi kho āyasmā ānando abhikkantāya rattiyā nikkhante pacchime yāme uddhaste 2- aruṇe nandimukhiyā rattiyā uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ katvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ etadavoca abhikkantā bhante ratti nikkhanto pacchimo yāmo uddhasto aruṇo nandimukhī ratti ciranisinnā āgantukā bhikkhū paṭisammodatu bhante bhagavā @Footnote: 1 Po. Yu. cīvaraṃ . 2 Yu. uddhate . 3 Po. Yu. cuddhato.

--------------------------------------------------------------------------------------------- page112.

Āgantukehi bhikkhūhīti . atha kho bhagavā tamhā samādhimhā vuṭṭhahitvā āyasmantaṃ ānandaṃ āmantesi sace kho tvaṃ ānanda jāneyyāsi ettakampi te na paṭibhāseyya ahañcānanda imāni ca pañcabhikkhusatāni sabbeva āneñjasamādhinā nisinnāti 1- . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi yassa jito kāmakaṇṭako akkoso ca vadho ca bandhanañca pabbato 2- viya so ṭhito anejo sukhadukkhesu na vedhatī sa bhikkhūti. Tatiyaṃ. [76] 4 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā sārīputto bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā . addasā kho bhagavā āyasmantaṃ sārīputtaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi yathāpi pabbato selo acalo supatiṭṭhito evaṃ mohakkhayā bhikkhu pabbatova na vedhatīti. Catutthaṃ. [77] 5 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena @Footnote: 1 Po. Ma. Yu. nisīdimhā . 2 Ma. pabbatova.

--------------------------------------------------------------------------------------------- page113.

Āyasmā mahāmoggallāno bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya kāyagatāya satiyā ajjhattaṃ supatiṭṭhitāya addasā kho bhagavā āyasmantaṃ mahāmoggallānaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya kāyagatāya satiyā ajjhattaṃ supatiṭṭhitāya . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi sati kāyagatā upaṭṭhitā chasu phassāyatanesu saṃvuto sasataṃ bhikkhu samāhito jaññā nibbānamattanoti. Pañcamaṃ. [78] 6 Evamme sutaṃ . ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe . tena kho pana samayena āyasmā pilindavaccho bhikkhū vasalavādena samudācarati . atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ āyasmā bhante pilindavaccho bhikkhū vasalavādena samudācaratīti . atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi ehi tvaṃ bhikkhu mama vacanena pilindavacchaṃ bhikkhuṃ āmantehi satthā taṃ āvuso vaccha 1- āmantetīti. Evaṃ bhanteti kho so bhikkhu bhagavato paṭissutvā 2- yenāyasmā pilindavaccho tenupasaṅkami upasaṅkamitvā @Footnote: 1 Ma. Yu. pilindavaccha . 2 Po. paṭisuṇitvā.

--------------------------------------------------------------------------------------------- page114.

Āyasmantaṃ pilindavacchaṃ etadavoca satthā taṃ āvuso [1]- āmantetīti. Evamāvusoti kho āyasmā pilindavaccho tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho āyasmantaṃ pilindavacchaṃ bhagavā etadavoca saccaṃ kira tvaṃ pilindavaccha bhikkhū vasalavādena samudācarasīti. Evaṃ bhanteti. {78.1} Atha kho bhagavā āyasmato pilindavacchassa pubbenivāsaṃ manasikatvā bhikkhū āmantesi mā kho tumhe bhikkhave vacchassa bhikkhuno ujjhāyittha na bhikkhave vaccho dosantaro bhikkhū vasalavādena samudācarati vacchassa bhikkhave bhikkhuno pañca jātisatāni abbhokiṇṇāni brāhmaṇakule paccājātāni so tassa vasalavādo dīgharattaṃ ajjhāciṇṇo 2- tenāyaṃ vaccho bhikkhū vasalavādena samudācaratīti . Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi yamhi na māyā vattati 3- na māno yo khīṇalobho amamo nirāso panuṇṇakodho abhinibbutatto so brahmaṇo so samaṇo sa bhikkhūti. Chaṭṭhaṃ. [79] 7 Evamme sutaṃ . ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe . tena kho pana samayena āyasmā mahākassapo pipphaliguhāyaṃ viharati sattāhaṃ ekapallaṅkena nisinno [4]- @Footnote: 1 Ma. pilindavaccha . 2 Ma. samudāciṇṇo . 3 Ma. vasatī . 4 Ma. Yu. hoti.

--------------------------------------------------------------------------------------------- page115.

Aññataraṃ samādhiṃ samāpajjitvā . atha kho āyasmā mahākassapo tassa sattāhassa accayena tamhā samādhimhā vuṭṭhāsi . atha kho āyasmato mahākassapassa tamhā samādhimhā vuṭṭhitassa etadahosi yannūnāhaṃ rājagahaṃ piṇḍāya pāviseyyanti . tena kho pana samayena pañcamattāni devatāsatāni ussukkaṃ āpannāni honti āyasmato mahākassapassa piṇḍapātapaṭilābhāya . atha kho āyasmā mahākassapo tāni pañcamattāni devatāsatāni paṭikakhipitvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi. [80] Tena kho pana samayena sakko devānamindo āyasmato mahākassapassa piṇḍapātaṃ dātukāmo hoti . pesakārakavaṇṇaṃ 1- abhinimminitvā tantaṃ vināti . sujātā 2- asurakaññā tasaraṃ 3- pūreti. Atha kho āyasmā mahākassapo rājagahe sapadānaṃ piṇḍāya caramāno yena sakkassa devānamindassa nivesanaṃ tenupasaṅkami . Addasā kho sakko devānamindo āyasmantaṃ mahākassapaṃ dūratova āgacchantaṃ disvāna gharā nikkhamitvā paccuggantvā hatthato pattaṃ gahetvā gharaṃ pavisitvā ghaṭiyā odanaṃ uddharitvā pattaṃ pūretvā āyasmato mahākassapassa adāsi 4- . so ahosi piṇḍapāto anekasūpo anekabyañjano [5]- . atha kho āyasmato mahākassapassa etadahosi ko nu kho ayaṃ satto yassāyaṃ evarūpo iddhānubhāvoti . Atha kho āyasmato mahākassapasseva 6- etadahosi sakko @Footnote: 1 Yu. pesakārivaṇṇaṃ . 2 Ma. sujā . 3 Yu. vāsaraṃ . 4 Yu. padāsi. @5 Ma. anekarasabyañjano. Yu. anekasūparasabyañjano . 6 Ma. Yu. evasaddo natthi.

--------------------------------------------------------------------------------------------- page116.

Nu 1- kho devānamindoti iti viditvā sakkaṃ devānamindaṃ etadavoca kataṃ kho te idaṃ kosiya mā punapi evarūpamakāsīti . amhākampi bhante kassapa puññena attho amhākampi puññena karaṇīyanti . Atha kho sakko devānamindo āyasmantaṃ mahākassapaṃ abhivādetvā padakkhiṇaṃ katvā vehāsaṃ abbhuggantvā ākāse antalikkhe tikkhattuṃ udānaṃ udānesi aho dānaṃ paramadānaṃ kassape supatiṭṭhitaṃ aho dānaṃ paramadānaṃ kassape supatiṭṭhitanti. [81] Assosi kho bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya sakkassa devānamindassa vehāsaṃ abbhuggantvā ākāse antalikkhe tikkhattuṃ udānaṃ udānentassa aho dānaṃ paramadānaṃ kassape supatiṭṭhitaṃ aho dānaṃ paramadānaṃ kassape supatiṭṭhitanti. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi piṇḍapātikassa bhikkhuno attabharassa anaññaposino devā pihayanti tādino upasantassa sadā satīmatoti. Sattamaṃ. [82] 8 Evamme sutaṃ. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena sambahulānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ karerimaṇḍalamāḷe @Footnote: 1 Ma. sakko kho ayaṃ devānamindo.

--------------------------------------------------------------------------------------------- page117.

Sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi piṇḍapātiko āvuso bhikkhu piṇḍāya caranto labhati kālena kālaṃ manāpike cakkhunā rūpe passituṃ labhati kālena kālaṃ manāpike sotena sadde sotuṃ labhati kālena kālaṃ manāpike ghānena gandhe ghāyituṃ labhati kālena kālaṃ manāpike jivhāya rase sāyituṃ labhati kālena kālaṃ manāpike kāyena phoṭṭhabbe phusituṃ piṇḍapātiko āvuso bhikkhu sakkato garukato mānito pūjito apacito piṇḍāya carati handa 1- mayaṃ āvuso piṇḍapātikā homa mayampi lacchāma kālena kālaṃ manāpike cakkhunā rūpe passituṃ mayampi lacchāma kālena kālaṃ manāpike sotena sadde sotuṃ mayampi lacchāma kālena kālaṃ manāpike ghānena gandhe ghāyituṃ mayampi lacchāma kālena kālaṃ manāpike jivhāya rase sāyituṃ mayampi lacchāma kālena kālaṃ manāpike kāyena phoṭṭhabbe phusituṃ mayampi sakkatā garukatā mānitā pūjitā apacitā piṇḍāya carissāmāti . ayañcarahi tesaṃ bhikkhūnaṃ antarākathā hoti vippakatā. {82.1} Athakho bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena karerimaṇḍalamāḷo tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . nisajja kho bhagavā bhikkhū āmantesi kāya nuttha bhikkhave etarahi kathāya sannisinnā kā ca pana vo antarākathā vippakatāti. Idha bhante amhākaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ karerimaṇḍalamāḷe @Footnote: 1 Po. Ma. Yu. handa āvuso mayampi.

--------------------------------------------------------------------------------------------- page118.

Sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi piṇḍapātiko āvuso bhikkhu piṇḍāya caranto labhati kālena kālaṃ manāpike cakkhunā rūpe passituṃ labhati kālena kālaṃ manāpike sotena sadde sotuṃ labhati kālena kālaṃ manāpike ghānena gandhe ghāyituṃ labhati kālena kālaṃ manāpike jivhāya rase sāyituṃ labhati kālena kālaṃ manāpike kāyena phoṭṭhabbe phusituṃ piṇḍapātiko āvuso bhikkhu sakkato garukato mānito pūjito apacito piṇḍāya carati handa āvuso mayampi piṇḍapātikā homa mayampi lacchāma kālena kālaṃ manāpike cakkhunā rūpe passituṃ mayampi lacchāma kālena kālaṃ manāpike sotena sadde sotuṃ mayampi lacchāma kālena kālaṃ manāpike ghānena gandhe ghāyituṃ mayampi lacchāma kālena kālaṃ manāpike jivhāya rase sāyituṃ mayampi lacchāma kālena kālaṃ manāpike kāyena phoṭṭhabbe phusituṃ mayampi sakkatā garukatā mānitā pūjitā apacitā piṇḍāya carissāmāti ayaṃ kho no bhante antarākathā vippakatā atha 1- bhagavā anuppattoti . na khvetaṃ bhikkhave tumhākaṃ paṭirūpaṃ kulaputtānaṃ saddhā 2- agārasmā anagāriyaṃ pabbajitānaṃ yaṃ tumhe evarūpaṃ 3- kathaṃ katheyyātha sannipatitānaṃ 4- vo bhikkhave dvayaṃ karaṇīyaṃ dhammī 5- vā kathā ariyo vā tuṇhībhāvoti. {82.2} Athakho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ @Footnote: 1 Po. Yu. athakho . 2 Yu. saddhāyā . 3 Ma. Yu. evarūpiṃ . 4 Yu. sannisinnānaṃ @sannipatitānaṃ. 5 Po. Yu. dhammiyā.

--------------------------------------------------------------------------------------------- page119.

Imaṃ udānaṃ udānesi piṇḍapātikassa bhikkhuno attabharassa anaññaposino devā pihayanti tādino no ce saddasilokanissitoti. Aṭṭhamaṃ. [83] 9 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena sambahulānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ maṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi ko nu kho āvuso sippaṃ jānāti ko kiṃ sippaṃ sikkhī kataraṃ sippaṃ sippānaṃ agganti. {83.1} Tatthekacce evamāhaṃsu hatthisippaṃ sippānaṃ agganti. Ekacce evamāhaṃsu assasippaṃ sippānaṃ agganti . ekacce evamāhaṃsu rathasippaṃ sippānaṃ agganti . ekacce evamāhaṃsu dhanusippaṃ sippānaṃ agganti . ekacce evamāhaṃsu tharusippaṃ sippānaṃ agganti . ekacce evamāhaṃsu muddhāsippaṃ sippānaṃ agganti . Ekacce evamāhaṃsu gaṇanāsippaṃ sippānaṃ agganti . ekacce evamāhaṃsu saṅkhānasippaṃ sippānaṃ agganti . ekacce evamāhaṃsu lekhāsippaṃ sippānaṃ agganti . ekacce evamāhaṃsu kāveyyasippaṃ sippānaṃ agganti . ekacce evamāhaṃsu lokāyatanasippaṃ 1- sippānaṃ agganti . ekacce evamāhaṃsu khettavijjāsippaṃ 2- sippānaṃ agganti. Ayañcarahi tesaṃ bhikkhūnaṃ antarākathā hoti 3- vippakatā . atha kho @Footnote: 1 Ma. Yu. lokāyatasippaṃ . 2 Ma. khattavijjāsippaṃ . 3 Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page120.

Bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena maṇḍalamāḷo tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . nisajja kho bhagavā bhikkhū āmantesi kāya nuttha bhikkhave etarahi kathāya sannisinnā kā ca pana vo antarākathā vippakatāti. {83.2} Idha bhante amhākaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ maṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ antarākathā udapādi ko nu kho āvuso sippaṃ jānāti ko kiṃ sippaṃ sikkhī kataraṃ sippaṃ sippānaṃ agganti tatthekacce evamāhaṃsu hatthisippaṃ sippānaṃ agganti ekacce evamāhaṃsu assasippaṃ sippānaṃ agganti ekacce evamāhaṃsu rathasippaṃ sippānaṃ agganti ekacce evamāhaṃsu dhanusippaṃ sippānaṃ agganti ekacce evamāhaṃsu tharusippaṃ sippānaṃ agganti ekacce evamāhaṃsu muddhāsippaṃ sippānaṃ agganti ekacce evamāhaṃsu gaṇanāsippaṃ sippānaṃ agganti ekacce evamāhaṃsu saṅkhānasippaṃ sippānaṃ agganti ekacce evamāhaṃsu lekhāsippaṃ sippānaṃ agganti ekacce evamāhaṃsu kāveyyasippaṃ sippānaṃ agganti ekacce evamāhaṃsu lokāyatanasippaṃ sippānaṃ agganti ekacce evamāhaṃsu khettavijjāsippaṃ sippānaṃ agganti ayaṃ kho no bhante antarākathā vippakatā atha bhagavā anuppattoti. {83.3} Na khvetaṃ bhikkhave tumhākaṃ paṭirūpaṃ kulaputtānaṃ saddhā agārasmā anagāriyaṃ pabbajitānaṃ yaṃ tumhe evarūpaṃ kathaṃ katheyyātha

--------------------------------------------------------------------------------------------- page121.

Sannipatitānaṃ vo bhikkhave dvayaṃ karaṇīyaṃ dhammī vā kathā ariyo vā tuṇhībhāvoti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi asippajīvī lahu atthakāmo yatindriyo sabbadhi vippamutto anokasārī amamo nirāso hantvā 1- māraṃ ekacaro sa bhikkhūti. Navamaṃ. [84] 10 Evamme sutaṃ . ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho . Tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno hoti vimuttisukhaṃ paṭisaṃvedī . atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā buddhacakkhunā lokaṃ volokesi . addasā kho bhagavā buddhacakkhunā [2]- volokento satte anekehi santāpehi santappamāne anekehi ca pariḷāhehi pariḍayhamāne rāgajehipi dosajehipi mohajehipīti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi ayaṃ loko santāpajāto phassapareto rogaṃ vadati attato yena 3- hi maññati tato taṃ hoti aññathā aññathābhāvī bhavasatto 4- loko bhavapareto bhavamevābhinandati @Footnote: 1 Po. Ma. hitvā. Yu. hatvā . 2 Yu. lokaṃ . 3 Ma. yena yena. @4 Yu. bhavappatto.

--------------------------------------------------------------------------------------------- page122.

Yadābhinandati taṃ bhayaṃ yassa bhāyati taṃ dukkhaṃ bhavavippahānāya kho panidaṃ brahmacariyaṃ vussati 1-. Ye hi keci samaṇā vā brāhmaṇā vā bhavena bhavassa vippamokkhamāhaṃsu sabbete avippamuttā bhavasmāti vadāmi. Ye vā pana keci samaṇā vā brāhmaṇā vā vibhavena bhavassa nissaraṇamāhaṃsu sabbete anissaṭā bhavasmāti vadāmi. Sabbupadhiṃ 2- hi paṭicca dukkhamidaṃ sambhoti sabbupādānakkhayā natthi dukkhassa sambhavo. Lokamimaṃ passa puthuavijjāya paretā 3- bhūtā bhūtaratā vā aparimuttā. Ye hi keci bhavā sabbadhi sabbatthatāya sabbete bhavā aniccā dukkhā vipariṇāmadhammā. Evametaṃ yathābhūtaṃ sammappaññāya passato bhavataṇhā pahīyati vibhavataṇhābhinandati 5-. Sabbaso taṇhānaṃ khayā asesavirāganirodho nibbānaṃ tassa nibbutassa bhikkhuno anupādā punabbhavo na hoti. Abhibhūto māro vijitasaṅgāmo upaccagā sabbabhavāni tādīti. Dasamaṃ. Nandavaggo tatiyo. @Footnote: 1 Po. Yu. vassatīti . 2 Po. upadhī hi. Ma. upadhiṃ hi. Yu. na upadhi hi. @3 Po. paretabhūtā bhūtatoratā bhavā . 4 Po. Ma. Yu. vipariṇāmadhammāti. @5 Ma. vibhavaṃ nābhinandatītipi.

--------------------------------------------------------------------------------------------- page123.

Tassuddānaṃ kammaṃ nando yasojo ca sārīputto ca kolito pilindo kassapo piṇḍo sippaṃ lokena te dasāti. ------------ Udāne catuttho meghiyavaggo [85] 1 Evamme sutaṃ . Ekaṃ samayaṃ bhagavā cālikāyaṃ 1- viharati cālike pabbate . tena kho pana samayena āyasmā meghiyo bhagavato upaṭṭhāko hoti . atha kho āyasmā meghiyo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhito kho āyasmā meghiyo bhagavantaṃ etadavoca icchāmahaṃ bhante jantugāme 2- piṇḍāya pavisitunti . yassadāni tvaṃ meghiya kālaṃ maññasīti. {85.1} Atha kho āyasmā meghiyo pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya jantugāmaṃ piṇḍāya pāvisi . jantugāme piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena kimikāḷāya nadiyā tīraṃ tenupasaṅkami upasaṅkamitvā kimikāḷāya nadiyā tīre jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno addasā kho ambavanaṃ pāsādikaṃ ramaṇīyaṃ 3- disvānassa etadahosi pāsādikaṃ vatidaṃ ambavanaṃ ramaṇīyaṃ alaṃ vatidaṃ kulaputtassa padhānatthikassa padhānāya sace maṃ bhagavā anujāneyya āgaccheyyāhaṃ imaṃ ambavanaṃ padhānāyāti. {85.2} Atha kho āyasmā meghiyo yena bhagavā tenupasaṅkami @Footnote: 1 Po. vālikāyaṃ viharati vālike . 2 Ma. Yu. jantugāmaṃ . 3 Ma. manuññaṃ.

--------------------------------------------------------------------------------------------- page124.

Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā meghiyo bhagavantaṃ etadavoca idhāhaṃ bhante pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya jantugāmaṃ piṇḍāya pāvisiṃ jantugāme piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena kimikāḷāya nadiyā tīraṃ tenupasaṅkami upasaṅkamitvā kimikāḷāya nadiyā tīre jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno addasaṃ ambavanaṃ pāsādikaṃ ramaṇīyaṃ disvāna me etadahosi pāsādikaṃ vatidaṃ ambavanaṃ ramaṇīyaṃ alaṃ vatidaṃ kulaputtassa padhānatthikassa padhānāya sace maṃ bhagavā anujāneyya āgaccheyyāhaṃ imaṃ ambavanaṃ padhānāyāti sace maṃ bhante bhagavā anujānāti gaccheyyāhaṃ [1]- ambavanaṃ padhānāyāti. [86] Evaṃ vutte bhagavā āyasmantaṃ meghiyaṃ etadavoca āgamehi tāva meghiya ekakomhi 2- tāva yāva aññopi koci bhikkhu āgacchatīti . dutiyampi kho āyasmā meghiyo bhagavantaṃ etadavoca bhagavato bhante natthi kiñci uttariṃ karaṇīyaṃ 3- natthi katassa vā paṭicayo mayhaṃ kho pana bhante atthi uttariṃ karaṇīyaṃ atthi katassa paṭicayo sace maṃ bhante bhagavā anujānāti gaccheyyāhaṃ taṃ ambavanaṃ padhānāyāti . dutiyampi kho bhagavā āyasmantaṃ meghiyaṃ etadavoca āgamehi tāva meghiya ekakomhi tāva yāva aññopi koci bhikkhu āgacchatīti . tatiyampi kho āyasmā meghiyo @Footnote: 1 Ma. Yu. taṃ . 2 Po. Yu. ekakamhā. Ma. ekakamhi . 3 Ma. uttarikaraṇīyaṃ.

--------------------------------------------------------------------------------------------- page125.

Bhagavantaṃ etadavoca bhagavato bhante natthi kiñci uttariṃ karaṇīyaṃ natthikatassa vā paṭicayo mayhaṃ kho pana bhante atthi uttariṃ karaṇīyaṃ atthi katassa vā paṭicayo sace maṃ bhagavā anujānāti gaccheyyāhaṃ taṃ ambavanaṃ padhānāyāti . padhānanti kho meghiya vadamānaṃ kintivadeyyāma yassadāni tvaṃ meghiya kālaṃ maññasīti. [87] Atha kho āyasmā meghiyo uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena taṃ ambavanaṃ tenupasaṅkami upasaṅkamitvā taṃ ambavanaṃ ajjhogahetvā 1- aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi . atha kho āyasmato meghiyassa tasmiṃ ambavane viharantassa yebhuyyena tayo pāpakā akusalā vitakkā samudācaranti seyyathīdaṃ kāmavitakko byāpādavitakko vihiṃsāvitakko . atha kho āyasmato meghiyassa etadahosi acchariyaṃ vata bho abbhūtaṃ vata bho saddhā ca vatamhi agārasmā anagāriyaṃ pabbajito atha kho 2- panimehi tīhi pāpakehi akusalehi vitakkehi anvāsato 3- seyyathīdaṃ kāmavitakkena byāpādavitakkena vihiṃsāvitakkenāti . atha kho āyasmā meghiyo sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā meghiyo bhagavantaṃ etadavoca idha [4]- bhante tasmiṃ ambavane viharantassa yebhuyyena @Footnote: 1 Ma. ajjhogāhetvā . 2 Ma. Yu. atha ca . 3 Po. anusantā. Ma. anvāsattā. @Yu. anvāsanno . 4 Ma. Yu. mayhaṃ.

--------------------------------------------------------------------------------------------- page126.

Tayo pāpakā akusalā vitakkā samudācaranti seyyathīdaṃ kāmavitakko byāpādavitakko vihiṃsāvitakko tassa mayhaṃ bhante etadahosi acchariyaṃ vata bho abbhūtaṃ vata bho saddhā ca vatamhi agārasmā anagāriyaṃ pabbajito atha kho panimehi tīhi pāpakehi akusalehi vitakkehi anvāsato seyyathīdaṃ kāmavitakkena byāpādavitakkena vihiṃsāvitakkenāti. [88] Aparipakkāya meghiya cetovimuttiyā pañca dhammā paripākāya saṃvattanti katame pañca 1 idha meghiya bhikkhu kalyāṇamitto hoti kalyāṇasampavaṅko aparipakkāya meghiya cetovimuttiyā ayaṃ paṭhamo dhammo paripākāya saṃvattati . 2 puna ca paraṃ meghiya bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu aparipakkāya meghiya cetovimuttiyā ayaṃ dutiyo dhammo paripākāya saṃvattati. {88.1} 3 Puna ca paraṃ meghiya bhikkhu yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati seyyathīdaṃ appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā viriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā evarūpiyā kathāya nikāmalābhī hoti akicchalābhī akasiralābhī aparipakkāya meghiya cetovimuttiyā ayaṃ tatiyo dhammo paripākāya saṃvattati.

--------------------------------------------------------------------------------------------- page127.

{88.2} 4 Puna ca paraṃ meghiya bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ uppādāya 1- thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu aparipakkāya meghiya cetovimuttiyā ayaṃ catuttho dhammo paripākāya saṃvattati. {88.3} 5 Puna ca paraṃ meghiya bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā aparipakkāya meghiya cetovimuttiyā ayaṃ pañcamo dhammo paripākāya saṃvattati . aparipakkāya meghiya cetovimuttiyā ime pañca dhammā paripākāya saṃvattanti . kalyāṇamittassetaṃ meghiya bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa yaṃ sīlavā bhavissati pātimokkhasaṃvarasaṃvuto viharissati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikakhissati sikkhāpadesu. {88.4} Kalyāṇamittassetaṃ meghiya bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa yaṃ yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattissati seyyathīdaṃ appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā viriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā evarūpiyā kathāya nikāmalābhī bhavissati 2- akicchalābhī akasiralābhī . kalyāṇamittassetaṃ meghiya bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa yaṃ āraddhaviriyo @Footnote: 1 Ma. Yu. upasampadāya . 2 Yu. hoti.

--------------------------------------------------------------------------------------------- page128.

Viharissati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ uppādāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu . Kalyāṇamittassetaṃ meghiya bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa yaṃ paññavā bhavissati udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. [89] Tena ca pana meghiya bhikkhunā imesu pañcasu 1- patiṭṭhāya cattāro dhammā uttariṃ 2- bhāvetabbā asubhā bhāvetabbā rāgassa pahānāya mettā bhāvetabbā byāpādassa pahānāya ānāpānassati bhāvetabbā vitakkupacchedāya aniccasaññā bhāvetabbā asmimānasamugghātāya . aniccasaññino hi meghiya anattasaññā saṇṭhāti anattasaññī asmimānasamugghātaṃ pāpuṇāti diṭṭheva dhamme nibbānanti. {89.1} Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi khuddā 3- vitakkā sukhumā vitakkā anugatā manaso ubbilāpā ete avidvā manaso vitakke hurāhuraṃ dhāvati bhantacitto. Ete ca vidvā manaso vitakke ātāpiyo saṃvarati satimā @Footnote: 1 Ma. Yu. pañcasu dhammesu . 2 Ma. Yu. uttari . 3 Po. oḷārā.

--------------------------------------------------------------------------------------------- page129.

Anugate manaso ubbilāpe asesamete pajahāti buddhoti. Suttaṃ paṭhamaṃ. [90] 2 Evamme sutaṃ . ekaṃ samayaṃ bhagavā kusinārāyaṃ viharati upavattane mallānaṃ sālavane . tena kho pana samayena sambahulā bhikkhū bhagavato avidūre araññakuṭikāyaṃ viharanti uddhatā [1]- unnaḷā capalā mukharā vikiṇṇavācā muṭṭhassatino asampajānā asamāhitā vibbhantacittā pākatindriyā . addasā kho bhagavā te sambahule bhikkhū avidūre araññakuṭikāyaṃ viharante uddhate unnaḷe capale mukhare vikiṇṇavāce muṭṭhassatino asampajāne asamāhite vibbhantacitte pākatindriye . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi arakkhitena kāyena micchādiṭṭhigatena 2- ca thīnamiddhābhibhūtena vasaṃ mārassa gacchati. Tasmā rakkhitacittassa sammāsaṅkappagocaro sammādiṭṭhipurekkhāro ñatvāna udayabbayaṃ thīnamiddhābhibhū bhikkhu sabbā duggatiyo jaheti. Dutiyaṃ. [91] 3 Evamme sutaṃ . ekaṃ samayaṃ bhagavā kosalesu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ . atha kho bhagavā maggā okkamma yena aññataraṃ rukkhamūlaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . atha kho aññataro gopālako yena bhagavā @Footnote: 1 Yu. honti . 2 Ma. micchādiṭṭhihatena.

--------------------------------------------------------------------------------------------- page130.

Tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho taṃ gopālakaṃ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi . atha kho so gopālako bhagavato dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito bhagavantaṃ etadavoca adhivāsetu me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti . adhivāsesi bhagavā tuṇhībhāvena . atha kho so gopālako bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. {91.1} Atha kho so gopālako tassā rattiyā accayena sake nivesane pahutaṃ appodakapāyāsaṃ paṭiyādāpetvā navañca sappiṃ bhagavato kālaṃ ārocesi kālo bhante niṭṭhitaṃ bhattanti . atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena tassa gopālakassa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . atha kho 1- gopālako buddhappamukhaṃ bhikkhusaṅghaṃ appodakapāyāsena ca navena ca sappinā sahatthā santappesi sampavāresi . atha kho so gopālako bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho taṃ gopālakaṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi. [92] Atha kho acirapakkantassa bhagavato taṃ gopālakaṃ @Footnote: 1 Po. Ma. Yu. kho so.

--------------------------------------------------------------------------------------------- page131.

Aññataro puriso sīmantarikāya jīvitā voropesi . atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ yena bhante gopālakena ajja buddhappamukho bhikkhusaṅgho appodakapāyāsena ca navena ca sappinā sahatthā santappito sampavārito so kira bhante gopālako aññatarena purisena sīmantarikāya jīvitā voropitoti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi diso disaṃ yantaṃ kayirā verī vā pana verinaṃ micchāpaṇihitaṃ cittaṃ pāpiyo naṃ tato kareti. Tatiyaṃ. [93] 4 Evamme sutaṃ . ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe . tena kho pana samayena āyasmā ca sārīputto āyasmā ca mahāmoggallāno kapotakandarāyaṃ viharanti . tena kho pana samayena āyasmā sārīputto juṇhāya rattiyā navoropitehi kesehi abbhokāse nisinno hoti aññataraṃ samādhiṃ samāpajjitvā. [94] Tena kho pana samayena dve yakkhā sahāyakā uttarāya disāya dakkhiṇadisaṃ gacchanti kenacideva karaṇīyena . addasaṃsu kho te yakkhā āyasmantaṃ sārīputtaṃ juṇhāya rattiyā navoropitehi kesehi abbhokāse nisinnaṃ disvāna eko yakkho dutiyaṃ 1- yakkhaṃ @Footnote: 1 Po. dutiyampi.

--------------------------------------------------------------------------------------------- page132.

Etadavoca paṭibhāti maṃ samma imassa samaṇassa sīse pahāraṃ dātunti. Evaṃ vutte so yakkho taṃ yakkhaṃ etadavoca alaṃ samma mā samaṇaṃ āsādesi 1- uḷāro so samma samaṇo mahiddhiko mahānubhāvoti. {94.1} Dutiyampi kho so yakkho taṃ yakkhaṃ etadavoca paṭibhāti maṃ samma imassa samaṇassa sīse pahāraṃ dātunti . dutiyampi kho so yakkho taṃ yakkhaṃ etadavoca alaṃ samma mā samaṇaṃ āsādesi uḷāro so samma samaṇo mahiddhiko mahānubhāvoti . tatiyampi kho so yakkho taṃ yakkhaṃ etadavoca paṭibhāti maṃ samma imassa samaṇassa sīse pahāraṃ dātunti. {94.2} Tatiyampi kho so yakkho taṃ yakkhaṃ etadavoca alaṃ samma mā samaṇaṃ āsādesi uḷāro so samma samaṇo mahiddhiko mahānubhāvoti. Atha kho so yakkho taṃ yakkhaṃ anādayitvā āyasmato sārīputtattherassa sīse pahāraṃ adāsi . [2]- api tena pahārena sattaratanaṃ vā aṭṭharatanaṃ vā nāgaṃ osādeyya mahantaṃ vā pabbatakūṭaṃ padāleyya . atha ca pana so yakkho ḍayhāmīti vatvā tattheva mahānirayaṃ apatāsi 3-. [95] Addasā kho āyasmā mahāmoggallāno dibbena cakkhunā visuddhena atikkantamānusakena tena yakkhena āyasmato sārīputtassa sīse pahāraṃ diyamānaṃ disvāna yenāyasmā sārīputto tenupasaṅkami upasaṅkamitvā āyasmantaṃ sārīputtaṃ etadavoca kacci te āvuso khamanīyaṃ kacci yāpanīyaṃ kacci na kiñci @Footnote: 1 Po. sabbavāresu pahāresīti dissati . 2 Po. tāva pahāro ahosīti. Ma. tāva @mahāpahāro ahosi . 3 Po. avaṭṭhāsi.

--------------------------------------------------------------------------------------------- page133.

Dukkhanti khamanīyaṃ me āvuso moggallāna yāpanīyaṃ me āvuso moggallāna api ca me sīse thokaṃ dukkhanti. {95.1} Acchariyaṃ āvuso sārīputta abbhūtaṃ āvuso sārīputta yaṃ 1- mahiddhiko āyasmā sārīputto mahānubhāvo idha te āvuso sārīputta aññataro yakkho sīse pahāraṃ adāsi tāva mahāpahāro ahosi api tena pahārena sattaratanaṃ vā aṭṭharatanaṃ vā nāgaṃ osādeyya mahantaṃ vā pabbatakūṭaṃ vā padāleyyāti . atha panāyasmā sārīputto evamāha khamanīyaṃ me āvuso moggallāna yāpanīyaṃ me āvuso moggallāna api ca me sīse thokaṃ dukkhanti acchariyaṃ āvuso moggallāna abbhūtaṃ āvuso moggallāna yaṃ 2- mahiddhiko āyasmā mahāmoggallāno mahānubhāvo yatra hi nāma yakkhampi passissati mayaṃ panetarahi paṃsupisācakampi na passāmāti. [96] Assosi kho bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya tesaṃ ubhinnaṃ mahānāgānaṃ evarūpaṃ 3- kathāsallāpaṃ . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi yassa selupamaṃ cittaṃ ṭhitaṃ nānupakampati virattaṃ rajanīyesu kopaneyye na kuppati yassevaṃ bhāvitaṃ cittaṃ kuto taṃ dukkhamessatīti. Catutthaṃ. [97] 5 Evamme sutaṃ . ekaṃ samayaṃ bhagavā kosambiyaṃ viharati @Footnote: 1 Po. Yu. yaṃ tvaṃ. Ma. yāva . 2 Po. Ma. Yu. yāva . 3 Po. Ma. Yu. imaṃ evarūpaṃ.

--------------------------------------------------------------------------------------------- page134.

Ghositārāme . tena kho pana samayena bhagavā ākiṇṇo viharati bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi ākiṇṇo dukkhaṃ na phāsu viharati . Atha kho bhagavato etadahosi ahaṃ kho etarahi ākiṇṇo viharāmi bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi ākiṇṇo dukkhaṃ na phāsu viharāmi yannūnāhaṃ eko gaṇamhā vūpakaṭṭho vihareyyanti . atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kosambiṃ piṇḍāya pāvisi . kosambiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto sāmaṃ senāsanaṃ saṃsāmetvā pattacīvaramādāya anāmantetvā upaṭṭhākaṃ anapaloketvā bhikkhusaṅghaṃ eko adutiyo yena pālileyyakaṃ tena cārikaṃ pakkāmi anupubbena cārikañcaramāno yena pālileyyakaṃ tadavasari. [98] Tatra sudaṃ bhagavā pālileyyake viharati rakkhitavanasaṇḍe bhaddasālamūle . aññataropi kho hatthināgo ākiṇṇo viharati hatthīhi hatthinīhi hatthikuḷabhehi 1- hatthicchāpehi chinnaggāni ceva tiṇāni khādati obhaggobhaggañcassa sākhābhaṅgaṃ khādanti āvilāni ca pānīyāni pivati ogāhā cassa uttiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti ākiṇṇo dukkhaṃ na phāsu viharati . Atha kho tassa hatthināgassa etadahosi ahaṃ kho etarahi ākiṇṇo @Footnote: 1 Ma. hatthikaḷabhehi. Yu. hatthikaḷarehi.

--------------------------------------------------------------------------------------------- page135.

Viharāmi hatthīhi hatthinīhi hatthikuḷabhehi hatthicchāpehi chinnaggāni ceva tiṇāni khādāmi obhaggobhaggañca me sākhābhaṅgaṃ khādanti āvilāni ca pānīyāni pivāmi ogāhā ca me uttiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti ākiṇṇo dukkhaṃ na phāsu viharāmi yannūnāhaṃ eko gaṇamhā vūpakaṭṭho vihareyyanti . Atha kho so hatthināgo yūthā apakkamma yena pālileyyakaṃ rakkhitavanasaṇḍo bhaddasālamūlaṃ yena bhagavā tenupasaṅkami upasaṅkamitvā tatra sudaṃ so hatthināgo yasmiṃ padese bhagavā viharati taṃ padesaṃ apaharitañca karoti soṇḍāya 1- bhagavato pānīyaṃ paribhojanīyaṃ upaṭṭhapeti 2-. [99] Atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi ahaṃ kho pubbe ākiṇṇo vihāsiṃ bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi ākiṇṇo dukkhaṃ na phāsu vihāsiṃ somhi etarahi anākiṇṇo viharāmi bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi anākiṇṇo sukhaṃ phāsu viharāmīti . tassa 3- kho hatthināgassa evaṃ cetaso parivitakko udapādi ahaṃ kho pubbe ākiṇṇo vihāsiṃ hatthīhi hatthinīhi hatthikuḷabhehi hatthicchāpehi chinnaggāni ceva tiṇāni khādiṃ obhaggobhaggañca me khādiṃsu āvilāni ca pānīyāni piviṃ 4- @Footnote: 1 Ma. soṇḍāya ca . 2 Ma. upaṭṭhāpeti . 3 Ma. Yu. tassapi kho. @4 Ma. apāviṃ Yu. pivāsiṃ.

--------------------------------------------------------------------------------------------- page136.

Ogāhā ca me uttiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo agamaṃsu ākiṇṇo dukkhaṃ na phāsu vihāsiṃ somhi etarahi anākiṇṇo viharāmi hatthīhi hatthinīhi hatthikuḷabhehi hatthicchāpehi acchinnaggāni ceva tiṇāni khādāmi obhaggobhaggañca me sākhābhaṅgaṃ na khādanti anāvilāni ca pāniyāni pivāmi ogāhā ca me uttiṇṇassa na hatthiniyo kāyaṃ 1- upanighaṃsantiyo gacchanti anākiṇṇo sukhaṃ phāsu viharāmīti. {99.1} Atha kho bhagavā attano ca pavivekaṃ viditvā tassa ca hatthināgassa cetasā cetoparivitakkamaññāya tāyaṃ velāyaṃ imaṃ udānaṃ udānesi etaṃ nāgassa nāgena īsādantassa hatthino sameti cittaṃ cittena yaṃ 2- eko ramatī vaneti. Pañcamaṃ. [100] 6 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā piṇḍolabhāradvājo bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya āraññako 3- piṇḍapātiko paṃsukūliko tecīvariko appiccho santuṭṭho pavivitto asaṃsaṭṭho āraddhaviriyo dhutavādo adhicittamanuyutto. {100.1} Addasā kho bhagavā āyasmantaṃ piṇḍolabhāradvājaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya āraññakaṃ 4- piṇḍapātikaṃ paṃsukūlikaṃ tecīvarikaṃ appicchaṃ santuṭṭhaṃ pavivittaṃ asaṃsaṭṭhaṃ āraddhaviriyaṃ dhutavādaṃ @Footnote: 1 Po. Ma. Yu. na kāyaṃ . 2 Ma. yadeko ramatī manoti . 3 Po. Ma. araññiko. @4 Po. Ma. āraññikaṃ.

--------------------------------------------------------------------------------------------- page137.

Adhicittamanuyuttaṃ. {100.2} Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi anupavādo anupaghāto pātimokkhe ca saṃvaro mattaññutā ca bhattasmiṃ patthañca 1- sayanāsanaṃ adhicitte ca āyogo etaṃ buddhānasāsananti. Chaṭṭhaṃ. [101] 7 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā sārīputto bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya appiccho santuṭṭho pavivitto asaṃsaṭṭho āraddhaviriyo adhicittamanuyutto . addasā kho bhagavā āyasmantaṃ sārīputtaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya appicchaṃ santuṭṭhaṃ pavivittaṃ asaṃsaṭṭhaṃ āraddhaviriyaṃ adhicittamanuyuttaṃ . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi adhicetaso appamajjato munino monapathesu sikkhato sokā na bhavanti tādino upasantassa sadā satīmatoti. Sattamaṃ. [102] 8 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena bhagavā sakkato hoti garukato mānito pūjito apacito lābhī @Footnote: 1 Po. Ma. pantañca.

--------------------------------------------------------------------------------------------- page138.

Cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Bhikkhusaṅghopi sakkato hoti garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Aññatitthiyā pana paribbājakā asakkatā honti agarukatā amānitā apūjitā anapacitā na lābhino cīvarapiṇḍapāta- senāsanagilānapaccayabhesajjaparikkhārānaṃ. [103] Atha kho 1- aññatitthiyā paribbājakā bhagavato sakkāraṃ asahamānā bhikkhusaṅghassa ca yena sundarī paribbājikā tenupasaṅkamiṃsu upasaṅkamitvā sundariṃ paribbājikaṃ etadavocuṃ ussahasi bhagini ñātīnaṃ atthaṃ kātunti . kyāhaṃ ayyā karomi kiṃ mayā sakkā 2- kātuṃ jīvitampi me pariccattaṃ ñātīnaṃ atthāyāti . tena hi bhagini abhikkhaṇaṃ jetavanaṃ gacchāhīti . evaṃ ayyāti kho sundarī paribbājikā tesaṃ aññatitthiyānaṃ paribbājakānaṃ paṭissutvā abhikkhaṇaṃ jetavanaṃ aggamāsi. {103.1} Yadā aññiṃsu te aññatitthiyā paribbājakā te 3- diṭṭhā kho sundarī paribbājikā bahujanena abhikkhaṇaṃ jetavanaṃ gacchatīti 4- atha naṃ jīvitā voropetvā tattheva jetavanassa parikkhākūpe 5- nikkhaṇitvā yena rājā pasenadi kosalo tenupasaṅkamiṃsu upasaṅkamitvā rājānaṃ pasenadiṃ kosalaṃ etadavocuṃ yā sā mahārāja sundarī paribbājikā sā no na dissatīti . kattha pana tumhe @Footnote: 1 Ma. Yu. te . 2 Ma. na sakkā . 3 Ma. vo. aṭṭhakathāyaṃ vo diṭṭhāti pāṭho @dissati visesato diṭṭhā bahulaṃ diṭṭhāti ca vaṇṇiyate . 4 Yu. āgacchatīti. @5 Ma. parikkhā kūpe nikkhipitvā. Yu. parikhāya kūpe.

--------------------------------------------------------------------------------------------- page139.

Āsaṅkathāti. Jetavane mahārājāti. Tena hi jetavanaṃ vicinathāti. {103.2} Atha kho te aññatitthiyā paribbājakā jetavanaṃ vicinitvā yathānikkhittaṃ parikkhākūpā uddharitvā mañcakaṃ āropetvā sāvatthiṃ 1- pavesetvā rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā manusse ujjhāpesuṃ passathayyā samaṇānaṃ sakyaputtiyānaṃ kammaṃ alajjino ime samaṇā sakyaputtiyā dussīlā pāpadhammā musāvādino abrahmacārino ime hi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti natthi imesaṃ sāmaññaṃ natthi imesaṃ brahmaññaṃ naṭṭhaṃ imesaṃ sāmaññaṃ naṭṭhaṃ imesaṃ brahmaññaṃ kuto imesaṃ sāmaññaṃ kuto imesaṃ brahmaññaṃ apagatā ime sāmaññā apagatā ime brahmaññā kathañhi nāma puriso purisakiccaṃ karitvā itthiṃ jīvitā voropessatīti. [104] Tena kho pana samayena sāvatthiyaṃ manussā bhikkhū disvā asabbhāhi pharusāhi vācāhi akkosanti paribhāsanti rosanti vihesanti alajjino ime samaṇā sakyaputtiyā dussīlā pāpadhammā musāvādino abrahmacārino ime hi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti natthi imesaṃ sāmaññaṃ natthi imesaṃ brahmaññaṃ naṭṭhaṃ imesaṃ sāmaññaṃ naṭṭhaṃ imesaṃ brahmaññaṃ kuto imesaṃ sāmaññaṃ kuto imesaṃ brahmaññaṃ apagatā ime sāmaññā apagatā @Footnote: 1 Po. sāvatthiyaṃ.

--------------------------------------------------------------------------------------------- page140.

Ime brahmaññā kathañhi nāma puriso purisakiccaṃ karitvā itthiṃ jīvitā voropessatīti. [105] Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pavisiṃsu . sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ etarahi bhante sāvatthiyaṃ manussā bhikkhū disvā asabbhāhi pharusāhi vācāhi akkosanti paribhāsanti rosanti vihesanti alajjino ime samaṇā sakyaputtiyā dussīlā pāpadhammā musāvādino abrahmacārino ime hi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti natthi imesaṃ sāmaññaṃ natthi imesaṃ brahmaññaṃ naṭṭhaṃ imesaṃ sāmaññaṃ naṭṭhaṃ imesaṃ brahmaññaṃ kuto imesaṃ sāmaññaṃ kuto imesaṃ brahmaññaṃ apagatā ime sāmaññā apagatā ime brahmaññā kathañhi nāma puriso purisakiccaṃ karitvā itthiṃ jīvitā voropessatīti . Neso bhikkhave saddo ciraṃ bhavissati sattāhameva bhavissati sattāhassa accayena antaradhāyissati tena hi bhikkhave ye manussā bhikkhū disvā asabbhāhi pharusāhi vācāhi akkosanti paribhāsanti rosanti vihesanti te tumhe imāya gāthāya paṭicodetha

--------------------------------------------------------------------------------------------- page141.

Abhūtavādī nirayaṃ upeti yo vāpi 1- katvā na karomīti cāha ubhopi te pecca samā bhavanti nihīnakammā manujā paratthāti. [106] Atha kho te bhikkhū bhagavato santike imaṃ gāthaṃ pariyāpuṇitvā ye manussā bhikkhū disvā asabbhāhi pharusāhi vācāhi akkosanti paribhāsanti rosanti vihesanti te imāya gāthāya paṭicodanti abhūtavādī nirayaṃ upeti yo vāpi katvā na karomīti cāha ubhopi te pecca samā bhavanti nihīnakammā manujā paratthāti. [107] Manussānaṃ etadahosi akārakā ime samaṇā sakyaputtiyā na imehi kataṃ pāpantime samaṇā sakyaputtiyāti . Neva so saddo ciraṃ ahosi sattāhameva saddo ahosi sattāhassa accayena antaradhāyi . atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavato etadavocuṃ acchariyaṃ bhante abbhūtaṃ bhante yāva subhāsitañcidaṃ bhante bhagavatā neso bhikkhave saddo ciraṃ bhavissati sattāhassa @Footnote: 1 Yu. cāpi . 2 Yu. yāva subhāsitaṃ kho cidaṃ.

--------------------------------------------------------------------------------------------- page142.

Accayena antaradhāyissatīti antarahito bhante so saddoti . Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi tudanti vācāya janā asaññatā parehi 1- saṅgāmagataṃva kuñjaraṃ sutvāna vākyaṃ pharusaṃ udīritaṃ adhivāsaye bhikkhu aduṭṭhacittoti. Aṭṭhamaṃ. [108] 9 Evamme sutaṃ . ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe . atha kho āyasmato upasenassa vaṅgantaputtassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi lābhā vata me suladdhaṃ vata me satthā ca me bhagavā arahaṃ sammāsambuddho svākkhāte camhi dhammavinaye agārasmā anagāriyaṃ pabbajito sabrahmacārino ca me sīlavanto kalyāṇadhammā sīlesu camhi paripūrikārī susamāhito camhi ekaggacitto arahā camhi khīṇāsavo mahiddhiko camhi mahānubhāvo bhaddakaṃ me jīvitaṃ bhaddakaṃ maraṇanti . atha kho bhagavā āyasmato upasenassa vaṅgantaputtassa cetaso cetoparivitakkamaññāya tāyaṃ velāyaṃ imaṃ udānaṃ udānesi yaṃ jīvitaṃ na tapati maraṇante na socati sace diṭṭhapado dhīro sokamajjhe na socati @Footnote: 1 Po. Ma. sarehi.

--------------------------------------------------------------------------------------------- page143.

Ucchinnabhavataṇhassa santacittassa bhikkhuno vikkhīṇo jātisaṃsāro natthi tassa punabbhavoti. Navamaṃ. [109] 10 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā sārīputto bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya attano upasamaṃ paccavekkhamāno . Addasā kho bhagavā āyasmantaṃ sārīputtaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya attano upasamaṃ paccavekkhamānaṃ . Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi upasantasantacittassa netticchinnassa bhikkhuno vikkhīṇo jātisaṃsāro mutto so mārabandhanāti. Dasamaṃ. Meghiyavaggo catuttho. Tassuddānaṃ meghiyo 1- uddhatā gopālo juṇhā 2- nāgena pañcamaṃ piṇḍolo sārīputto ca sundarī bhavati aṭṭhamaṃ upaseno vaṅgantaputto sārīputto ca te rasāti. ----------- @Footnote: 1 Po. meghiya uddhikato pāṇajuṇhanāgena pañcamaṃ . 2 Ma. yakkho.

--------------------------------------------------------------------------------------------- page144.

Udāne pañcamo soṇattheravaggo [110] 1 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena rājā pasenadi kosalo mallikāya deviyā saddhiṃ uparipāsādavaragato hoti . Atha kho rājā pasenadi kosalo mallikaṃ deviṃ etadavoca atthi nu kho te mallike kocañño attanā piyataroti . natthi kho me mahārāja kocañño attanā piyataro tuyhaṃ pana mahārāja atthañño koci attanā piyataroti . mayhampi mallike natthañño koci attanā piyataroti. {110.1} Atha kho rājā pasendi kosalo pāsādā orohitvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca idhāhaṃ bhante mallikāya deviyā saddhiṃ uparipāsādavaragato mallikaṃ deviṃ etadavocaṃ atthi nu kho te mallike kocañño attanā piyataroti evaṃ vutte mallikā devī 1- etadavoca natthi kho me mahārāja kocañño attanā piyataro tuyhaṃ pana mahārāja atthañño koci attanā piyataroti evaṃ vuttehaṃ bhante mallikaṃ deviṃ etadavocaṃ mayhampi kho mallike natthañño koci attanā piyataroti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi @Footnote: 1 Ma. Yu. maṃ.

--------------------------------------------------------------------------------------------- page145.

Sabbā disā anuparigamma cetasā nevajjhagā piyataramattanā kvaci evampi 1- so puthu attā paresaṃ tasmā na hiṃse paraṃ attakāmoti. Suttaṃ paṭhamaṃ. [111] 2 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . atha kho āyasmā ānando sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca acchariyaṃ bhante abbhūtaṃ bhante yāva appāyukā hi bhante bhagavato mātā ahosi sattāhajāte bhagavati bhagavato mātā kālamakāsi tusitaṃ kāyaṃ upapajjatīti . evametaṃ ānanda evametaṃ 2- ānanda appāyukā hi ānanda bodhisattamātaro honti sattāhajātesu bodhisattesu bodhisattamātaro kālaṃ karonti tusitaṃ kāyaṃ upapajjantīti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi ye keci bhūtā bhavissanti ye cāpi 3- sabbe gamissanti pahāya dehaṃ taṃ sabbajāniṃ kusalo viditvā ātāpiyo brahmacariyaṃ careyyāti. Dutiyaṃ. [112] 3 Evamme sutaṃ . ekaṃ samayaṃ bhagavā rājagahe viharati @Footnote: 1 Po. Ma. evaṃ piyo . 2 Po. Ma. Yu. evametaṃ ānandāti pāṭhattayaṃ natthi. @3 Po. Ma. ye vāpi.

--------------------------------------------------------------------------------------------- page146.

Veḷuvane kalandakanivāpe . tena kho pana samayena rājagahe suppabuddho nāma kuṭṭhī manussadaliddo ahosi manussakapaṇo manussavarāko . tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ desento nisinno hoti . addasā kho suppabuddho kuṭṭhī [1]- mahājanakāyaṃ dūrato va sannipatitaṃ disvānassa etadahosi nissaṃsayaṃ kho ettha kiñci khādanīyaṃ vā bhojanīyaṃ vā bhājiyati yannūnāhaṃ yena so mahājanakāyo tenupasaṅkameyyaṃ appeva nāmettha kiñci khādanīyaṃ vā bhojanīyaṃ vā labheyyanti. {112.1} Atha kho suppabuddho kuṭṭhī yena so mahājanakāyo tenupasaṅkami . addasā kho suppabuddho kuṭṭhī bhagavantaṃ mahatiyā parisāya parivutaṃ dhammaṃ desentaṃ nisinnaṃ disvānassa etadahosi na kho ettha kiñci khādanīyaṃ vā bhojanīyaṃ vā bhājiyati samaṇo ayaṃ gotamo parisati dhammaṃ deseti yannūnāhampi dhammaṃ suṇeyyanti tattheva ekamantaṃ nisīdi ahampi dhammaṃ sossāmīti. {112.2} Atha kho bhagavā sabbāvantaṃ parisaṃ cetasā ceto paricca manasākāsi ko nu kho idha bhabbo dhammaṃ viññātunti . Addasā kho bhagavā suppabuddhaṃ kuṭṭhiṃ tassaṃ parisāyaṃ nisinnaṃ disvānassa etadahosi ayaṃ kho idha bhabbo dhammaṃ viññātunti . Suppabuddhaṃ kuṭṭhiṃ ārabbha anupubbikathaṃ kathesi seyyathīdaṃ dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme 2- ca ānisaṃsaṃ pakāsesi . yadā bhagavā aññāsi suppabuddhaṃ @Footnote: 1 Ma. Yu. taṃ . 2 Po. Yu. nikkhame ca. Ma. casaddo natthi.

--------------------------------------------------------------------------------------------- page147.

Kuṭṭhiṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ atha yā buddhānaṃ sāmukaṃsikā dhammadesanā taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ . seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya evameva suppabuddhassa kuṭṭhissa tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhu udapādi yaṃ kiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti. [113] Atha kho suppabuddho kuṭṭhī diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparapaccayo satthu sāsane uṭṭhāyāsanā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho suppabuddho kuṭṭhī bhagavantaṃ etadavoca abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telappajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evamevaṃ 1- bhagavatā anekapariyāyena dhammo pakāsito esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti . atha kho suppabuddho kuṭṭhī bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā @Footnote: 1 Po. Yu. evameva.

--------------------------------------------------------------------------------------------- page148.

Padakkhiṇaṃ katvā pakkāmi . atha kho acirapakkantaṃ 1- suppabuddhaṃ kuṭṭhiṃ gāvī taruṇavacchā adhipātetvā 2- jīvitā voropesi. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ yo so bhante suppabuddho nāma kuṭṭhī bhagavato dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito so kālakato tassa kā gati ko abhisamparāyoti . Paṇḍito bhikkhave suppabuddho kuṭṭhī paccapādi dhammassānudhammaṃ na ca maṃ dhammādhikaraṇaṃ vihesesi suppabuddho bhikkhave kuṭṭhī tiṇṇaṃ saññojanānaṃ parikkhayā sotāpanno avinipātadhammo niyato sambodhiparāyanoti. [114] Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca ko nu kho bhante hetu ko paccayo yena suppabuddho kuṭṭhī 3- manussadaliddo ahosi manussakapaṇo manussavarākoti . bhūtapubbaṃ bhikkhave suppabuddho kuṭṭhī imasmiṃ yeva rājagahe seṭṭhiputto ahosi . so uyyānabhūmiṃ niyyanto addasa tagarasikhiṃ paccekabuddhaṃ nagare piṇḍāya carantaṃ disvānassa etadahosi kvāyaṃ 4- kuṭṭhī vicaratīti niṭṭhuhitvā 5- apabyāmato 6- karitvā pakkāmi . so tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye pacittha tasseva kammassa @Footnote: 1 Yu. ayaṃ pāṭho natthi . 2 Ma. adhipatitvā . 3 Ma. kuṭṭhī ahosi manusasadaliddo. @4 Po. kodāni ayaṃ . 5 Po. niṭṭhaṃbhitvā. Ma. Yu. niṭṭhubhitvā. @6 Ma. apasabyato. Yu. apasabyāmato.

--------------------------------------------------------------------------------------------- page149.

Vipākāvasesena imasmiṃ yeva rājagahe manussadaliddo ahosi manussakapaṇo manussavarāko so tathāgatappaveditaṃ dhammavinayaṃ āgamma saddhaṃ samādayi 1- sīlaṃ samādayi sutaṃ samādayi cāgaṃ samādayi paññaṃ samādayi so tathāgatappaveditaṃ dhammavinayaṃ āgamma saddhaṃ samādayitvā sīlaṃ samādayitvā sutaṃ samādayitvā cāgaṃ samādayitvā paññaṃ samādayitvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapanno devānaṃ tāvatiṃsānaṃ sahabyataṃ so tattha aññe deve atirocati vaṇṇena ceva yasasā cāti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi cakkhumā visamānīva vijjamāne parakkame paṇḍito jīvalokasmiṃ pāpāni parivajjayeti. Tatiyaṃ. [115] 4 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena sambahulā kumārakā antarā ca sāvatthiṃ antarā ca jetavanaṃ macchake bādhenti 2- . atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi . addasā kho bhagavā te sambahule kumārake antarā ca sāvatthiṃ antarā ca jetavanaṃ macchake bādhente disvāna yena kumārakā tenupasaṅkami upasaṅkamitvā te kumārake etadavoca bhāyatha vo tumhe kumārakā dukkhassa appiyaṃ vo dukkhanti . evaṃ bhante bhāyāma mayaṃ bhante @Footnote: 1 Ma. sabbattha samādiyīti dissati . 2 Po. bodhenti.

--------------------------------------------------------------------------------------------- page150.

Dukkhassa appiyaṃ no dukkhanti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi sace bhāyatha dukkhassa sace vo dukkhamappiyaṃ mākattha pāpakaṃ kammaṃ āvī vā yadi vā raho sace ca 1- pāpakaṃ kammaṃ karissatha karotha vā na vo dukkhā muttyatthi upeccāpi palāyatanti 2-. Catutthaṃ. [116] 5 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātu pāsāde . tena kho pana samayena bhagavā tadahuposathe bhikkhusaṅghaparivuto nisinno hoti . atha kho āyasmā ānando abhikkantāya rattiyā nikkhante 3- paṭhame yāme uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ 4- katvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ etadavoca abhikkantā bhante ratti nikkhanto paṭhamo yāmo ciranisinno bhikkhusaṅgho uddisatu bhante bhagavā bhikkhūnaṃ pātimokkhanti. Evaṃ vutte bhagavā tuṇhī ahosi. {116.1} Dutiyampi kho āyasmā ānando abhikkantāya rattiyā nikkhante majjhime yāme uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ etadavoca abhikkantā bhante ratti nikkhanto majjhimo yāmo ciranisinno bhikkhusaṅgho uddisatu bhante bhagavā bhikkhūnaṃ pātimokkhanti . dutiyampi kho bhagavā tuṇhī ahosi . tatiyampi kho āyasmā ānando abhikkantāya rattiyā @Footnote: 1 Yu. vā . 2 Po. palāyatananti . 3 Po. nikkamante . 4 Ma. uttarāsaṅgaṃ.

--------------------------------------------------------------------------------------------- page151.

Nikkhante pacchime yāme uddhaste 1- aruṇe nandimukhiyā rattiyā uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ etadavoca abhikkantā bhante ratti nikkhanto pacchimo yāmo uddhasto 2- aruṇo nandimukhī ratti ciranisinno bhikkhusaṅgho uddisatu bhante bhagavā bhikkhūnaṃ pātimokkhanti . aparisuddhā ānanda parisāti . atha kho āyasmato mahāmoggallānassa etadahosi kannu kho bhagavā puggalaṃ sandhāya evamāha aparisuddhā ānanda parisāti. {116.2} Atha kho āyasmā mahāmoggallāno sabbāvantaṃ bhikkhusaṅghaṃ cetasā ceto paricca manasākāsi . addasā kho āyasmā mahāmoggallāno taṃ puggalaṃ dussīlaṃ pāpadhammaṃ asucisaṅkassarasamācāraṃ paṭicchannakammantaṃ assamaṇaṃ samaṇapaṭiññaṃ abrahmacāriṃ brahmacāripaṭiññaṃ antopūtiṃ avassutaṃ kasambukajātaṃ majjhe bhikkhusaṅghassa nisinnaṃ disvāna uṭṭhāyāsanā yena so puggalo tenupasaṅkami upasaṅkamitvā taṃ puggalaṃ etadavoca uṭṭhehāvuso diṭṭhosi bhagavatā natthi te bhikkhūhi saddhiṃ saṃvāsoti . atha 3- kho so puggalo tuṇhī ahosi. {116.3} Dutiyampi kho so āyasmā mahāmoggallāno taṃ puggalaṃ etadavoca uṭṭhehāvuso diṭṭhosi bhagavatā natthi te bhikkhūhi saddhiṃ saṃvāsoti . dutiyampi kho so puggalo tuṇhī ahosi . tatiyampi kho āyasmā mahāmoggallāno taṃ puggalaṃ etadavoca uṭṭhehāvuso @Footnote: 1 Po. uddhise . 2 Yu. uddhato . 3 Ma. evaṃ vutte so puggalo.

--------------------------------------------------------------------------------------------- page152.

Diṭṭhosi bhagavatā natthi te bhikkhūhi saddhiṃ saṃvāsoti. {116.4} Tatiyampi kho so puggalo tuṇhī ahosi. Atha kho āyasmā mahāmoggallāno taṃ puggalaṃ bāhāyaṃ gahetvā bahidvārakoṭṭhakā nikkhāmetvā sucighaṭikaṃ datvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ etadavoca nikkhāmito bhante so puggalo mayā parisuddhā parisā uddisatu bhante bhagavā bhikkhūnaṃ pātimokkhanti . acchariyaṃ moggallāna abbhūtaṃ moggallāna yāva bāhāgahaṇāpi nāmeso moghapuriso āgamissatīti 1- . athakho bhagavā bhikkhū āmantesi nadānāhaṃ bhikkhave ito paraṃ uposathaṃ karissāmi pātimokkhaṃ uddisissāmi tumhe 2- yeva bhikkhave 3- ito paraṃ uposathaṃ kareyyātha pātimokkhaṃ uddiseyyātha aṭṭhānametaṃ bhikkhave anavakāso yaṃ tathāgato aparisuddhāya parisāya uposathaṃ kareyya pātimokkhaṃ uddiseyyāthāti. [117] Aṭṭhime bhikkhave mahāsamudde acchariyā abbhūtadhammā ye disvā disvā asurā mahāsamudde abhiramanti katame aṭṭha 1 mahāsamuddo bhikkhave anupubbaninno anupubbapoṇo anupubbapabbhāro nāyatakeneva 4- papāto yaṃ 5- bhikkhave mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro nāyatakeneva papāto ayaṃ bhikkhave mahāsamudde paṭhamo acchariyo abbhūtadhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti. @Footnote: 1 Ma. āgamessatīti. 2 Po. Ma. Yu. tumhevadāni. 3 Yu. ayaṃ pāṭho natthi. @4 Po. Ma. sabbattha āyanakenevāti dissati 5 Po. ayampi. Ma. Yu. yampi.

--------------------------------------------------------------------------------------------- page153.

2 Puna ca paraṃ bhikkhave mahāsamuddo ṭhitadhammo velaṃ nātivattati yaṃ bhikkhave mahāsamuddo ṭhitadhammo velaṃ nātivattati ayampi 1- bhikkhave mahāsamudde dutiyo acchariyo abbhūtadhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti. 3 Puna ca paraṃ bhikkhave mahāsamuddo na matena kuṇapena saṃvasati yaṃ hoti mahāsamudde mataṃ kuṇapaṃ taṃ khippameva tīraṃ vāheti thalaṃ ussādeti yampi bhikkhave mahāsamuddo na matena kuṇapena saṃvasati yaṃ [2]- mahāsamudde mataṃ kuṇapaṃ taṃ khippameva tīraṃ vāheti thalaṃ ussādeti ayampi bhikkhave mahāsamudde tatiyo acchariyo abbhūtadhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti. 4 Puna ca paraṃ bhikkhave yā kāci mahānadiyo seyyathīdaṃ gaṅgā yamunā aciravatī sarabhū mahī tā mahāsamuddaṃ pattā 3- jahanti purimāni nāmagottāni mahāsamuddo tveva saṅkhyaṃ gacchanti yaṃ bhikkhave yā kāci mahānadiyo seyyathīdaṃ gaṅgā yamunā aciravatī sarabhū mahī tā mahāsamuddaṃ pattā jahanti purimāni nāmagottāni mahāsamuddo tveva saṅkhyaṃ gacchanti ayampi bhikkhave mahāsamudde catuttho acchariyo abbhūtadhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti. 5 Puna ca paraṃ bhikkhave yā 4- loke savantiyo mahāsamudde 5- appenti yā ca antalikkhā dhārā papatanti 6- na tena mahāsamuddassa @Footnote: 1 Po. ayampi kho . 2 Ma. hoti . 3 Ma. patvā . 4 Po. yākāci. @Ma. Yu. yā ca . 5 Ma. Yu. mahāsamuddaṃ . 6 Po. pavattanti.

--------------------------------------------------------------------------------------------- page154.

Ūnattaṃ vā pūrattaṃ vā paññāyati yampi bhikkhave yā ca loke savantiyo mahāsamudde appenti yā ca antalikkhā dhārā papatanti na tena mahāsamuddassa ūnattaṃ vā pūrattaṃ vā paññāyati ayampi bhikkhave mahāsamudde pañcamo acchariyo abbhūtadhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti. 6 Puna ca paraṃ bhikkhave mahāsamuddo ekaraso loṇaraso yampi bhikkhave mahāsamuddo ekaraso loṇaraso ayampi bhikkhave mahāsamudde chaṭṭho acchariyo abbhūtadhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti. 7 Puna ca paraṃ bhikkhave mahāsamuddo bahuratano anekaratano tatrīmāni ratanāni seyyathīdaṃ muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅgo masāragallo 1- yaṃ bhikkhave mahāsamuddo bahuratano anekaratano tatrīmāni ratanāni seyyathīdaṃ muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅgo masāragallo ayampi bhikkhave mahāsamudde sattamo acchariyo abbhūtadhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti. 8 Puna ca paraṃ bhikkhave mahāsamuddo mahataṃ bhūtānaṃ āvāso tatrīme bhūtā timi timiṅgalo timitimiṅgalo 2- asurā nāgā gandhabbā santi mahāsamudde yojanasatikāpi attabhāvā dviyojanasatikāpi attabhāvā tiyojanasatikāpi attabhāvā catuyojanasatikāpi attabhāvā @Footnote: 1 Ma. masāragallaṃ . 2 Po. timitimiṅgalā. Ma. timiramiṅgalā. Yu. timirapiṅgalo.

--------------------------------------------------------------------------------------------- page155.

Pañcayojanasatikāpi attabhāvā yampi bhikkhave mahāsamuddo mahataṃ bhūtānaṃ āvāso tatrīme bhūtā timi timiṅgalo timitimiṅgalo asurā nāgā gandhabbā santi mahāsamudde yojanasatikāpi attabhāvā dviyojanasatikāpi attabhāvā tiyojanasatikāpi attabhāvā catuyojanasatikāpi attabhāvā pañcayojanasatikāpi attabhāvā ayampi bhikkhave mahāsamudde aṭṭhamo acchariyo abbhūtadhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti . Ime kho bhikkhave [1]- mahāsamudde aṭṭha acchariyā abbhūtadhammā ye disvā disvā asurā mahāsamudde abhiramanti. [118] Evameva kho bhikkhave imasmiṃ dhammavinaye aṭṭha acchariyā abbhūtadhammā ye disvā disvā bhikkhū [2]- dhammavinaye abhiramanti katame aṭṭha 1 seyyathāpi bhikkhave mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro nāyatakeneva papāto evameva kho bhikkhave imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā nāyatakeneva aññāpaṭivedho yaṃ bhikkhave imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā nāyatakeneva aññāpaṭivedho ayaṃ bhikkhave imasmiṃ dhammavinaye paṭhamo acchariyo abbhūtadhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. 2 Seyyathāpi bhikkhave mahāsamuddo ṭhitadhammo velaṃ nātivattati @Footnote: 1 Ma. aṭṭha . 2 Ma. imismiṃ.

--------------------------------------------------------------------------------------------- page156.

Evameva kho bhikkhave yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ taṃ mama sāvakā jīvitahetupi nātikkamanti yampi bhikkhave mama sāvakānaṃ sikkhāpadaṃ paññattaṃ taṃ mama sāvakā jīvitahetupi nātikkamanti ayampi bhikkhave imasmiṃ dhammavinaye dutiyo acchariyo abbhūtadhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. 3 Seyyathāpi bhikkhave mahāsamuddo na matena kuṇapena saṃvasati yaṃ hoti mahāsamudde mataṃ kuṇapaṃ taṃ khippameva tīraṃ vāheti thalaṃ ussādeti evameva kho bhikkhave yo so puggalo dussīlo pāpadhammo asucisaṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambukajāto na tena saṅgho saṃvasati atha kho [1]- khippameva sannipatitvā ukkhipati kiñcāpi so hoti majjhe bhikkhusaṅghassa nisinno atha kho so ārakā ca saṅghamhā saṅgho ca tena yampi bhikkhave yo so puggalo dussīlo pāpadhammo asucisaṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambukajāto na tena saṅgho saṃvasati atha kho khippameva sannipatitvā ukkhipati kiñcāpi so hoti majjhe bhikkhusaṅghassa nisinno atha kho so ārakā ca saṅghamhā saṅgho ca tena ayampi bhikkhave imasmiṃ @Footnote: 1 Ma. Yu. naṃ.

--------------------------------------------------------------------------------------------- page157.

Dhammavinaye tatiyo acchariyo abbhūtadhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. 4 Seyyathāpi bhikkhave yā kāci mahānadiyo seyyathīdaṃ gaṅgā yamunā aciravatī sarabhū mahī tā mahāsamuddaṃ pattā jahanti purimāni nāmagottāni mahāsamuddo tveva saṅkhyaṃ gacchanti evameva kho bhikkhave cattāro vaṇṇā khattiyā brāhmaṇā vessā suddā te tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā jahanti purimāni nāmagottāni samaṇā sakyaputtiyā tveva saṅkhyaṃ 1- gacchanti yampi bhikkhave cattāro vaṇṇā khattiyā brāhmaṇā vessā suddā te tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā jahanti purimāni nāmagottāni samaṇā sakyaputtiyā tveva saṅkhyaṃ gacchanti ayampi bhikkhave imasmiṃ dhammavinaye catuttho acchariyo abbhūtadhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. 5 Seyyathāpi bhikkhave yā ca loke savantiyo mahāsamuddaṃ appenti yā ca antalikkhā dhārā papatanti na tena mahāsamuddassa ūnattaṃ vā pūrattaṃ vā paññāyati evameva kho bhikkhave bahūpi 2- bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃ vā paññāyati yampi bhikkhave bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti na tena @Footnote: 1 Ma. Yu. sabbattha saṅkhanti dissati . 2 Ma. Yu. bahū cepi.

--------------------------------------------------------------------------------------------- page158.

Nibbānadhātuyā ūnattaṃ vā pūrattaṃ vā paññāyati ayampi bhikkhave imasmiṃ dhammavinaye pañcamo accariyo abbhūtadhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. 6 Seyyathāpi bhikkhave mahāsamuddo ekaraso loṇaraso evameva kho bhikkhave ayaṃ dhammavinayo ekaraso vimuttiraso yampi bhikkhave ayaṃ dhammavinayo ekaraso vimuttiraso ayampi bhikkhave imasmiṃ dhammavinaye chaṭṭho acchariyo abbhūtadhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. 7 Seyyathāpi bhikkhave mahāsamuddo bahuratano anekaratano tatrīmāni ratanāni seyyathīdaṃ muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅgo masāragallo evameva kho bhikkhave ayaṃ dhammavinayo bahuratano anekaratano tatrīmāni ratanāni seyyathīdaṃ cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhippādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo yampi bhikkhave ayaṃ dhammavinayo bahuratano anekaratano tatrīmāni ratanāni seyyathīdaṃ cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhippādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo ayampi bhikkhave imasmiṃ dhammavinaye sattamo acchariyo abbhūtadhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

--------------------------------------------------------------------------------------------- page159.

8 Seyyathāpi bhikkhave mahāsamuddo mahataṃ bhūtānaṃ āvāso tatrīme bhūtā timi timiṅgalo timitimiṅgalo asurā nāgā gandhabbā santi mahāsamudde yojanasatikāpi attabhāvā dviyojanasatikāpi attabhāvā tiyojanasatikāpi attabhāvā catuyojanasatikāpi attabhāvā pañcayojanasatikāpi attabhāvā evameva kho bhikkhave ayaṃ dhammavinayo mahataṃ bhūtānaṃ āvāso tatrīme bhūtā sotāpanno sotāpattiphala- sacchikiriyāya paṭipanno sakadāgāmī sakadāgāmiphalasacchikiriyāya paṭipanno anāgāmī anāgāmiphalasacchikiriyāya paṭipanno arahā arahattāya paṭipanno yampi bhikkhave ayaṃ dhammavinayo mahataṃ bhūtānaṃ āvāso tatrīme bhūtā sotāpanno sotāpattiphalasacchikiriyāya paṭipanno sakadāgāmī sakadāgāmiphalasacchikiriyāya paṭipanno anāgāmī anāgāmiphalasacchikiriyāya paṭipanno arahā arahattāya paṭipanno ayampi bhikkhave imasmiṃ dhammavinaye aṭṭhamo acchariyo abbhūtadhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti . ime kho bhikkhave imasmiṃ dhammavinaye aṭṭha acchariyā abbhūtadhammā yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramantīti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi channamativassati vivaṭaṃ nātivassati tasmā channaṃ vivaretha evantaṃ nātivassatīti. Pañcamaṃ.

--------------------------------------------------------------------------------------------- page160.

[119] 6 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā mahākaccāno avantīsu viharati kururaghare 1- pavatte pabbate . Tena kho pana samayena soṇo upāsako koṭikaṇṇo 2- āyasmato mahākaccānassa upaṭṭhāko hoti . atha kho soṇassa upāsakassa koṭikaṇṇassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi yathā yathā kho ayyo mahākaccāno dhammaṃ deseti nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti. {119.1} Atha kho soṇo upāsako koṭikaṇṇo yenāyasmā mahākaccāno tenupasaṅkami upasaṅkamitvā āyasmantaṃ mahākaccānaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho soṇo upāsako koṭikaṇṇo āyasmantaṃ mahākaccānaṃ etadavoca idha mayhaṃ bhante rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi yathā yathā kho ayyo mahākaccāno dhammaṃ deseti nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti pabbājetu maṃ @Footnote: 1 Ma. Yu. kuraraghare 2 kuṭikaṇṇotipi.

--------------------------------------------------------------------------------------------- page161.

Bhante ayyo mahākaccānoti. [120] Evaṃ vutte āyasmā mahākaccāno soṇaṃ upāsakaṃ koṭikaṇṇaṃ etadavoca dukkaraṃ kho soṇa yāvajīvaṃ ekabhattaṃ ekaseyyaṃ brahmacariyaṃ iṅgha tvaṃ soṇa tattheva agārikabhūto samāno buddhānaṃ sāsanaṃ anuyuñja kālayuttaṃ ekabhattaṃ ekaseyyaṃ brahmacariyanti . atha kho soṇassa upāsakassa koṭikaṇṇassa yo ahosi pabbajjābhisaṅkhāro so paṭipassambhi . dutiyampi kho soṇassa upāsakassa koṭikaṇṇassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi yathā yathā kho ayyo mahākaccāno dhammaṃ deseti nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti. {120.1} Dutiyampi kho soṇo upāsako koṭikaṇṇo yenāyasmā mahākaccāno tenupasaṅkami upasaṅkamitvā āyasmantaṃ mahākaccānaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho soṇo upāsako koṭikaṇṇo āyasmantaṃ mahākaccānaṃ etadavoca idha mayhaṃ bhante rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi yathā yathā kho ayyo mahākaccāno dhammaṃ deseti nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ yannūnāhaṃ kesamassuṃ

--------------------------------------------------------------------------------------------- page162.

Ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti pabbājetu maṃ bhante ayyo mahākaccānoti . Dutiyampi kho āyasmā mahākaccāno soṇaṃ upāsakaṃ koṭikaṇṇaṃ etadavoca dukkaraṃ kho soṇa yāvajīvaṃ ekabhattaṃ ekaseyyaṃ brahmacariyaṃ iṅgha tvaṃ soṇa tattheva agārikabhūto samāno buddhānaṃ sāsanaṃ anuyuñja kālayuttaṃ ekabhattaṃ ekaseyyaṃ brahmacariyanti. {120.2} Dutiyampi kho soṇassa upāsakassa koṭikaṇṇassa yo ahosi pabbajjābhisaṅkhāro so paṭipassambhi . tatiyampi kho soṇassa upāsakassa koṭikaṇṇassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi yathā yathā kho ayyo mahākaccāno dhammaṃ deseti nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti. {120.3} Tatiyampi kho soṇo upāsako koṭikaṇṇo yenāyasmā mahākaccāno tenupasaṅkami upasaṅkamitvā āyasmantaṃ mahākaccānaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho soṇo upāsako koṭikaṇṇo āyasmantaṃ mahākaccānaṃ etadavoca idha mayhaṃ bhante rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi yathā yathā kho ayyo mahākaccāno dhammaṃ deseti nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ

--------------------------------------------------------------------------------------------- page163.

Brahmacariyaṃ carituṃ yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti pabbājetu maṃ bhante ayyo mahākaccānoti . atha kho āyasmā mahākaccāno soṇaṃ upāsakaṃ koṭikaṇṇaṃ pabbājesi. [121] Tena kho pana samayena avantidakkhiṇāpatho 1- appabhikkhuko hoti . atha kho āyasmā mahākaccāno tiṇṇaṃ vassānaṃ accayena kicchena kasirena tato tato dasavaggaṃ bhikkhusaṅghaṃ sannipātetvā āyasmantaṃ soṇaṃ upasampādesi . atha kho āyasmato soṇassa vassaṃ vuṭṭhassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi na kho me so bhagavā sammukhā diṭṭho api ca suto yeva me so bhagavā īdiso ca īdiso cāti sace maṃ upajjhāyo anujāneyya gaccheyyāhaṃ taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhanti. {121.1} Atha kho āyasmā soṇo sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā mahākaccāno tenupasaṅkami upasaṅkamitvā āyasmantaṃ mahākaccānaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā soṇo āyasmantaṃ mahākaccānaṃ etadavoca idha mayhaṃ bhante rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi na kho me so bhagavā sammukhā diṭṭho api ca suto yeva me so bhagavā īdiso ca īdiso cāti sace maṃ upajjhāyo anujāneyya @Footnote: 1 Po. Yu. avantīsu dakkhiṇāpatho

--------------------------------------------------------------------------------------------- page164.

Gaccheyyāhaṃ taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhanti . Sādhu sādhu soṇa gaccha tvaṃ soṇa taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhanti 1- dakkhissasi tvaṃ soṇa taṃ bhagavantaṃ pāsādikaṃ pāsādanīyaṃ santindriyaṃ santamānasaṃ uttamasamathadamathamanupattaṃ dantaṃ guttaṃ yatindriyaṃ nāgaṃ disvāna mama vacanena bhagavato pāde sirasā vandāhi appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchāti. {121.2} Evaṃ bhanteti kho āyasmā soṇo āyasmato mahākaccānassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā āyasmantaṃ mahākaccānaṃ abhivādetvā padakkhiṇaṃ katvā senāsanaṃ saṃsāmetvā pattacīvaramādāya yena sāvatthī tena cārikaṃ pakkāmi . anupubbena cārikañcaramāno yena sāvatthī jetavanaṃ anāthapiṇḍikassa ārāmo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. {121.3} Ekamantaṃ nisinno kho āyasmā soṇo bhagavantaṃ etadavoca upajjhāyo me bhante āyasmā mahākaccāno bhagavato pāde sirasā vandati appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatīti . kacci bhikkhu khamanīyaṃ kacci yāpanīyaṃ kaccipi appakilamathena addhānaṃ āgato na ca piṇḍakena kilantosīti . khamanīyaṃ bhagavā yāpanīyaṃ bhagavā appakilamathena cāhaṃ bhante addhānaṃ āgato na ca piṇḍakena kilantomhīti. @Footnote: 1 Ma. itisaddo natthi.

--------------------------------------------------------------------------------------------- page165.

[122] Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi imassānanda āgantukassa bhikkhuno senāsanaṃ paññāpehīti . Atha kho āyasmato ānandassa etadahosi yassa kho maṃ bhagavā āṇāpeti imassa ānanda āgantukassa bhikkhuno senāsanaṃ paññāpehīti icchati bhagavā tena bhikkhunā saddhiṃ ekavihāre vatthuṃ icchati bhagavā āyasmatā soṇena saddhiṃ ekavihāre vatthunti . Yasmiṃ vihāre bhagavā viharati tasmiṃ vihāre āyasmato soṇassa senāsanaṃ paññāpesi. {122.1} Atha kho bhagavā bahudeva rattiṃ abbhokāse nipajjāya 1- vītināmetvā pāde pakkhāletvā vihāraṃ pāvisi . Āyasmāpi kho soṇo bahudeva rattiṃ abbhokāse nipajjāya vītināmetvā pāde pakkhāletvā vihāraṃ pāvisi . atha kho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya āyasmantaṃ mahāsoṇaṃ ajjhesi paṭibhātu taṃ bhikkhu dhammaṃ bhāsitunti. {122.2} Evaṃ bhanteti kho āyasmā soṇo bhagavato paṭissutvā soḷasa aṭṭhakavaggikāni sabbāneva sarena abhaṇi . atha kho bhagavā āyasmato soṇasassa sarabhaññapariyosāne abbhānumodi sādhu sādhu bhikkhu suggahitāni bhikkhu aṭṭhakavaggikāni sumanasikatāni supadhāritāni kalyāṇiyāsi vācāya samannāgato visaṭṭhāya anelāya 2- atthassa viññāpaniyā kativassosi tvaṃ bhikkhūti . ekavasso ahaṃ bhagavāti . kissa pana @Footnote: 1 Po. Ma. Yu. nissajjāya . 2 Ma. anelagalāya.

--------------------------------------------------------------------------------------------- page166.

Tvaṃ bhikkhu evaṃ ciraṃ akāsīti . ciraṃ diṭṭho me bhante kāmesu ādīnavo api ca sambādho gharāvāso bahukicco bahukaraṇīyoti . Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi disvā ādīnavaṃ loke ñatvā dhammaṃ nirūpadhi 1- ariyo na ramati pāpe pāpe na ramatī sucīti. Chaṭṭhaṃ. [123] 7 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā kaṅkhārevato bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya attano kaṅkhāvitaraṇavisuddhiṃ paccavekkhamāno . addasā kho bhagavā āyasmantaṃ kaṅkhārevataṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya attano kaṅkhāvitaraṇavisuddhiṃ paccavekkhamānaṃ . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi yā kāci kaṅkhā idha vā huraṃ vā sakavediyā vā paravediyā vā jhāyino 2- tā pajahanti sabbā ātāpino brahmacariyaṃ carantāti. Sattamaṃ. [124] 8 Evamme sutaṃ . ekaṃ samayaṃ bhagavā rājagahe @Footnote: 1 Po. Ma. nirūpadhiṃ . 2 Ma. ye jhāyino.

--------------------------------------------------------------------------------------------- page167.

Viharati veḷuvane kalandakanivāpe . tena kho pana samayena āyasmā ānando tadahuposathe pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi . addasā kho devadatto āyasmantaṃ ānandaṃ rājagahe piṇḍāya carantaṃ disvāna yena āyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca ajjataggedānāhaṃ āvuso ānanda aññatreva bhagavatā aññatra bhikkhusaṅghā uposathaṃ karissāmi saṅghakammāni cāti. {124.1} Atha kho āyasmā ānando rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca idhāhaṃ bhante pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisiṃ addasā kho maṃ bhante devadatto rājagahaṃ piṇḍāya carantaṃ disvāna yenāhaṃ tenupasaṅkami upasaṅkamitvā maṃ etadavoca ajjataggedānāhaṃ āvuso ānanda aññatreva bhagavatā aññatra bhikkhusaṅghā uposathaṃ karissāmi saṅghakammāni cāti ajja bhante devadatto saṅghaṃ bhindissati uposathañca karissati saṅghakammāni cāti . Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi sukaraṃ sādhunā sādhu sādhu pāpena dukkaraṃ

--------------------------------------------------------------------------------------------- page168.

Pāpaṃ pāpena sukaraṃ pāpamariyehi dukkaranti. Aṭṭhamaṃ. [125] 9 Evamme sutaṃ. Ekaṃ samayaṃ bhagavā kosalesu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ . tena kho pana samayena sambahulā māṇavakā bhagavato avidūre saddāyamānarūpā 1- atikkamanti . Addasā kho bhagavā sambahule māṇavake avidūre saddāyamānarūpe atikkamante . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi parimuṭṭhā paṇḍitā bhāsā vācāgocarabhāṇino yāvicchanti mukhāyāmaṃ yena nītā na taṃ vidūti. Navamaṃ. [126] 10 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā cūḷapanthako bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā . addasā kho bhagavā āyasmantaṃ cūḷapanthakaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi ṭhitena kāyena ṭhitena cetasā tiṭṭhaṃ nisinno uda vā sayāno etaṃ satiṃ bhikkhu adhiṭṭhahāno @Footnote: 1 Po. saddhāyamānarūpā. Ma. sadhāyamānarūpā.

--------------------------------------------------------------------------------------------- page169.

Labhetha pubbāpariyaṃ visesaṃ laddhāna pubbāpariyaṃ visesaṃ adassanaṃ maccurājassa gaccheti. Soṇattheravaggo pañcamo. Tassuddānaṃ rājā appāyukā kuṭṭhī kumārakā ca uposatho soṇo ca revato nando saddāyamānā panthakena cāti. ---------- Udāne chaṭṭho jaccandhavaggo [127] 1 Evamme sutaṃ . ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ . atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisi . Vesāliyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto āyasmantaṃ ānandaṃ āmantesi gaṇhāhi ānanda nisīdanaṃ yena pāvālacetiyaṃ 1- tenupasaṅkamissāma 2- divāvihārāyāti. {127.1} Evaṃ bhanteti kho 3- āyasmā ānando bhagavato paṭissutvā nisīdanaṃ ādāya bhagavantaṃ piṭṭhito piṭṭhito anubandhi . atha kho bhagavā yena pāvālacetiyaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi. @Footnote: 1 Sī. sabbavāresu cāpālacetiyaṃ. Ma. Yu. cāpālaṃ cetiyaṃ. @2 Yu. tenupasaṅkamissāmi. 3 Yu. pana.

--------------------------------------------------------------------------------------------- page170.

Nisajja kho bhagavā āyasmantaṃ ānandaṃ āmantesi {127.2} ramaṇīyā ānanda vesālī ramaṇīyaṃ udenaṃ cetiyaṃ 1- ramaṇīyaṃ gotamakaṃ cetiyaṃ ramaṇīyaṃ sattambaṃ cetiyaṃ ramaṇīyaṃ bahuputtaṃ cetiyaṃ ramaṇīyaṃ sārandaṃ 2- cetiyaṃ ramaṇīyaṃ pāvālaṃ cetiyaṃ . Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā . tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā so 3- ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vāti. [128] Evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ na bhagavantaṃ yāci tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti yathātaṃ mārena pariyuṭṭhitacitto . Dutiyampi kho bhagavā āyasmantaṃ ānandaṃ āmantesi ramaṇīyā ānanda vesālī ramaṇīyaṃ udenaṃ cetiyaṃ ramaṇīyaṃ gotamakaṃ cetiyaṃ ramaṇīyaṃ sattambaṃ cetiyaṃ ramaṇīyaṃ bahuputtaṃ cetiyaṃ ramaṇīyaṃ sārandaṃ cetiyaṃ ramaṇīyaṃ pāvālaṃ . yassa @Footnote: 1 Ma. udenacetiyaṃ. pañcavāresu evaṃ . 2 Po. Ma. Yu. sārandadaṃ ānandacetiyaṃ. @3 Ma. Yu. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page171.

Kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā . tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā so ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vāti . evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ na bhagavantaṃ yāci tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti yathātaṃ mārena pariyuṭṭhitacitto. {128.1} Tatiyampi kho bhagavā āyasmantaṃ ānandaṃ āmantesi ramaṇīyā ānanda vesālī ramaṇīyaṃ udenaṃ cetiyaṃ ramaṇīyaṃ gotamakaṃ cetiyaṃ ramaṇīyaṃ sattambaṃ cetiyaṃ ramaṇīyaṃ bahuputtaṃ cetiyaṃ ramaṇīyaṃ sārandaṃ cetiyaṃ ramaṇīyaṃ pāvālaṃ cetiyaṃ . Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā . tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā so ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyya

--------------------------------------------------------------------------------------------- page172.

Kappāvasesaṃ vāti . evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ na bhagavantaṃ yāci tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti yathātaṃ mārena pariyuṭṭhitacitto. [129] Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi gaccha tvaṃ ānanda yassadāni kālaṃ maññasīti . evaṃ bhanteti kho āyasmā ānando bhagavantaṃ 1- paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā bhagavato avidūre aññatarasmiṃ rukkhamūle nisīdi. [130] Atha kho māro pāpimā acirapakkante āyasmante ānande yena bhagavā tenupasaṅkami upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho māro pāpimā bhagavantaṃ etadavoca {130.1} parinibbātudāni bhante bhagavā parinibbātu sugato parinibbānakālodāni bhante bhagavato bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima parinibbāyissāmi yāva me bhikkhū na sāvakā bhavissanti viyattā vinītā visāradappattā 2- yogakkhemakāmā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desissanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti @Footnote: 1 Ma. Yu. bhagavato . 2 Po. visāradā pattayogakkhemā. Ma. visāradā @yogakkhemakāmāti na dilsati . 3 Yu. yogakkhemā.

--------------------------------------------------------------------------------------------- page173.

Uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desissantīti etarahi 1- kho pana bhante bhikkhū bhagavato sāvakā viyattā vinītā visāradappattā yogakkhemakāmā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. {130.2} Parinibbātudāni bhante bhagavā parinibbātu sugato parinibbānakālodāni bhante bhagavato bhāsitā kho panesā 2- bhante 3- bhagavatā vācā na tāvāhaṃ pāpima parinibbāyissāmi yāva me bhikkhuniyo na 4- sāvikā bhavissanti viyattā vinītā visāradappattā yogakkhemakāminiyo bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desissanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desissantīti etarahi kho pana bhante bhikkhuniyo bhagavato sāvikā viyattā vinītā visāradappattā yogakkhemakāminiyo bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti @Footnote: 1 Po. taṃ kho pana etarahi. Yu. santi kho pana bhante etarahi . 2 Po. ayaṃ @pāṭho natthi . 3 Yu. ayaṃ pāṭho natthi . 4 Yu. nasaddo natthi.

--------------------------------------------------------------------------------------------- page174.

Uttānīkaronti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. {130.3} Parinibbātudāni bhante bhagavā parinibbātu sugato parinibbānakālodāni bhante bhagavato bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima parinibbāyissāmi yāva me upāsakā na sāvakā bhavissanti viyattā vinītā visāradappattā yogakkhemakāmā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desissanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desissantīti etarahi kho pana bhante upāsakā bhagavato sāvakā viyattā vinītā visāradappattā yogakkhemakāmā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. {130.4} Parinibbātudāni bhante bhagavā parinibbātu sugato parinibbānakālodāni bhante bhagavato bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima parinibbāyissāmi yāva me upāsikā na sāvikā bhavissanti viyattā vinītā visāradappattā yogakkhemakāminiyo dhammadharā

--------------------------------------------------------------------------------------------- page175.

Bahussutā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desissanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desissantīti etarahi kho pana bhante upāsikā bhagavato sāvikā viyattā vinītā visāradappattā yogakkhemakāminiyo dhammadharā bahussutā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. {130.5} Parinibbātudāni bhante bhagavā parinibbātu sugato parinibbānakālodāni bhante bhagavato bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima parinibbāyissāmi yāva me idaṃ brahmacariyaṃ na iddhañca bhavissati phītañca vitthārikaṃ bahujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitanti etarahi kho pana bhante bhagavato brahmacariyaṃ iddhañca phītañca vitthārikaṃ bahujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitaṃ . parinibbātudāni bhante bhagavā parinibbātu sugato parinibbānakālodāni bhante bhagavatoti. [131] Evaṃ vutte bhagavā māraṃ pāpimantaṃ etadavoca

--------------------------------------------------------------------------------------------- page176.

Appossuko tvaṃ pāpima hohi na ciraṃ tathāgatassa parinibbānaṃ bhavissati ito tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissatīti . Atha kho bhagavā pāvālacetiye sato sampajāno āyusaṅkhāraṃ ossajji . osaṭṭhe ca bhagavatā āyusaṅkhāre mahābhūmicālo ahosi bhiṃsanako lomahaṃso devadundubhiyo ca phaliṃsu . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi tulamatulañca sambhavaṃ bhavasaṅkhāramavassajji muni ajjhattarato samāhito abhindi kavacamivattasambhavanti. Suttaṃ paṭhamaṃ. [132] 2 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātu pāsāde . tena kho pana samayena bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito bahidvārakoṭṭhake nisinno hoti . atha kho rājā pasenadi kosalo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . tena kho pana samayena satta ca jaṭilā satta ca niganthā satta ca acelā 1- satta ca ekasāṭā satta ca paribbājakā parūḷhakacchanakhalomā khārīvividhamādāya bhagavato avidūre abhikkamanti 2-. Addasā kho rājā pasenadi kosalo te satta ca jaṭile satta ca niganthe satta ca acele satta ca ekasāṭe satta ca @Footnote: 1 Ma. acelakā --- ekasāṭakā . 2 Ma. Yu. atikkamanti.

--------------------------------------------------------------------------------------------- page177.

Paribbājake parūḷhakacchanakhalome khārīvividhamādāya bhagavato avidūre abhikkamante disvāna uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇajāṇumaṇḍalaṃ 1- paṭhaviyaṃ nihantvā yena te satta ca jaṭilā satta ca niganthā satta ca acelā satta ca ekasāṭā satta ca paribbājakā tenañjalimpaṇāmetvā tikkhattuṃ nāmaṃ sāvesi rājāhaṃ bhante pasenadi kosalo rājāhaṃ bhante pasenadi kosaloti. {132.1} Atha kho rājā pasenadi kosalo acirapakkantesu tesu sattasu ca jaṭilesu sattasu ca niganthesu sattasu ca acelesu sattasu ca ekasāṭesu sattasu ca paribbājakesu yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca ye 2- ca te bhante loke arahanto vā arahattamaggaṃ vā samāpannā etesaṃ aññataroti. [133] Dujjānaṃ kho etaṃ mahārāja tayā gihinā kāmabhoginā 3- puttasambādhasayanaṃ ajjhāvasantena kāsikacandanaṃ paccanubhontena mālāgandhavilepanaṃ dhārayantena jātarūparajataṃ sādiyantena ime vā arahanto ime vā arahattamaggaṃ samāpannāti . 1 saṃvāsena kho mahārāja sīlaṃ veditabbaṃ tañca kho dīghena addhunā na 4- ittarena manasikarotā no amanasikarotā 5- paññavatā no duppaññena . 2 Saṃvohārena kho mahārāja soceyyaṃ veditabbaṃ tañca kho dīghena @Footnote: 1 Yu. dakkhiṇaṃ . 2 Ma. ye kho. Yu. ye nu keci kho . 3 Po. kāmagiddhā. @Yu. kāmabhojinā . 4 Po. Ma. Yu. na ittaraṃ . 5 Po. Yu. amanasikārā.

--------------------------------------------------------------------------------------------- page178.

Addhunā na ittarena manasikarotā no amanasikarotā paññavatā no duppaññena . 3 āpadāsu kho mahārāja thāmo veditabbo so ca kho dīghena addhunā na ittarena manasikarotā no amanasikarotā paññavatā no duppaññena . 4 sākacchāya kho mahārāja paññā veditabbā sā ca kho dīghena addhunā na ittarena mamasikarotā no amanasikarotā paññavatā no duppaññenāti. [134] Acchariyaṃ bhante abbhūtaṃ bhante yāva subhāsitañcidaṃ [1]- Bhagavatā dujjānaṃ kho [2]- mahārāja tayā gihinā kāmabhoginā puttasambādhasayanaṃ ajjhāvasantena kāsikacandanaṃ paccanubhontena mālāgandhavilepanaṃ dhārayantena jātarūparajataṃ sādiyantena ime vā arahanto ime vā arahattamaggaṃ samāpannāti . saṃvāsena kho mahārāja sīlaṃ veditabbaṃ tañca kho dīghena addhunā na ittarena manasikarotā no amanasikarotā paññavatā no duppaññena. {134.1} Saṃvohārena kho mahārāja soceyyaṃ veditabbaṃ tañca kho dīghena addhunā na ittarena manasikarotā no amanasikarotā paññavatā no duppaññena . āpadāsu kho mahārāja thāmo veditabbo so ca kho dīghena addhunā na ittarena manasikarotā no amanasikarotā paññavatā no duppaññena . sākacchāya kho mahārāja paññā veditabbā sā ca kho dīghena addhunā na ittarena manasikarotā @Footnote: 1 Ma. bhante . 2 Ma. etaṃ.

--------------------------------------------------------------------------------------------- page179.

No amanasikarotā paññavatā no duppaññenāti . ete bhante mama purisā corā ocarakā janapadaṃ otaritvā āgacchanti 1-. Tehi paṭhamaṃ otiṇṇaṃ ahaṃ pacchā otarissāmi 2- . idāni te bhante taṃ rajojallaṃ pavāhetvā sunhātā suvilittā kappitakesamassū odātavatthavasanā pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricāriyantīti 3- . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi na vāyāmeyya sabbattha nāññassa puriso siyā nāññaṃ nissāya jīveyya dhammena na vaṇī 4- careti. Dutiyaṃ. [135] 3 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena bhagavā attano aneke pāpake akusale dhamme pahīne paccavekkhamāno nisinno hoti aneke ca kusale dhamme bhāvanāya 5- pāripūrigate. Atha kho bhagavā attano aneke pāpake akusale dhamme pahīne viditvā aneke ca kusale dhamme bhāvanāya pāripūrigate tāyaṃ velāyaṃ imaṃ udānaṃ udānesi ahu pubbe tadā nāhu nāhu pubbe tadā ahu na cāhu na ca bhavissati na cetarahi vijjatīti. Tatiyaṃ. [136] 4 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena @Footnote: 1 Ma. gacchanti . 2 Po. oyāyissāmi. Ma. osārissāmi . 3 Po. @pariharissantīti. Yu. paricārissantīti. Ma. paricāressantīti . 4 Po. @Ma. vaṇiṃ. 5 Ma. bhāvanāpāripūrīgate. Yu. pāripurikate.

--------------------------------------------------------------------------------------------- page180.

Sambahulā nānātitthiyā samaṇabrāhmaṇā paribbājakā sāvatthiyaṃ 1- paṭivasanti nānādiṭṭhikā nānākhantikā nānārucikā nānādiṭṭhinissayanissitā . santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 1 sassato loko idameva saccaṃ moghamaññanti . santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 2 asassato loko idameva saccaṃ moghamaññanti . santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 3 antavā loko idameva saccaṃ moghamaññanti . Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 4 anantavā loko idameva saccaṃ moghamaññanti. {136.1} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 5 taṃ jīvaṃ taṃ sarīraṃ idameva saccaṃ moghamaññanti . santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 6 aññaṃ jīvaṃ aññaṃ sarīraṃ idameva saccaṃ moghamaññanti . santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 7 hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti . santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 8 na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti . Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 9 hoti ca na ca hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti . santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 10 neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti . te @Footnote: 1 Yu. sāvatthiṃ piṇḍāya pavisanti.

--------------------------------------------------------------------------------------------- page181.

Bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti ediso dhammo nediso dhammo nediso dhammo ediso dhammoti. [137] Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisiṃsu . sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. {137.1} Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ idha bhante sambahulā nānātitthiyā samaṇabrāhmaṇā paribbājakā sāvatthiyaṃ paṭivasanti nānādiṭṭhikā nānākhantikā nānārucikā nānādiṭṭhinissayanissitā santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sassato loko idameva saccaṃ moghamaññanti santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino asassato loko idameva saccaṃ moghamaññanti santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino antavā loko idameva saccaṃ moghamaññanti santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino anantavā loko idameva saccaṃ moghamaññanti santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino taṃ jīvaṃ taṃ sarīraṃ idameva saccaṃ moghamaññanti santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino aññaṃ jīvaṃ aññaṃ sarīraṃ idameva saccaṃ moghamaññanti santeke samaṇabrāhmaṇā

--------------------------------------------------------------------------------------------- page182.

Evaṃvādino evaṃdiṭṭhino hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino hoti ca na ca hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti te bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti ediso dhammo nediso dhammo nediso dhammo ediso dhammoti. {137.2} Aññatitthiyā bhikkhave paribbājakā andhā acakkhukā atthaṃ na jānanti anatthaṃ na jānanti dhammaṃ na jānanti adhammaṃ na jānanti te atthaṃ ajānantā anatthaṃ ajānantā dhammaṃ ajānantā adhammaṃ ajānantā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti ediso dhammo nediso dhammo nediso dhammo ediso dhammoti. [138] Bhūtapubbaṃ bhikkhave imissā yeva sāvatthiyā 1- aññataro rājā ahosi . atha kho bhikkhave so rājā aññataraṃ purisaṃ āmantesi ehi tvaṃ ambho purisa yāvatikā sāvatthiyā jaccandhā te sabbe ekajjhaṃ sannipātehīti . evaṃ devāti kho bhikkhave so puriso tassa rañño paṭissutvā yāvatikā sāvatthiyā jaccandhā @Footnote: 1 Yu. sāvatthiyaṃ.

--------------------------------------------------------------------------------------------- page183.

Te sabbe gahetvā yena so rājā tenupasaṅkami upasaṅkamitvā taṃ rājānaṃ etadavoca sannipātitā kho te deva yāvatikā sāvatthiyā jaccandhāti . tena hi bhaṇe jaccandhānaṃ hatthiṃ dassehīti . evaṃ devāti kho bhikkhave so puriso tassa rañño paṭissutvā jaccandhānaṃ hatthiṃ dassesi ekaccānaṃ jaccandhānaṃ hatthissa sīsaṃ dassesi ediso jaccandhā hatthīti . ekaccānaṃ [1]- hatthissa kaṇṇaṃ dassesi ediso jaccandhā hatthīti. {138.1} Ekaccānaṃ jaccandhānaṃ hatthissa dantaṃ dassesi ediso jaccandhā hatthīti . ekaccānaṃ jaccandhānaṃ hatthissa soṇḍaṃ dassesi ediso jaccandhā hatthīti . ekaccānaṃ jaccandhānaṃ hatthissa kāyaṃ dassesi ediso jaccandhā hatthīti . ekaccānaṃ hatthissa pādaṃ dassesi ediso jaccandhā hatthīti . ekaccānaṃ jaccandhānaṃ hatthissa piṭṭhiṃ 2- dassesi ediso jaccandhā hatthīti . ekaccānaṃ jaccandhānaṃ hatthissa naṅguṭṭhaṃ dassesi ediso jaccandhā hatthīti . ekaccānaṃ jaccandhānaṃ hatthissa vāladhiṃ dassesi ediso jaccandhā hatthīti. {138.2} Atha kho bhikkhave so puriso jaccandhānaṃ hatthiṃ dassetvā yena so rājā tenupasaṅkami upasaṅkamitvā taṃ rājānaṃ etadavoca diṭṭho kho tehi deva jaccandhehi hatthī yassadāni kālaṃ maññathāti 3- . Atha kho bhikkhave so rājā yena te jaccandhā tenupasaṅkami upasaṅkamitvā te jaccandhe etadavoca diṭṭho vo jaccandhā @Footnote: 1 Po. Ma. Yu. ekaccānaṃ jaccandhānaṃ . 2 Ma. satthiṃ . 3 Ma. Yu. maññasīti.

--------------------------------------------------------------------------------------------- page184.

Hatthīti . evaṃ devāti . diṭṭho no hatthīti vadetha jaccandhā kīdiso hatthīti . yehi bhikkhave jaccandhehi hatthissa sīsaṃ diṭṭhaṃ ahosi te evamāhaṃsu ediso deva hatthī seyyathāpi kumbhoti . Yehi bhikkhave jaccandhehi hatthissa kaṇṇo diṭṭho ahosi te evamāhaṃsu ediso deva hatthī seyyathāpi suppoti . yehi bhikkhave jaccandhehi hatthissa danto diṭṭho ahosi te evamāhaṃsu ediso deva hatthī seyyathāpi phāloti 1-. {138.3} Yehi bhikkhave jaccandhehi hatthissa soṇḍo diṭṭho ahosi te evamāhaṃsu ediso deva hatthī seyyathāpi naṅgalīsāti . Yehi bhikkhave jaccandhehi hatthissa kāyo diṭṭho ahosi te evamāhaṃsu ediso deva hatthī seyyathāpi koṭṭhoti . yehi bhikkhave jaccandhehi hatthissa pādo diṭṭho ahosi te evamāhaṃsu ediso deva hatthī seyyathāpi thūṇoti. {138.4} Yehi bhikkhave jaccandhehi hatthissa piṭṭhi diṭṭhā ahosi te evamāhaṃsu ediso deva hatthī seyyathāpi udukkhaloti . Yehi bhikkhave jaccandhehi hatthissa naṅguṭṭhaṃ diṭṭhaṃ ahosi te evamāhaṃsu ediso deva hatthī seyyathāpi musaloti . yehi bhikkhave jaccandhehi hatthissa vāladhi diṭṭho ahosi te evamāhaṃsu ediso deva hatthī seyyathāpi sammajjanīti . te ediso hatthī nediso hatthī nediso hatthī ediso hatthīti aññamaññaṃ muṭṭhīhi saṃyujjiṃsu 2- . tena ca pana bhikkhave so rājā attamano ahosi . evameva kho bhikkhave @Footnote: 1 Po. sallo. Ma. khīlo . 2 Po. Ma. saṃsumbhiṃsu.

--------------------------------------------------------------------------------------------- page185.

Aññatitthiyā paribbājakā andhā acakkhukā [1]- atthaṃ na jānanti anatthaṃ na jānanti dhammaṃ na jānanti adhammaṃ na jānanti te atthaṃ ajānantā anatthaṃ ajānantā dhammaṃ ajānantā adhammaṃ ajānantā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mujasattīhi vitudantā viharanti ediso dhammo nediso dhammo nediso dhammo ediso dhammoti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi imesu kira sajjanti eke samaṇabrāhmaṇā viggayha naṃ vivadanti janā ekaṅgadassinoti. Catutthaṃ. [139] 5 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena sambahulā nānātitthiyā samaṇabrāhmaṇā paribbājakā sāvatthiyaṃ paṭivasanti nānādiṭṭhikā nānākhantikā nānārucikā nānādiṭṭhinissayanissitā . santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 1 sassato attā ca loko ca idameva saccaṃ moghamaññanti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 2 asassato attā ca loko ca idameva saccaṃ moghamaññanti. {139.1} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 3 sassato ca asassato ca attā ca loko ca idameva saccaṃ moghamaññanti. Santi @Footnote: 1 Ma. te.

--------------------------------------------------------------------------------------------- page186.

Paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 4 neva sassato nāsassato attā ca loko ca idameva saccaṃ moghamaññanti. {139.2} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 5 sayaṅkato attā ca loko ca idameva saccaṃ moghamaññanti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 6 paraṅkato attā ca loko ca idameva saccaṃ moghamaññanti. {139.3} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 7 sayaṅkato ca paraṅkato ca attā ca loko ca idameva saccaṃ moghamaññanti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 8 asayaṅkāro ca aparaṅkāro ca adhiccasamuppanno attā ca loko ca idameva saccaṃ moghamaññanti. {139.4} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 9 sassataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 10 asassataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti. {139.5} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 11 sassatañca asassatañca sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti . santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 12 neva sassataṃ nāsassataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti. {139.6} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 13 sayaṅkataṃ sukhadukkhaṃ attā

--------------------------------------------------------------------------------------------- page187.

Ca loko ca idameva saccaṃ moghamaññanti . santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 14 paraṅkataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti . Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 15 sayaṅkatañca paraṅkatañca sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti . santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 16 asayaṅkāraṃ ca aparaṅkāraṃ ca adhiccasamuppannaṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti. {139.7} Te bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti ediso dhammo nediso dhammo nediso dhammo ediso dhammoti. [140] Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisiṃsu . sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ idha bhante sambahulā nānātitthiyā samaṇabrāhmaṇā paribbājakā sāvatthiyaṃ paṭivasanti nānādiṭṭhikā nānākhantikā nānārucikā nānādiṭṭhinissayanissitā santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sassato 1- loko idameva saccaṃ moghamaññanti .pe. te bhaṇḍanajātā @Footnote: 1 sassato attā ca lokocāti imassa suttassa ādimhi pāṭho dissati.

--------------------------------------------------------------------------------------------- page188.

Kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti ediso dhammo nediso dhammo nediso dhammo ediso dhammoti. {140.1} Aññatitthiyā bhikkhave paribbājakā andhā acakkhukā atthaṃ na jānanti anatthaṃ na jānanti dhammaṃ na jānanti adhammaṃ na jānanti te atthaṃ ajānantā anatthaṃ ajānantā dhammaṃ ajānantā adhammaṃ ajānantā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti ediso dhammo nediso dhammo nediso dhammo ediso dhammoti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi imesu kira sajjanti eke samaṇabrāhmaṇā antarā ca 1- visīdanti appatvā va tamogadhanti. Pañcamaṃ. [141] 6 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena sambahulā nānātitthiyā samaṇabrāhmaṇā paribbājakā sāvatthiyaṃ paṭivasanti nānādiṭṭhikā nānākhantikā nānārucikā nānādiṭṭhinissayanissitā . santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sassato attā ca loko ca idameva saccaṃ moghamaññanti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino asassato attā ca loko ca idameva saccaṃ moghamaññanti. {141.1} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sassato ca asassato @Footnote: 1 Po. Ma. va.

--------------------------------------------------------------------------------------------- page189.

Ca attā ca loko ca idameva saccaṃ moghamaññanti . santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino neva sassato nāsassato attā ca loko ca idameva saccaṃ moghamaññanti. {141.2} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sayaṅkato attā ca loko ca idameva saccaṃ moghamaññanti . santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino paraṅkato attā ca loko ca idameva saccaṃ moghamaññanti. {141.3} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sayaṅkato ca paraṅkato ca attā ca loko ca idameva saccaṃ moghamaññanti. {141.4} Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino asayaṅkāro ca aparaṅkāro ca adhiccasamuppanno attā ca loko ca idameva saccaṃ moghamaññanti. {141.5} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sassataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino asassataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti. {141.6} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sassataṃ ca asassataṃ ca sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti . santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino neva sassataṃ nāsassataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti. {141.7} Santeke samaṇabrāhmaṇā evaṃvādino

--------------------------------------------------------------------------------------------- page190.

Evaṃdiṭṭhino sayaṅkataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti . santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino paraṅkataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti. {141.8} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sayaṅkataṃ ca paraṅkataṃ ca sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti . santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino asayaṅkāraṃ ca aparaṅkāraṃ ca adhiccasamuppannaṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti. {141.9} Te bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti ediso dhammo nediso dhammo nediso dhammo ediso dhammoti. [142] Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisiṃsu . sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. {142.1} Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ idha bhante sambahulā nānātitthiyā samaṇabrāhmaṇā paribbājakā sāvatthiyaṃ paṭivasanti nānādiṭṭhikā nānākhantikā nānārucikā nānādiṭṭhinissayanissitā santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sassato attā ca loko ca idameva saccaṃ

--------------------------------------------------------------------------------------------- page191.

Moghamaññanti santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino asassato attā ca loko ca idameva saccaṃ moghamaññanti {142.2} santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sassato ca asassato ca attā ca loko ca idameva saccaṃ moghamaññanti santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino neva sassato nāsassato attā ca loko ca idameva saccaṃ moghamaññanti {142.3} santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sayaṅkato paraṅkato sayaṅkato ca paraṅkato ca asayaṅkāro ca aparaṅkāro ca adhiccasamuppanno attā caloko ca idameva saccaṃ moghamaññanti santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sassataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino asassataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti {142.4} santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sassataṃ ca asassataṃ ca sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino neva sassataṃ nāsassataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti {142.5} santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sayaṅkataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti santi paneke

--------------------------------------------------------------------------------------------- page192.

Samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino paraṅkataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti {142.6} santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sayaṅkataṃ ca paraṅkataṃ ca sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sayaṅkāraṃ ca paraṅkāraṃ ca adhiccasamuppannaṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti te bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti ediso dhammo nediso dhammo nediso dhammo ediso dhammoti. {142.7} Aññatitthiyā bhikkhave paribbājakā andhā acakkhukā atthaṃ na jānanti anatthaṃ na jānanti dhammaṃ na jānanti adhammaṃ na jānanti te atthaṃ ajānantā anatthaṃ ajānantā dhammaṃ ajānantā adhammaṃ ajānantā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti ediso dhammo nediso dhammo nediso dhammo ediso dhammoti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi ahaṅkārapasutāyaṃ pajā paraṅkārūpasañhitā etadeke nābbhaññaṃsu na naṃ sallanti addasuṃ etañca sallaṃ paṭigacca 1- passato ahaṃ karomīti na tassa hoti @Footnote: 1 Po. Ma. paṭikacca.

--------------------------------------------------------------------------------------------- page193.

Paro karotīti na tassa 1- hoti. Mānupetā ayaṃ pajā mānaganthā mānavinibbaddhā 2- diṭṭhīsu byārabbhakatā 3- saṃsāraṃ nātivattatīti. Chaṭṭhaṃ. [143] 7 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā subhūti bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya avitakkaṃ samādhiṃ samāpajjitvā . addasā kho bhagavā āyasmantaṃ subhūtiṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya avitakkaṃ samādhiṃ samāpannaṃ . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi yassa vitakkā vidhūpitā ajjhattaṃ suvikappitā asesā taṃ saṅgamaticca arūpasaññī catuyogātigato na jātiṃ etīti 4-. Sattamaṃ. [144] 8 Evamme sutaṃ . ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe . tena kho pana samayena rājagahe dve pūgā 5- aññatarissā gaṇikāya sārattā honti paṭibaddhacittā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ pāṇīhipi @Footnote: 1 Po. nassa . 2 aṭṭhakathāyaṃ mānavinibbandhā . 3 Ma. sārambhakathā. Yu. byārambhakatā. @4 Po. Ma. jātumetīti . 5 Po. subhā. aṭṭhakathāyaṃ subhā.

--------------------------------------------------------------------------------------------- page194.

Upakkamanti leḍḍūhipi upakkamanti daṇḍehipi upakkamanti satthehipi upakkamanti te tattha maraṇampi nigacchanti maraṇamattampi dukkhaṃ . atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisiṃsu rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. {144.1} Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ idha bhante rājagahe dve pūgā aññatarissā gaṇikāya sārattā paṭibaddhacittā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ pāṇīhipi upakkamanti leḍḍūhipi upakkamanti daṇḍehipi upakkamanti satthehipi upakkamanti te tattha maraṇampi nigacchanti maraṇamattampi dukkhanti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi yañca pattaṃ yañca pattabbaṃ ubhayametaṃ rajānukiṇṇaṃ āturassānusikkhato ye ca sikkhāsārā sīlabbattaṃ jīvitaṃ brahmacariyaṃ upaṭṭhānasārā ayameko anto. Ye ca evaṃvādino natthi kāmesu dosoti ayaṃ dutiyo anto. Iccete ubho antā kaṭasivaḍḍhanā kaṭasiyo diṭṭhī 1- vaḍḍhenti. Ete te ubho ante anabhiññāya olīyanti eke atidhāvanti eke. @Footnote: 1 Po. Ma. diṭṭhiṃ.

--------------------------------------------------------------------------------------------- page195.

Ye ca kho te abhiññāya tatra ca nāhesuṃ tena ca amaññiṃsu vaṭṭaṃ tesaṃ natthi paññāpanāyāti. Aṭṭhamaṃ. [145] 9 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena bhagavā rattandhakāratimisāyaṃ abbhokāse nisinno hoti telappadīpesu jhāyamānesu . tena kho pana samayena sambahulā adhipātakā tesu telappadīpesu āpātaparipātaṃ anayaṃ āpajjanti byasanaṃ āpajjanti anayabyasanaṃ āpajjanti . addasā kho bhagavā te sambahule adhipātake tesu telappadīpesu āpātaparipātaṃ anayaṃ āpajjante byasanaṃ āpajjante anayabyasanaṃ āpajjante . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi upātidhāvanti na sāramenti navaṃ navaṃ bandhanaṃ brūhayanti patanti pajjotamivādhipātā 1- diṭṭhe sute itiheke niviṭṭhāti. Navamaṃ. [146] 10 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . atha kho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca yāvakīvañca bhante tathāgatā loke nuppajjanti arahanto @Footnote: 1 Ma. pajjotamivādhipākatā.

--------------------------------------------------------------------------------------------- page196.

Sammāsambuddhā tāva aññatitthiyā paribbājakā sakkatā honti garukatā mānitā pūjitā apacitā lābhino cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhārānaṃ yato ca kho bhante tathāgatā loke uppajjanti arahanto sammāsambuddhā atha kho aññatitthiyā paribbājakā asakkatā honti agarukatā amānitā apūjitā anapacitā na lābhino cīvarapiṇḍapātasenāsanagilānapaccaya- bhesajjaparikkhārānaṃ bhagavā cevadāni bhante sakkato hoti garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilāna- paccayabhesajjaparikkhārānaṃ bhikkhusaṅgho cāti. {146.1} Evametaṃ ānanda evametaṃ 1- ānanda yāvakīvañca ānanda tathāgatā loke nuppajjanti arahanto sammāsambuddhā tāva aññatitthiyā paribbājakā sakkatā honti garukatā mānitā pūjitā apacitā lābhino cīvarapiṇḍapātasenāsanagilānapaccaya- bhesajjaparikkhārānaṃ yato ca kho ānanda tathāgatā loke uppajjanti arahanto sammāsambuddhā atha kho aññatitthiyā paribbājakā asakkatā honti agarukatā amānitā apūjitā anapacitā na lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ tathāgato 2- cevadāni sakkato hoti garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ bhikkhusaṅgho cāti. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi @Footnote: 1 Po. Ma. Yu. evametaṃ ānandāti pāṭhattayaṃ na dissati . 2 Po. tathāgato vadāni @bhante. Ma. Yu. tathāgato vadāni.

--------------------------------------------------------------------------------------------- page197.

Obhāsati 1- tāva so kimi yāva na uṇṇati 2- pabhaṅkaro virocanamhi 3- uggate hatappabho hoti na cāpi bhāsati. Evaṃ obhāsitameva titthiyānaṃ 4- yāva sammāsambuddhā loke nuppajjanti na takkikā sujjhanti na cāpi sāvakā duddiṭṭhī na dukkhā pamuñcareti 5-. Dasamaṃ. Jaccandhavaggo chaṭṭho. Tassuddānaṃ āyusamaossajjanaṃ paṭisallā āhu tañca kira titthā sattamamāhu subhūtiṃ gaṇikā upāti navamo uppajjanti ca te dasāti. ------------ Udāne sattamo cūḷavaggo [147] 1 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā sārīputto āyasmantaṃ lakuṇṭhakabhaddiyaṃ anekapariyāyena dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. @Footnote: 1 Po. obhāsati tāyaṃ tāva so . 2 Po. uṇṇapati. Ma. uṇṇate. Yu. uṇṇamati. @3 Po. Ma. verocanamhi . 4 Po. takkiyānaṃ. Ma. takkikānaṃ . 5 Ma. Yu. pamuccareti.

--------------------------------------------------------------------------------------------- page198.

{147.1} Atha kho āyasmato lakuṇṭhakabhaddiyassa āyasmatā sārīputtena anekapariyāyena dhammiyā kathāya sandassiyamānassa samādapiyamānassa samuttejiyamānassa sampahaṃsiyamānassa anupādāya āsavehi cittaṃ vimucci . addasā kho bhagavā āyasmantaṃ lakuṇṭhakabhaddiyaṃ āyasmatā sārīputtena anekapariyāyena dhammiyā kathāya sandassiyamānaṃ samādapiyamānaṃ samuttejiyamānaṃ sampahaṃsiyamānaṃ anupādāya āsavehi cittaṃ vimuttaṃ . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi uddhaṃ adho 1- sabbadhi vippamutto ayamhamasmīti anānupassī evaṃ vimutto udatāri oghaṃ atiṇṇapubbaṃ anunabbhavāyāti. Suttaṃ paṭhamaṃ. [148] 2 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā sārīputto āyasmantaṃ lakuṇṭhakabhaddiyaṃ sekkhoti 2- maññamāno bhiyyoso mattāya anekapariyāyena dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti . addasā kho bhagavā āyasmantaṃ sārīputtaṃ āyasmantaṃ lakuṇṭhakabhaddiyaṃ sekkhoti 3- maññamānaṃ bhiyyoso mattāya anekapariyāyena dhammiyā kathāya sandassentaṃ samādapentaṃ samuttejentaṃ sampahaṃsentaṃ . atha kho @Footnote: 1 Yu. adho ca . 2 Ma. sekkhaṃ. Yu. sekhoti maññamānaṃ . 3 Po. sekkhamaññamānaṃ.

--------------------------------------------------------------------------------------------- page199.

Bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi acchijji 1- vaṭṭaṃ byāgā 2- nirāsaṃ visukkhā saritā na sandati chinnaṃ vaṭṭaṃ na vattati esevanto dukkhassāti. Dutiyaṃ. [149] 3 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena sāvatthiyaṃ manussā yebhuyyena kāmesu ativelaṃ sattā honti 3- rattā giddhā gadhitā mucchitā ajjhopannā 4- sammattakajātā 5- kāmesu viharanti . atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisiṃsu . sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ idha bhante sāvatthiyaṃ manussā yebhuyyena kāmesu ativelaṃ sattā honti rattā giddhā gadhitā mucchitā ajjhopannā sammattakajātā kāmesu viharantīti . Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi kāmesu sattā kāmasaṅgasattā 6- saṃyojane vajjamapassamānā @Footnote: 1 Po. acchindi. Ma. acchejji . 2 Po. Ma. byagā nirāsaṃ . 3 Po. Ma. ayaṃ @pāṭho natthi . 4 Po. ajjhāpannā . 5 Yu. sampattakajātā . 6 Po. kāme @saṅgasattā. Yu. kāmasaṅgā sattā.

--------------------------------------------------------------------------------------------- page200.

Na hi jātu sayojanasaṅgasattā oghantareyyuṃ vipulaṃ mahantanti. Tatiyaṃ. [150] 4 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena sāvatthiyaṃ 1- manussā yebhuyyena kāmesu sattā honti rattā giddhā gadhitā mucchitā ajjhopannā andhikatā sammattakajātā kāmesu viharanti . atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiyaṃ piṇḍāya pāvisi . addasā kho bhagavā te sāvatthiyaṃ manusse yebhuyyena kāmesu satte giddhe gadhite ajjhopanne andhikate sammattakajāte kāmesu viharante . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi kāmandhā jālasañchannā 2- taṇhāchadanacchāditā pamattabandhunā 3- bandhā 4- macchāva kummināmukhe jarāmaraṇaṃ 5- gacchanti vaccho khīrapakova mātaranti. Catutthaṃ. [151] 5 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā lakuṇṭhakabhaddiyo sambahulānaṃ bhikkhūnaṃ piṭṭhito piṭṭhito yena bhagavā tenupasaṅkami . addasā kho bhagavā āyasmantaṃ lakuṇṭhakabhaddiyaṃ dūratova sambahulānaṃ bhikkhūnaṃ piṭṭhito piṭṭhito āgacchantaṃ dubbaṇṇaṃ duddassikaṃ 6- okoṭimakaṃ yebhuyyena bhikkhūnaṃ @Footnote: 1 Po. Ma. sāvatthiyā . 2 Po. jālaparikiṇṇā . 3 Po. pamattā bandhanā baddhā. @4 Ma. baddhā . 5 Ma. jarāmaraṇamanventi . 6 Ma. duddasikaṃ.

--------------------------------------------------------------------------------------------- page201.

Paribhūtarūpaṃ disvāna bhikkhū āmantesi passatha no tumhe bhikkhave etaṃ bhikkhuṃ dūratova sambahulānaṃ bhikkhūnaṃ piṭṭhito piṭṭhito āgacchantaṃ dubbaṇṇaṃ duddassikaṃ okoṭimakaṃ yebhuyyena bhikkhūnaṃ paribhūtarūpanti . evaṃ bhanteti . eso bhikkhave bhikkhu mahiddhiko mahānubhāvo na ca sā samāpatti sulabharūpā yā tena bhikkhunā asamāpannapubbā yassa catthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi nelaṅgo 1- setapacchādo ekāro vattatī ratho anīghaṃ passa āyantaṃ chinnasotaṃ abandhananti. Pañcamaṃ. [152] 6 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā aññātakoṇḍañño 2- bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya taṇhāsaṅkhayavimuttiṃ paccavekkhamāno . addasā kho bhagavā āyasmantaṃ aññāta- koṇḍaññaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya taṇhāsaṅkhayavimuttiṃ paccavekkhamānaṃ . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi yassa mūlaṃ chamā natthi paṇṇā natthi kuto latā @Footnote: 1 Yu. nelaggo . 2 Ma. aññāsikoṇḍañño.

--------------------------------------------------------------------------------------------- page202.

Taṃ dhīraṃ bandhanā muttaṃ ko taṃ ninditumarahati devāpi naṃ pasaṃsanti brahmunāpi pasaṃsitoti. Chaṭṭhaṃ. [153] 7 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena bhagavā attano papañcasaññāsaṅkhāpahānaṃ paccavekkhamāno nisinno hoti . Atha kho bhagavā attano papañcasaññāsaṅkhāpahānaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi yassa papañcā dhiti 1- ca natthi sandhānaṃ palighaṃ ca vītivatto na 2- taṃ nitaṇhaṃ muniṃ carantaṃ nāvajānāti sadevakopi lokoti. Sattamaṃ. [154] 8 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā mahākaccāno bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya kāyagatāya satiyā ajjhattaṃ parimukhaṃ supatiṭṭhitāya . addasā kho bhagavā āyasmantaṃ mahākaccānaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya kāyagatāya satiyā ajjhattaṃ parimukhaṃ supatiṭṭhitāya . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi yassa siyā sabbadā sati satataṃ kāyagatā upaṭṭhitā @Footnote: 1 Ma. Yu. ṭhiti . 2 Ma. nasaddo natthi.

--------------------------------------------------------------------------------------------- page203.

No cassa no ca me siyā na bhavissati na ca me bhavissati anupubbavihārī tattha so kāleneva tare visattikanti. Aṭṭhamaṃ. [155] 9 Evamme sutaṃ. Ekaṃ samayaṃ bhagavā mallesu cārikañcaramāno mahatā bhikkhusaṅghena saddhiṃ yena thūnaṃ nāma mallānaṃ brāhmaṇagāmo tadavasari . assosuṃ kho thūneyyakā brāhmaṇagahapatikā samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito mallesu cārikañcaramāno mahatā bhikkhusaṅghena saddhiṃ thūnaṃ anuppattoti udapānaṃ tiṇassa ca bhusassa ca yāva mukhato pūresuṃ mā muṇḍakā samaṇakā pānīyaṃ adaṃsūti 1-. [156] Atha kho bhagavā maggā okkamma yena aññataraṃ rukkhamūlaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . Nisajja kho bhagavā āyasmantaṃ ānandaṃ āmantesi iṅgha me tvaṃ ānanda etasmā udapānā pānīyaṃ āharāti . evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca idāni so bhante udapāno thūneyyakehi brāhmaṇagahapatikehi tiṇassa ca bhusassa ca yāva mukhato pūrito mā muṇḍakā samaṇakā pānīyaṃ adaṃsūti . dutiyampi kho bhagavā āyasmantaṃ ānandaṃ āmantesi iṅgha me tvaṃ ānanda etasmā udapānā pānīyaṃ āharāti . dutiyampi kho āyasmā ānando bhagavantaṃ etadavoca idāni so bhante udapāno thūneyyakehi @Footnote: 1 Po. Ma. aṃpasūti.

--------------------------------------------------------------------------------------------- page204.

Brāhmaṇagahapatikehi tiṇassa ca bhusassa ca yāva mukhato pūrito mā te muṇḍakā samaṇakā pānīyaṃ adaṃsūti . tatiyampi kho bhagavā āyasmantaṃ ānandaṃ āmantesi iṅgha me tvaṃ ānanda etasmā udapānā pānīyaṃ āharāti . evaṃ bhanteti kho āyasmā ānando bhagavato paṭissutvā pattaṃ gahetvā yena so udapāno tenupasaṅkami . Atha kho udapāno āyasmante ānande upasaṅkamante sabbantaṃ tiṇañca bhusañca mukhato ovamitvā acchassa udakassa anāvilassa vippasannassa yāva mukhato pūrito visandanto maññe aṭṭhāsi. {156.1} Atha kho āyasmato ānandassa etadahosi acchariyaṃ vata bho abbhūtaṃ vata bho tathāgatassa mahiddhikatā mahānubhāvakatā ayañhi so udapāno mayi upasaṅkamante sabbantaṃ tiṇañca bhusañca mukhato ovamitvā acchassa udakassa anāvilassa vippasannassa yāva mukhato pūrito visandanto maññe ṭhitoti . pattena pānīyaṃ ādāya yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ etadavoca acchariyaṃ bhante abbhūtaṃ bhante tathāgatassa mahiddhikatā mahānubhāvakatā ayañhi so bhante udapāno mayi upasaṅkamante sabbantaṃ tiṇañca bhusañca mukhato ovamitvā acchassa udakassa anāvilassa vippasannassa yāva mukhato pūrito visandanto maññe aṭṭhāsi pīvatu bhagavā pānīyaṃ pīvatu sugato pānīyanti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi

--------------------------------------------------------------------------------------------- page205.

Kiṃ kayirā udapānena āpā ce sabbadā siyuṃ taṇhāya mūlato chetvā kissa pariyesanañcareti. Navamaṃ. [157] 10 Evamme sutaṃ . ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme . tena kho pana samayena rañño udenassa uyyānagatassa antepuraṃ daḍḍhaṃ hoti pañca itthisatāni kālakatāni honti sāmāvatīpamukhāni . atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kosambiṃ piṇḍāya pāvisiṃsu . kosambiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. {157.1} Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ idha bhante rañño udenassa uyyānagatassa antepuraṃ daḍḍhaṃ pañca itthisatāni kālakatāni honti sāmāvatīpamukhāni tāsaṃ bhante upāsikānaṃ gati ko abhisamparāyoti . santettha bhikkhave upāsikāyo sotāpannā santi sakadāgāminiyo santi anāgāminiyo sabbā tā bhikkhave upāsikāyo anipphalā kālakatāti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi mohasambandhano loko bhabbarūpova dissati upadhibandhano bālo tamasā parivārito

--------------------------------------------------------------------------------------------- page206.

Sassatoriva 1- khāyati passato natthi kiñcananti. Dasamaṃ. Cūḷavaggo sattamo. Tassuddānaṃ honti 2- duve tathā bhaddiyā honti duve kāmesu sattā lakuṇṭho taṇhākhayo ca papañcakhayo ca kaccāno udapānaṃ udenoti. ----------- Udāne aṭṭhamo pāṭaligāmivaggo [158] 1 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena bhagavā bhikkhūnaṃ 3- nibbānapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti te 4- ca bhikkhū aṭṭhikatvā manasikatvā sabbañcetaso samannāharitvā ohitasotā dhammaṃ suṇanti. {158.1} Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi atthi bhikkhave tadāyatanaṃ yattha neva paṭhavī na āpo na tejo na vāyo na ākāsānañcāyatanaṃ na viññāṇañcāyatanaṃ na ākiñcaññāyatanaṃ na nevasaññānāsaññāyatanaṃ nāyaṃ loko na paraloko na ubho candimasuriyā tamahaṃ 5- bhikkhave neva āgatiṃ @Footnote: 1 aṭṭhakathāyaṃ sassati viya . 2 Ma. dve bhaddiyā dve ca sattā lakuṇḍako @taṇhākhayo papañcakhayo ca kaccāno udapānañca udenoti . 3 Ma. Yu. bhikkhū. @4 Ma. tedha bhikkhū aṭṭhiṃ katvā . 5 aṭṭhakathāyaṃ tatrapāhaṃ. Ma. tatrāpāhaṃ.

--------------------------------------------------------------------------------------------- page207.

Vadāmi na gatiṃ na ṭhitiṃ na cutiṃ na upapattiṃ appatiṭṭhaṃ appavattaṃ anārammaṇameva taṃ esevanto dukkhassāti. Suttaṃ paṭhamaṃ. [159] 2 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena [1]- bhikkhūnaṃ nibbānapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti . te ca bhikkhū aṭṭhikatvā manasikatvā sabbañcetaso samannāharitvā ohitasotā dhammaṃ suṇanti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi duddasaṃ anataṃ nāma na hi saccaṃ sudassanaṃ paṭividdhā taṇhā jānato passato natthi kiñcananti. Dutiyaṃ. [160] 3 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena bhagavā bhikkhūnaṃ nibbānapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti . te ca bhikkhū aṭṭhikatvā manasikatvā sabbañcetaso samannāharitvā ohitasotā dhammaṃ suṇanti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi atthi bhikkhave ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ no ce taṃ bhikkhave abhavissa ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ nayidha jātassa bhūtassa katassa saṅkhatassa nissaraṇaṃ paññāyetha yasmā ca kho bhikkhave atthi ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ tasmā jātassa @Footnote: 1 Ma. bhagavā.

--------------------------------------------------------------------------------------------- page208.

Bhūtassa katassa saṅkhatassa nissaraṇaṃ paññāyatīti. Tatiyaṃ. [161] 4 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena bhagavā bhikkhūnaṃ nibbānapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti . te ca bhikkhū aṭṭhikatvā manasikatvā sabbañcetaso samannāharitvā ohitasotā dhammaṃ suṇanti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi nissitassa [1]- calitaṃ anissitassa calitaṃ natthi calite asati passaddhi passaddhiyā sati rati 2- na hoti ratiyā 3- asati āgatigati na hoti āgatigatiyā asati cutūpapāto na hoti cutūpapāte asati nevidha na huraṃ na 4- ubhayamantare esevanto dukkhassāti. Catutthaṃ. [162] 5 Evamme sutaṃ . ekaṃ samayaṃ bhagavā mallesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena pāvā tadavasari . Tatra sudaṃ bhagavā pāvāyaṃ viharati cundassa kammāraputtassa ambavane . assosi kho cundo kammāraputto bhagavā kira mallesu cārikañcaramāno mahatā bhikkhusaṅghena saddhiṃ pāvamanuppatto 5- pāvāyaṃ viharati mayhaṃ ambavaneti . atha kho cundo kammāraputto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho cundaṃ kammāraputtaṃ bhagavā @Footnote: 1 Po. ceva. Yu. ca . 2 aṭṭhakathāyaṃ nati natiyā . 3 Ma. natiyā . 4 Ma. na @ubhayamantarena . 5 Po. cetiyaṃ anuppatto. Yu. pāvāyaṃ.

--------------------------------------------------------------------------------------------- page209.

Dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi . Atha kho cundo kammāraputto bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito bhagavantaṃ etadavoca adhivāsetu me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti . Adhivāseti bhagavā tuṇhībhāvena . atha kho cundo kammāraputto bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . atha kho cundo kammāraputto tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā pahūtaṃ ca sūkaramaddavaṃ bhagavato kālaṃ ārocesi 1- kālo bhante niṭṭhitaṃ bhattanti. {162.1} Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya bhikkhusaṅghena saddhiṃ yena cundassa kammāraputtassa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . nisajja kho bhagavā cundaṃ kammāraputtaṃ āmantesi yante cunda sūkaramaddavaṃ paṭiyattaṃ tena maṃ parivīsi 2- yaṃ panaññaṃ khādanīyaṃ bhojanīyaṃ paṭiyattaṃ tena bhikkhusaṅghaṃ parivīsāti . evaṃ bhanteti kho cundo kammāraputto bhagavato paṭissutvā yaṃ ahosi sūkaramaddavaṃ paṭiyattaṃ tena bhagavantaṃ parivīsi yaṃ panaññaṃ khādanīyaṃ bhojanīyaṃ paṭiyattaṃ tena bhikkhusaṅghaṃ parivīsati . atha kho bhagavā cundaṃ kammāraputtaṃ āmantesi yante cunda sūkaramaddavaṃ avasiṭṭhaṃ taṃ sobbhe nikhaṇāhi nāhantaṃ cunda passāmi sadevake loke @Footnote: 1 Ma. Yu. ārocāpesi . 2 Po. Ma. Yu. parivisa.

--------------------------------------------------------------------------------------------- page210.

Samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yassa taṃ paribhuttaṃ sammā pariṇāmaṃ gaccheyya aññatra tathāgatassāti . Evaṃ bhanteti kho cundo kammāraputto bhagavato paṭissutvā yaṃ ahosi sūkaramaddavaṃ avasiṭṭhaṃ [1]- sobbhe nikhaṇitvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho cundaṃ kammāraputtaṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi. [163] Atha kho bhagavato cundassa kammāraputtassa bhattaṃ bhuttāvissa kharo ābādho uppajji lohitapakkhandikā bāḷhā 2- vedanā vattantī maraṇantikā 3- . tatra sudaṃ bhagavā sato sampajāno adhivāseti avihaññamāno . atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi āyāmānanda yena kusinārā tenupasaṅkamissāmāti . Evaṃ bhanteti kho āyasmā ānando bhagavato paccassosi. Cundassa bhattaṃ bhuñjitvā kammārassāti me sutaṃ ābādhaṃ samphusi dhīro pabāḷhaṃ maraṇantikaṃ 4-. Bhuttassa ca sūkaramaddavena byādhi pabāḷho udapādi satthuno viriccamāno bhagavā avoca gacchāmahaṃ kusināraṃ nagaranti. @Footnote: 1 Ma. Yu. taṃ . 2 Ma. pabāḷhā 3 Ma. Yu. māraṇantikā . 4 Po. kammāraputtassa @pattaṃ ābādhaṃ kharaṃ lohitapakkhandikaṃ bāḷhaṃ maraṇantikaṃ.

--------------------------------------------------------------------------------------------- page211.

[164] Atha kho bhagavā maggā okkamma yenaññataraṃ rukkhamūlaṃ tenupasaṅkami upasaṅkamitvā āyasmantaṃ ānandaṃ āmantesi iṅgha me tvaṃ ānanda catugguṇaṃ saṅghāṭiṃ paññāpehi kilantosmi nisīdissāmīti . evaṃ bhanteti kho āyasmā ānando bhagavato paṭissutvā catugguṇaṃ saṅghāṭiṃ paññāpeti 1- . nisīdi bhagavā paññatte āsane . nisajja kho bhagavā āyasmantaṃ ānandaṃ āmantesi iṅgha me tvaṃ ānanda pānīyaṃ āhara pipāsitosmi ānanda pivissāmīti. {164.1} Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca idāni bhante pañcamattāni sakaṭasatāni atikkantāni taṃ cakkacchinnaṃ udakaṃ parittaṃ luḷitaṃ āvilaṃ sandati ayaṃ bhante kukuṭā nadī avidūre acchodakā sātodakā sītodakā setodakā supatitthā ramaṇīyā ettha bhagavā pānīyañca pivissati gattāni ca sītaṃ karissatīti . dutiyampi kho bhagavā āyasmantaṃ ānandaṃ āmantesi iṅgha me tvaṃ ānanda pānīyaṃ āhara pipāsitosmi ānanda pivissāmīti. {164.2} Dutiyampi kho āyasmā ānando bhagavantaṃ etadavoca idāni bhante pañcamattāni sakaṭasatāni atikkantāni taṃ cakkacchinnaṃ udakaṃ parittaṃ luḷitaṃ āvilaṃ sandati ayaṃ bhante kukuṭā nadī avidūre acchodakā sātodakā sītodakā setodakā supatitthā ramaṇīyā ettha bhagavā pānīyañca pivissati gattāni ca sītaṃ karissatīti . tatiyampi kho bhagavā āyasmantaṃ ānandaṃ @Footnote: 1 Ma. Yu. paññāpesi.

--------------------------------------------------------------------------------------------- page212.

Āmantesi iṅgha me tvaṃ ānanda pānīyaṃ āhara pipāsitosmi ānanda pivissāmīti . evaṃ bhanteti kho āyasmā ānando bhagavato paṭissutvā pattaṃ gahetvā yena sā nadī tenupasaṅkami. [165] Atha kho sā nadī cakkacchinnā parittā luḷitā āvilā sandamānā āyasmante ānande upasaṅkamante acchā vippasannā anāvilā sandati . atha kho āyasmato ānandassa etadahosi acchariyaṃ vata bho abbhūtaṃ vata bho tathāgatassa mahiddhikatā mahānubhāvakatā ayañhi sā nadī cakkacchinnā parittā luḷitā āvilā sandamānā mayi upasaṅkamante acchā vippasannā anāvilā sandatīti . pattena pānīyaṃ ādāya yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ etadavoca acchariyaṃ bhante abbhūtaṃ bhante tathāgatassa mahiddhikatā mahānubhāvakatā ayañhi bhante sā nadī cakkacchinnā parittā luḷitā āvilā sandamānā mayi upasaṅkamante acchā vippasannā anāvilā sandati pivatu bhagavā pānīyaṃ pivatu sugato pānīyanti. Atha kho bhagavā pānīyaṃ apāsi 1-. [166] Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena kukuṭā nadī tenupasaṅkami upasaṅkamitvā kukuṭaṃ nadiṃ ajjhogāhetvā nahātvā ca pivitvā ca paccuttaritvā yena ambavanaṃ tenupasaṅkami upasaṅkamitvā āyasmantaṃ cundakaṃ āmantesi iṅgha me tvaṃ cundaka catugguṇaṃ saṅghāṭiṃ paññāpehi kilantosmi cundaka @Footnote: 1 Ma. apāyi.

--------------------------------------------------------------------------------------------- page213.

Nipajjissāmīti . evaṃ bhanteti kho āyasmā cundako bhagavato paṭissutvā catugguṇaṃ saṅghāṭiṃ paññāpeti . atha kho bhagavā dakkhiṇena passena sīhaseyyaṃ kappesi pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā . āyasmā pana cundako tattheva bhagavato purato nisīdi. [167] Gantvāna buddho nadikaṃ kukuṭaṃ acchodakaṃ sātodakaṃ vippasannaṃ ogāhi satthā sukilantarūpo tathāgato appaṭimodha loke nahātvā [1]- pivitvā ca uttāri 2- satthā purakkhato bhikkhugaṇassa majjhe. Satthā pavattā bhagavā idha dhamme upāgami ambavanaṃ mahesī. Āmantayi cundakaṃ nāma bhikkhuṃ catugguṇaṃ santhara me nipajjaṃ. So codito bhāvitattena cundo catugguṇaṃ patthari khippameva. Nipajji satthā sukilantarūpo. Cundopi tattha pamukhe nisīdīti. [168] Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi siyā @Footnote: 1 Ma. Yu. ca . 2 Ma. cudatāri.

--------------------------------------------------------------------------------------------- page214.

Kho panānanda cundassa kammāraputtassa koci vippaṭisāraṃ uppādaheyya 1- tassa te āvuso cunda alābhā tassa te [2]- dulladdhaṃ yassa te tathāgato pacchimaṃ piṇḍapātaṃ paribhuñjitvā parinibbutoti. {168.1} Cundassa ānanda kammāraputtassa [3]- vippaṭisāro paṭivinodetabbo tassa te āvuso cunda lābhā tassa te suladdhaṃ yassa te tathāgato pacchimaṃ piṇḍapātaṃ paribhuñjitvā parinibbuto sammukhā me taṃ āvuso cunda bhagavato sutaṃ sammukhā paṭiggahitaṃ dveme piṇḍapātā samasamapphalā 4- samasamavipākā ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā cāti katame dve yañca piṇḍapātaṃ paribhuñjitvā tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati yañca piṇḍapātaṃ paribhuñjitvā anupādisesāya nibbānadhātuyā parinibbāyati ime dve piṇḍapātā samasamapphalā samasamavipākā ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā ca āyusaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitaṃ vaṇṇasaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitaṃ sukhasaṃvattanikaṃ āyasmatā cundena kammāraputtena upacitaṃ saggasaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitaṃ yasasaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitaṃ adhipateyyasaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitanti . cundassa ānanda kammāraputtassa evaṃ @Footnote: 1 Po. uppādeyya . 2 Yu. āvuso . 3 Ma. evaṃ . 4 Po. samapphalā @samavipākā. Yu. samāsamapphalā samāsamavipākā.

--------------------------------------------------------------------------------------------- page215.

Vippaṭisāro paṭivinodetabboti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi dadato puññaṃ pavaḍḍhati saññamato 1- veraṃ na cīyati 2- kusalo ca jahāti pāpakaṃ rāgadosamohakkhayā parinibbutoti 3-. Pañcamaṃ. [169] 6 Evamme sutaṃ. Ekaṃ samayaṃ bhagavā magadhesu cārikañcaramāno mahatā bhikkhusaṅghena saddhiṃ yena pāṭaligāmo tadavasari . assosuṃ kho pāṭaligāmiyā upāsakā bhagavā kira magadhesu cārikañcaramāno mahatā bhikkhusaṅghena saddhiṃ pāṭaligāmaṃ anuppattoti . atha kho pāṭaligāmiyā upāsakā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho pāṭaligāmiyā upāsakā bhagavantaṃ etadavocuṃ adhivāsetu no bhante bhagavā āvasathāgāranti. Adhivāseti bhagavā tuṇhībhāvena. {169.1} Atha kho pāṭaligāmiyā upāsakā bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena āvasathāgāraṃ tenupasaṅkamiṃsu upasaṅkamitvā sabbasanthariṃ āvasathāgāraṃ santharitvā āsanāni paññāpetvā udakamaṇikaṃ patiṭṭhāpetvā telappadīpaṃ āropetvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu . ekamantaṃ ṭhitā kho pāṭaligāmiyā upāsakā bhagavantaṃ etadavocuṃ sabbasanthariṃ santhataṃ bhante āvasathāgāraṃ @Footnote: 1 Yu. Ma. saṃyamato . 2 Po. na vijjati . 3 Ma. sanibbuto.

--------------------------------------------------------------------------------------------- page216.

Āsanāni paññattāni udakamaṇikaṃ 1- patiṭṭhāpitaṃ telappadīpo āropito yassadāni bhante bhagavā kālaṃ maññatīti 2- . atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena āvasathāgāraṃ tenupasaṅkami upasaṅkamitvā pāde pakkhāletvā āvasathāgāraṃ pavisitvā majjhimaṃ thambhaṃ nissāya puratthābhimukho nisīdi . bhikkhusaṅghopi kho pāde pakkhāletvā āvasathāgāraṃ pavisitvā pacchimaṃ bhattiṃ nissāya puratthābhimukho nisīdi bhagavantaṃ yeva purakkhitvā . pāṭaligāmiyāpi kho upāsakā pāde pakkhāletvā āvasathāgāraṃ pavisitvā puratthimaṃ bhittiṃ nissāya pacchimābhimukhā nisīdiṃsu bhagavantaṃ yeva purakkhitvā. [170] Atha kho bhagavā pāṭaligāmiye upāsake āmantesi pañcime gahapatayo ādīnavā dussīlassa sīlavippattiyā katame pañca 1 idha gahapatayo dussīlo sīlavippanno pamādādhikaraṇaṃ mahatiṃ bhogajāniṃ nigacchati ayaṃ paṭhamo ādīnavo dussīlassa sīlavippattiyā . 2 puna ca paraṃ gahapatayo dussīlassa sīlavippannassa pāpako kittisaddo abbhuggato ayaṃ dutiyo ādīnavo dussīlassa sīlavippattiyā . 3 puna ca paraṃ gahapatayo dussīlo sīlavippanno yaññadeva 3- parisaṃ upasaṅkamati yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ avisārado upasaṅkamati maṅkubhūto ayaṃ tatiyo ādīnavo dussīlassa sīlavippattiyā . @Footnote: 1 Ma. Yu. udakamaṇiko patiṭṭhāpito . 2 Ma. maññasīti . 3 Po. yadideva. @Ma. Yu. yadeva.

--------------------------------------------------------------------------------------------- page217.

4 Puna ca paraṃ gahapatayo dussīlo sīlavippanno sammūḷho kālaṃ karoti ayaṃ catuttho ādīnavo dussīlassa sīlavippattiyā . 5 Puna ca paraṃ gahapatayo dussīlo sīlavippanno kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati ayaṃ pañcamo ādīnavo dussīlassa sīlavippattiyā . ime kho gahapatayo pañca ādīnavā dussīlassa sīlavippattiyā. {170.1} Pañcime gahapatayo ānisaṃsā sīlavato sīlasampadāya katame pañca 1 idha gahapatayo sīlavā sīlasampanno appamādādhikaraṇaṃ mahantaṃ bhogakkhandhaṃ adhigacchati ayaṃ paṭhamo ānisaṃso sīlavato sīlasampadāya. 2 Puna ca paraṃ gahapatayo sīlavato sīlasampannassa kalyāṇo kittisaddo abbhuggacchati ayaṃ dutiyo ānisaṃso sīlavato sīlasampadāya . 3 Puna ca paraṃ gahapatayo sīlasampanno yaññadeva parisaṃ upasaṅkamati yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati amaṅkubhūto ayaṃ tatiyo ānisaṃso sīlavato sīlasampadāya . 4 puna ca paraṃ gahapatayo sīlavā sīlasampanno asammūḷho kālaṃ karoti ayaṃ catuttho ānisaṃso sīlavato sīlasampadāya . 5 puna ca paraṃ gahapatayo sīlavā sīlasampanno kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati ayaṃ pañcamo ānisaṃso sīlavato sīlasampadāya . ime kho gahapatayo pañcime ānisaṃsā sīlavato sīlasampadāyāti.

--------------------------------------------------------------------------------------------- page218.

[171] Atha kho bhagavā pāṭaligāmiye upāsake bahūdeva rattiyo 1- dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uyyojesi abhikkantā kho gahapatayo ratti yassadāni kālaṃ maññathāti . atha kho pāṭaligāmiyā upāsakā bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu . atha kho bhagavā acirapakkantesu pāṭaligāmiyesu upāsakesu suññāgāraṃ pāvisi. [172] Tena kho pana samayena sunīdhavassakārā magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāya . tena kho pana samayena sambahulā devatāyo sahasseva 2- pāṭaligāme vatthūni pariggaṇhanti yasmiṃ padese mahesakkhā devatā vatthūni pariggaṇhanti mahesakkhānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. {172.1} Yasmiṃ padese majjhimā devatā vatthūni pariggaṇhanti majjhimānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ . yasmiṃ padese nīcā devatā vatthūni pariggaṇhanti nīcānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ . addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena tā devatāyo sahasseva pāṭaligāme vatthūni pariggaṇhantiyo yasmiṃ padese mahesakkhā devatā vatthūni pariggaṇhanti mahesakkhānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni @Footnote: 1 Ma. Yu. ratatiṃ . 2 Ma. Yu. sahassasseva.

--------------------------------------------------------------------------------------------- page219.

Namanti nivesanāni māpetuṃ . yasmiṃ padese majjhimā devatā vatthūni pariggaṇhanti majjhimānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ . yasmiṃ padese nīcā devatā vatthūni pariggaṇhanti nīcānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ . atha kho bhagavā tassā rattiyā paccūsasamaye paccuṭṭhāya āyasmantaṃ ānandaṃ āmantesi ko nukho ānanda pāṭaligāme nagaraṃ māpetīti . sunīdhavassakārā bhante magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāyāti . seyyathāpi ānanda devehi tāvatiṃsehi saddhiṃ mantetvā evameva kho ānanda sunīdhavassakārā magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāya. {172.2} Idhāhaṃ ānanda addasaṃ dibbena cakkhunā visuddhena atikkantamānusakena sambahulā devatāyo sahasseva pāṭaligāme vatthūni pariggaṇhantiyo yasmiṃ padese mahesakkhā devatā vatthūni pariggaṇhanti mahesakkhānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ . yasmiṃ padese majjhimā devatā vatthūni pariggaṇhanti majjhimānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ . Yasmiṃ padese nīcā devatā vatthūni pariggaṇhanti nīcānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ . Yāvatā ānanda ariyaṃ āyatanaṃ yāvatā vaṇippatho idaṃ

--------------------------------------------------------------------------------------------- page220.

Agganagaraṃ bhavissati pūṭabhedanaṃ 1- . pāṭaliputtassa kho ānanda tayo antarāyā bhavissanti aggito vā udakato vā mithubhedato vāti. [173] Atha kho sunīdhavassakārā magadhamahāmattā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vitisāretvā ekamantaṃ aṭṭhaṃsu . ekamantaṃ ṭhitā kho sunīdhavassakārā magadhamahāmattā bhagavantaṃ etadavocuṃ adhivāsetu no bhavaṃ gotamo ajjattanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti . Adhivāsesi bhagavā tuṇhībhāvena. {173.1} Atha kho sunīdhavassakārā magadhamahāmattā bhagavato adhivāsanaṃ viditvā yena sako āvasatho tenupasaṅkamiṃsu upasaṅkamitvā sake āvasathe paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocesuṃ kālo bho gotama niṭṭhitaṃ bhattanti . atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena sunīdhavassakārānaṃ magadhamahāmattānaṃ āvasatho tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . atha kho sunīdhavassakārā magadhamahāmattā buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā samparivāresuṃ. {173.2} Atha kho sunīdhavassakārā magadhamahāmattā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho sunīdhavassakāre magadhamahāmatte bhagavā imāhi gāthāhi anumodi @Footnote: 1 Ma. pāṭaliputtaṃ pūṭabhedanaṃ.

--------------------------------------------------------------------------------------------- page221.

Yasmiṃ padese kappeti vāsaṃ paṇḍitajātiyo sīlavantettha bhojetvā saññate brahmacārino. Yā tattha devatā āsuṃ tāsaṃ dakkhiṇamādise tā pūjitā pūjayanti mānitā mānayanti naṃ tato naṃ anukampanti mātā puttaṃva orasaṃ. Devatānukampito poso sadā bhadrāni passatīti. [174] Atha kho bhagavā sunidhavassakārānaṃ magadhamahāmattānaṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi . tena kho pana samayena sunīdhavassakārā magadhamahāmattā bhagavantaṃ piṭṭhito piṭṭhito anubandhā 1- honti yenajja samaṇo gotamo dvārena nikkhamissati taṃ gotamadvāraṃ nāma bhavissati . yena titthena gaṅgaṃ nadiṃ tarissati taṃ gotamatitthaṃ nāma bhavissatīti. {174.1} Atha kho bhagavā yena dvārena nikkhami taṃ gotamadvāraṃ nāma ahosi . atha kho bhagavā yena gaṅgā nadī tenupasaṅkami . Tena kho pana samayena gaṅgā nadī pūrā hoti samatittikā kākapeyyā. Appekacce manussā nāvaṃ pariyesanti appekacce uḷumpaṃ pariyesanti appekacce kullaṃ bandhanti apārā pāraṃ gantukāmā . atha kho bhagavā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evamevaṃ gaṅgāya nadiyā orimatīrā antarahito pārimatīre paccuṭṭhāsi saddhiṃ @Footnote: 1 Yu. anubaddhā.

--------------------------------------------------------------------------------------------- page222.

Bhikkhusaṅghena . addasā kho bhagavā te manusse appekacce nāvaṃ pariyesante appekacce uḷumpaṃ pariyesante appekacce kullaṃ bandhante apārā pāraṃ gantukāme . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi ye taranti aṇṇavaṃ saraṃ setuṃ katvāna visajja pallalāni kullañhi jano bandhati 1- tiṇṇā medhāvino janāti. Chaṭṭhaṃ. [175] 7 Evamme sutaṃ . Ekaṃ samayaṃ bhagavā kosalesu addhāna- maggapaṭipanno hoti āyasmatā nāgasamālena pacchāsamaṇena . Addasā kho āyasmā nāgasamālo antarāmagge dvidhāpathaṃ disvāna bhagavantaṃ etadavoca ayaṃ bhante bhagavā pantho iminā gacchāmāti . evaṃ vutte bhagavā āyasmantaṃ nāgasamālaṃ etadavoca ayaṃ nāgasamāla pantho iminā gacchāmāti. {175.1} Dutiyampi kho āyasmā nāgasamālo bhagavantaṃ etadavoca ayaṃ bhante bhagavā pantho iminā gacchāmāti . dutiyampi kho bhagavā āyasmantaṃ nāgasamālaṃ etadavoca ayaṃ nāgasamāla pantho iminā gacchāmāti . tatiyampi kho āyasmā nāgasamālo bhagavantaṃ etadavoca ayaṃ bhante bhagavā pantho iminā gacchāmāti . tatiyampi kho bhagavā āyasmantaṃ nāgasamālaṃ etadavoca ayaṃ nāgasamāla pantho iminā @Footnote: 1 Ma. pabandhati.

--------------------------------------------------------------------------------------------- page223.

Gacchāmāti . atha kho āyasmā nāgasamālo bhagavato pattacīvaraṃ tattheva chamāyaṃ nikkhipitvā pakkāmi idaṃ bhante bhagavā pattacīvaranti . atha kho āyasmato nāgasamālassa tena panthena gacchantassa antarāmagge corā nikkhamitvā hatthehi vā pādehi vā ākoṭesuṃ pattañca bhindiṃsu saṅghāṭiñca vipphālesuṃ . atha kho āyasmā nāgasamālo bhinnena pattena vipphālitāya saṅghāṭiyā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā nāgasamālo etadavoca idha mayhaṃ bhante tena panthena gacchantassa antarāmagge corā nikkhamitvā hatthehi ca pādehi ca ākoṭesuṃ pattañca bhindiṃsu saṃghāṭiñca vipphālesunti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi saddhiṃ caramekato vasaṃ misso aññajanena vedagū viditvā pajahāti pāpakaṃ koñco khīrapakova ninnaganti. Sattamaṃ. [176] 8 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātu pāsāde . tena kho pana samayena visākhāya migāramātuyā nattā kālakatā hoti piyā manāpā . Atha kho visākhā migāramātā allavatthā allakesā divādivassa yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho visākhaṃ migāramātaraṃ bhagavā

--------------------------------------------------------------------------------------------- page224.

Etadavoca handa kuto nu tvaṃ visākhe āgacchasi allavatthā allakesā idhupasaṅkantā divādivassāti . nattā me bhante piyā manāpā kālakatā tenāhaṃ allavatthā allakesā idhupasaṅkantā divādivassāti . iccheyyāsi tvaṃ visākhe yāvatikā sāvatthiyā manussā tāvatike putte ca nattāro cāti . iccheyyāhaṃ bhante bhagavā yāvatikā sāvatthiyā manussā tāvatike putte ca nattāro cāti. {176.1} Kīva bahukā pana visākhe sāvatthiyā manussā devasikaṃ kālaṃ karontīti . dasapi bhante sāvatthiyā manussā devasikaṃ kālaṃ karonti navapi bhante sāvatthiyā manussā devasikaṃ kālaṃ karonti aṭṭhapi bhante sāvatthiyā manussā devasikaṃ kālaṃ karonti sattapi bhante sāvatthiyā manussā devasikaṃ kālaṃ karonti chapi bhante sāvatthiyā manussā devasikaṃ kālaṃ karonti pañcapi bhante sāvatthiyā manussā devasikaṃ kālaṃ karonti cattāropi bhante sāvatthiyā manussā devasikaṃ kālaṃ karonti tayopi bhante sāvatthiyā manussā devasikaṃ kālaṃ karonti dvepi bhante sāvatthiyā manussā devasikaṃ kālaṃ karonti ekopi bhante sāvatthiyā manusso devasikaṃ kālaṃ karoti avivittā bhante sāvatthiyā manussehi kālaṃ karontehīti. {176.2} Taṃ kiṃ maññasi visākhe api nu tvaṃ kadāci karahaci allavatthā vā bhaveyyāsi allakesā vāti . no hetaṃ bhante alaṃ me bhante tāva bahukehi puttehi ca nattārehi cāti.

--------------------------------------------------------------------------------------------- page225.

{176.3} Yesaṃ kho visākhe sataṃ piyāni sataṃ tesaṃ dukkhāni yesaṃ navuti piyāni navuti tesaṃ dukkhāni yesaṃ asīti piyāni asīti tesaṃ dukkhāni yesaṃ sattati piyāni sattati tesaṃ dukkhāni yesaṃ saṭṭhī piyāni saṭṭhī tesaṃ dukkhāni yesaṃ paññāsaṃ piyāni paññāsaṃ tesaṃ dukkhāni yesaṃ cattāḷīsaṃ piyāni cattāḷīsaṃ tesaṃ dukkhāni yesaṃ tiṃsaṃ piyāni tiṃsaṃ tesaṃ dukkhāni yesaṃ vīsaṃ piyāni vīsaṃ tesaṃ dukkhāni yesaṃ dasa piyāni dasa tesaṃ dukkhāni yesaṃ nava piyāni nava tesaṃ dukkhāni yesaṃ aṭṭha piyāni aṭṭha tesaṃ dukkhāni yesaṃ satta piyāni satta tesaṃ dukkhāni yesaṃ cha piyāni cha tesaṃ dukkhāni yesaṃ pañca piyāni pañca tesaṃ dukkhāni yesaṃ cattāri piyāni cattāri tesaṃ dukkhāni yesaṃ tīṇi piyāni tīṇi tesaṃ dukkhāni yesaṃ dve piyāni dve tesaṃ dukkhāni yesaṃ ekaṃ piyaṃ ekaṃ tesaṃ dukkhaṃ yesaṃ natthi piyaṃ natthi tesaṃ dukkhaṃ asokā te virajā anupāyāsāti vadāmīti. {176.4} Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi yekeci sokā paridevitā vā dukkhā ca [1]- lokasmiṃ anekarūpā piyaṃ paṭicca bhavanti ete piye asante na bhavanti ete tasmā hi te sukhino vītasokā @Footnote: 1 Po. te.

--------------------------------------------------------------------------------------------- page226.

Yesaṃ piyaṃ natthi kuhiñci loke tasmā asokaṃ virajaṃ patthayāno piyaṃ na kayirātha kuhiñci loketi. Aṭṭhamaṃ. [177] 9 Evamme sutaṃ . ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe . atha kho āyasmā dabbo mallaputto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā dabbo mallaputto bhagavantaṃ etadavoca parinibbānakālo medāni sugatāti . Yassadāni tvaṃ dabba kālaṃ maññasīti . atha kho āyasmā dabbo mallaputto uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā vehāsaṃ abbhuggantvā ākāse antalikkhe pallaṅkena nisīdi tejodhātuṃ samāpajjitvā vuṭṭhahitvā parinibbāyi. {177.1} Atha kho āyasmato dabbassa mallaputtassa vehāsaṃ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā tejodhātuṃ samāpajjitvā vuṭṭhahitvā parinibbutassa sarīrassa jhāyamānassa ḍayhamānassa neva chārikā paññāyati na masi 1- . seyyathāpi nāma sappissa vā telassa vā jhāyamānassa ḍayhamānassa neva chārikā paññāyati na masi evameva āyasmato dabbassa mallaputtassa vehāsaṃ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā tejodhātuṃ samāpajjitvā vuṭṭhahitvā parinibbutassa sarīrassa jhāyamānassa ḍayhamānassa neva @Footnote: 1 Po. na passi.

--------------------------------------------------------------------------------------------- page227.

Chārikā paññāyittha na masīti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi abhedi kāyo nirodhi saññā vedanāpītidahaṃsu 1- sabbā vūpasamiṃsu saṅkhārā viññāṇaṃatthamāgamāti. Navamaṃ. [178] 10 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ . Bhagavā etadavoca dabbassa bhikkhave mallaputtassa vehāsaṃ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā tejodhātuṃ samāpajjitvā vuṭṭhahitvā parinibbutassa sarīrassa jhāyamānassa ḍayhamānassa neva chārikā paññāyittha na masi seyyathāpi nāma sappissa vā jhāyamānassa ḍayhamānassa neva chārikā paññāyati na masi evameva bhikkhave dabbassa mallaputtassa vehāsaṃ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā tejodhātuṃ samāpajjitvā parinibbutassa sarīrassa jhāyamānassa ḍayhamānassa neva chārikā paññāyittha na masīti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi ayoghanahatasseva jalato jātavedassa 2- anupubbūpasantassa yathā na ñāyate gati @Footnote: 1 vaṇṇanāyaṃ vedanāsītibhaviṃsu . 2 Ma. jātavedaso.

--------------------------------------------------------------------------------------------- page228.

Evaṃ sammāvimuttānaṃ kāmabandhoghatārinaṃ paññāpetuṃ gati natthi pattānaṃ acalaṃ sukhanti. Dasamaṃ. Pāṭaligāmiyavaggo aṭṭhamo. Tassuddānaṃ nibbānā caturo vuttā cundo pāṭaligāmiyā dvidhāpatho visākhā ca dabbena ca saha te dasāti. Vaggamidaṃ paṭhamaṃ varabodhi vaggamidaṃ dutiyo muccalindo nandakavaggavaro tatiyo meghiyavaggavaro catuttho pañcamavaggavaranti soṇo chaṭṭhamavaggavaranti jaccandho sattamavaggavaranti ca cūḷo pāṭaligāmiyavaraṭṭhamavaggo. Asītianūnakasuttavaraṃ 1- vaggamidaṭṭhamaṃ suvibhattaṃ dassitaṃ cakkhumatā vimalena saddhā 2- hi taṃ udānantidamāhūti. Udānaṃ samattaṃ. @Footnote: 1 Ma. asītimanūnakasuttavaraṃ . 2 Ma. addhā.

--------------------------------------------------------------------------------------------- page229.

Suttantapiṭake khuddakanikāyassa itivuttakaṃ ------- namo tassa bhagavato arahato sammāsambuddhassa. Ekanipātassa paṭhamavaggo [179] /khu.iti./ 1 Vuttaṃ hetaṃ bhagavā vuttamarahatāti me sutaṃ ekadhammaṃ bhikkhave pajahatha ahaṃ vo pāṭibhogo anāgāmitāya katamaṃ ekadhammaṃ lobhaṃ bhikkhave ekadhammaṃ pajahatha ahaṃ vo pāṭibhogo anāgāmitāyāti . etamatthaṃ bhagavā avoca . tatthetaṃ iti vuccati yena lobhena luddhāse sattā gacchanti duggatiṃ taṃ lobhaṃ sammadaññāya pajahanti vipassino pahāya na punāyanti imaṃ lokaṃ kudācananti. Ayampi attho vutto bhagavatā iti me sutanti. Paṭhamaṃ. [180] 2 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ ekadhammaṃ bhikkhave pajahatha ahaṃ vo pāṭibhogo anāgāmitāya katamaṃ ekadhammaṃ dosaṃ bhikkhave ekadhammaṃ pajahatha ahaṃ vo

--------------------------------------------------------------------------------------------- page230.

Pāṭibhogo anāgāmitāyāti . etamatthaṃ bhagavā avoca . Tatthetaṃ iti vuccati yena dosena duṭṭhāse sattā gacchanti duggatiṃ taṃ dosaṃ sammadaññāya pajahanti vipassino pahāya na punāyanti imaṃ lokaṃ kudācananti. Ayampi attho vutto bhagavatā iti me sutanti. Dutiyaṃ. [181] 3 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ ekadhammaṃ bhikkhave pajahatha ahaṃ vo pāṭibhogo anāgāmitāya katamaṃ ekadhammaṃ mohaṃ bhikkhave ekadhammaṃ pajahatha ahaṃ vo pāṭibhogo anāgāmitāyāti . etamatthaṃ bhagavā avoca . tatthetaṃ iti vuccati yena mohena mūḷhāse sattā gacchanti duggatiṃ taṃ mohaṃ sammadaññāya pajahanti vipassino pahāya na punāyanti imaṃ lokaṃ kudācananti. Ayampi attho vutto bhagavatā iti me sutanti. Tatiyaṃ. [182] 4 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ ekadhammaṃ bhikkhave pajahatha ahaṃ vo pāṭibhogo anāgāmitāya katamaṃ ekadhammaṃ kodhaṃ bhikkhave ekadhammaṃ pajahatha ahaṃ vo pāṭibhogo anāgāmitāyāti . etamatthaṃ bhagavā avoca . tatthetaṃ iti vuccati

--------------------------------------------------------------------------------------------- page231.

Yena kodhena kuddhāse sattā gacchanti duggatiṃ taṃ kodhaṃ sammadaññāya pajahanti vipassino pahāya na punāyanti imaṃ lokaṃ kudācananti. Ayampi attho vutto bhagavatā iti me sutanti. Catutthaṃ. [183] 5 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ ekadhammaṃ bhikkhave pajahatha ahaṃ vo pāṭibhogo anāgāmitāya katamaṃ ekadhammaṃ makkhaṃ bhikkhave ekadhammaṃ pajahatha ahaṃ vo pāṭibhogo anāgāmitātāti . etamatthaṃ bhagavā avoca . tatthetaṃ iti vuccati yena makkhena makkhitāse 1- sattā gacchanti duggatiṃ taṃ makkhaṃ sammadaññāya pajahanti vipassino pahāya na punāyanti imaṃ lokaṃ kudācananti. Ayampi attho vutto bhagavatā iti me sutanti. Pañcamaṃ. [184] 6 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ ekadhammaṃ bhikkhave pajahatha ahaṃ vo pāṭibhogo anāgāmitāya katamaṃ ekadhammaṃ mānaṃ bhikkhave ekadhammaṃ pajahatha ahaṃ vo pāṭibhogo anāgāmitāyāti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati yena mānena mattāse sattā gacchanti duggatiṃ taṃ mānaṃ sammadaññāya pajahanti vipassino pahāya na punāyanti imaṃ lokaṃ kudācananti. @Footnote: 1 Po. Ma. Yu. makkhāse.

--------------------------------------------------------------------------------------------- page232.

Ayampi attho vutto bhagavatā iti me sutanti. Chaṭṭhaṃ. [185] 7 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ sabbaṃ bhikkhave anabhijānaṃ aparijānaṃ tattha cittaṃ avirājayaṃ 1- appajahaṃ abhabbo dukkhakkhayāya sabbañca kho bhikkhave abhijānaṃ parijānaṃ tattha cittaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyāti . etamatthaṃ bhagavā avoca . Tatthetaṃ iti vuccati yo sabbaṃ sabbato ñatvā sabbatthesu na rajjati save sabbaṃ 2- pariññā so sabbaṃ dukkhaṃ 3- upaccagāti. Ayampi attho vutto bhagavatā iti me sutanti. Sattamaṃ. [186] 8 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ mānaṃ bhikkhave anabhijānaṃ aparijānaṃ tattha cittaṃ avirājayaṃ appajahaṃ abhabbo [4]- dukkhakkhayāya mānañca kho bhikkhave abhijānaṃ parijānaṃ tattha cittaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyāti . etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati mānupetā ayaṃ pajā mānaganthā bhave ratā mānaṃ aparijānantā āgantāro punabbhavaṃ ye ca mānaṃ pahantvāna vimuttā mānasaṅkhaye te mānaganthābhibhuno sabbaṃ 5- ganthaṃ upaccagunti. Ayampi attho vutto bhagavatā iti me sutanti. Aṭṭhamaṃ. [187] 9 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ lobhaṃ @Footnote: 1 Po. avirājiyaṃ . 2 Ma. sabbapariññā so . 3 Ma. dukkhamupaccatā. @4 Po. etthantare so . 5 Ma. sabbadukkhamupaccagunti. Yu. sabbadukkhaṃ--.

--------------------------------------------------------------------------------------------- page233.

Bhikkhave anabhijānaṃ aparijānaṃ tattha cittaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya lobhañca kho bhikkhave abhijānaṃ parijānaṃ tattha cittaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyāti . etamatthaṃ bhagavā avoca . Tatthetaṃ iti vuccati yena lobhena luddhāse sattā gacchanti duggatiṃ taṃ lobhaṃ sammadaññāya pajahanti vipassino pahāya na punāyanti imaṃ lokaṃ kudācananti. Ayampi attho vutto bhagavatā iti me sutanti. Navamaṃ. [188] 10 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ dosaṃ bhikkhave anabhijānaṃ aparijānaṃ tattha cittaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya dosañca kho bhikkhave abhijānaṃ parijānaṃ tattha cittaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyāti . etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati yena dosena duṭṭhāse sattā gacchanti duggatiṃ taṃ dosaṃ sammadaññāya pajahanti vipassino pahāya na punāyanti imaṃ lokaṃ kudācananti. Ayampi attho vutto bhagavatā iti me sutanti. Dasamaṃ. Pāṭibhogavaggo paṭhamo. Tassuddānaṃ rāgadosā 1- atha moho @Footnote: 1 Po. rāgo doso.

--------------------------------------------------------------------------------------------- page234.

Kodhamakkhā mānaṃ sabbaṃ mānato rāgadosā puna dve pakāsitā vaggamahu 1- paṭhamanti. --------- Itivuttake ekanipātassa dutiyavaggo [189] 1 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ mohaṃ bhikkhave anabhijānaṃ aparijānaṃ tattha cittaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya mohañca kho bhikkhave abhijānaṃ parijānaṃ tattha cittaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyāti . etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati yena mohena mūḷhāse sattā gacchanti duggatiṃ taṃ mohaṃ sammadaññāya pajahanti vipassino pahāya na punāyanti imaṃ lokaṃ kudācananti. Ayampi attho vutto bhagavatā iti me sutanti. Paṭhamaṃ. [190] 2 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ kodhaṃ bhikkhave anabhijānaṃ aparijānaṃ tattha cittaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya kodhañca kho bhikkhave abhijānaṃ parijānaṃ tattha cittaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyāti . etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati @Footnote: 1 Ma. Yu. vaggamāhu.

--------------------------------------------------------------------------------------------- page235.

Yena kodhena kuddhāse sattā gacchanti duggatiṃ taṃ kodhaṃ sammadaññāya pajahanti vipassino pahāya na punāyanti imaṃ lokaṃ kudācananti. Ayampi attho vutto bhagavatā iti me sutanti. Dutiyaṃ. [191] 3 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ makkhaṃ bhikkhave anabhijānaṃ aparijānaṃ tattha cittaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya makkhañca kho bhikkhave abhijānaṃ parijānaṃ tattha cittaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyāti . etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati yena makkhena makkhitāse sattā gacchanti duggatiṃ taṃ makkhaṃ sammadaññāya pajahanti vipassino pahāya na punāyanti imaṃ lokaṃ kudācananti. Ayampi attho vutto bhagavatā iti me sutanti. Tatiyaṃ. [192] 4 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ nāhaṃ bhikkhave aññaṃ ekanīvaraṇampi samanupassāmi yena nīvaraṇena nivutā pajā dīgharattaṃ sandhāvanti saṃsaranti yathayidaṃ bhikkhave avijjānīvaraṇaṃ avijjānīvaraṇena hi bhikkhave nivutā pajā dīgharattaṃ sandhāvanti saṃsarantīti . etamatthaṃ bhagavā avoca . tatthetaṃ iti vuccati natthañño ekadhammopi yenevaṃ nivutā pajā

--------------------------------------------------------------------------------------------- page236.

Saṃsaranti ahorattaṃ yathā mohena āvuṭā ye ca mohaṃ pahantvāna tamokkhandhaṃ padālayuṃ na te puna saṃsaranti hetu tesaṃ na vijjatīti. Ayampi attho vutto bhagavatā iti me sutanti. Catutthaṃ. [193] 5 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ nāhaṃ bhikkhave aññaṃ ekasaṃyojanampi samanupassāmi yenevaṃ 1- saṃyojanena saṃyuttā sattā dīgharattaṃ sandhāvanti saṃsaranti yathayidaṃ bhikkhave taṇhāsaṃyojanaṃ taṇhāsaṃyojanena hi bhikkhave saṃyuttā sattā dīgharattaṃ sandhāvanti saṃsarantīti . etamatthaṃ bhagavā avoca . Tatthetaṃ iti vuccati taṇhādutiyo puriso dīghamaddhāna saṃsaraṃ itthambhāvaññathābhāvaṃ 2- saṃsāraṃ nātivattati etamādīnavaṃ 3- ñatvā taṇhaṃ dukkhassa sambhavaṃ vītataṇho anādāno sato bhikkhu paribbajeti. Ayampi attho vutto bhagavatā iti me sutanti. Pañcamaṃ. [194] 6 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ sekhassa bhikkhave bhikkhuno appattamānasassa anuttaraṃ yogakkhemaṃ patthayamānassa viharato ajjhattikaṃ aṅganti karitvā na aññaṃ ekaṅgampi samanupassāmi evaṃ bahukāraṃ yathayidaṃ bhikkhave yoniso manasikāro yoniso bhikkhave bhikkhu manasikaronto akusalaṃ pajahati kusalaṃ @Footnote: 1 Po. Yu. yeneva. Ma. yena . 2 Po. Ma. Yu. itthabhāvaññathābhāvaṃ. @3 Yu. evamādīnavaṃ.

--------------------------------------------------------------------------------------------- page237.

Bhāvetīti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati yoniso manasikāro dhammo sekhassa bhikkhuno natthañño evaṃ bahukāro uttamatthassa pattiyā yoniso padahaṃ bhikkhu khayaṃ dukkhassa pāpuṇeti. Ayampi attho vutto bhagavatā iti me sutanti. Chaṭṭhaṃ. [195] 7 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ sekhassa bhikkhave bhikkhuno appattamānasassa anuttaraṃ yogakkhemaṃ patthayamānassa viharato bāhiraṃ aṅganti karitvā na aññaṃ ekaṅgampi samanupassāmi evaṃ bahukāraṃ yathayidaṃ bhikkhave kalyāṇamittatā kalyāṇamitto bhikkhave bhikkhu akusalaṃ pajahati kusalaṃ bhāvetīti . Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati kalyāṇamitto yo bhikkhu sappatisso sagāravo karaṃ mittānavacanaṃ 1- sampajāno patissato pāpuṇe anupubbena sabbasaṃyojanakkhayanti. Ayampi attho vutto bhagavatā iti me sutanti. Sattamaṃ. [196] 8 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ ekadhammo bhikkhave loke uppajjamāno uppajjati bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ katamo ekadhammo saṅghabhedo saṅghe kho pana bhikkhave bhinne aññamaññaṃ bhaṇḍanāni ceva honti aññamaññaṃ paribhāsā ca @Footnote: 1 Po. Ma. Yu. mittānaṃ vacanaṃ.

--------------------------------------------------------------------------------------------- page238.

Honti aññamaññaṃ parikkhepā ca honti aññamaññaṃ pariccajanā ca honti tattha appasannā ceva nappasīdanti pasannānañca ekaccānaṃ aññathattaṃ hotīti . etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati āpāyiko nerayiko kappaṭṭho saṅghabhedako vaggārāmo adhammaṭṭho yogakkhemato 1- dhaṃsati saṅghaṃ 2- samaggaṃ bhetvāna kappaṃ nirayamhi paccatīti. Ayampi attho vutto bhagavatā iti me sutanti. Aṭṭhamaṃ. [197] 9 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ ekadhammo bhikkhave loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ katamo ekadhammo saṅghassa sāmaggī saṅghe kho pana bhikkhave samagge na ceva aññamaññaṃ bhaṇḍanāni honti na ca aññamaññaṃ paribhāsā honti na ca aññamaññaṃ parikkhepā honti na ca aññamaññaṃ pariccajanā honti tattha appasannā ceva pasīdanti pasannānañca bhiyyobhāvo hotīti . etamatthaṃ bhagavā avoca . Tatthetaṃ iti vuccati sukhā saṅghassa sāmaggī samaggānañcanuggaho samaggarato dhammaṭṭho yogakkhemā na dhaṃsati saṅghaṃ samaggaṃ katvāna kappaṃ saggamhi modatīti. Ayampi attho vutto bhagavatā iti me sutanti. Navamaṃ. @Footnote: 1 Ma. yogakkhemā padhaṃsati . 2 Po. saṅghasamaggaṃ.

--------------------------------------------------------------------------------------------- page239.

[198] 10 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ idhāhaṃ bhikkhave ekaccaṃ puggalaṃ paduṭṭhacittaṃ evaṃ cetasā ceto paricca pajānāmi imamhi cāyaṃ samaye puggalo kālaṃ kareyya yathābhataṃ nikkhitto evaṃ niraye taṃ kissa hetu cittañhissa bhikkhave paduṭṭhaṃ cetopadosahetu kho pana bhikkhave evamidhekacce sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjantīti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati paduṭṭhacittaṃ ñatvāna ekaccaṃ idha puggalaṃ etamatthaṃ byākāsi buddho bhikkhūna santike imamhi cāyaṃ samaye kālaṃ kayirātha puggalo nirayaṃ upapajjeyya cittañhissa padūsitaṃ yathā haritvā nikkhipeyya evameva tathāvidho cetopadosahetū hi sattā gacchanti duggatinti. Ayampi attho vutto bhagavatā iti me sutanti. Dasamaṃ. Dutiyavaggo dutiyo. Tassuddānaṃ mohakodhā 1- atha makkho mohakāmā sekkhā duve bhedamodā puggalo ca vaggamāhu dutiyanti vuccati. ---------- @Footnote: 1 Ma. moho kodho.

--------------------------------------------------------------------------------------------- page240.

Itivuttake ekanipātassa tatiyavaggo [199] 1 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ idhāhaṃ bhikkhave ekaccaṃ puggalaṃ pasannacittaṃ evaṃ cetasā ceto paricca pajānāmi imamhi cāyaṃ samaye puggalo kālaṃ kareyya yathābhataṃ nikkhitto evaṃ sagge taṃ kissa hetu cittañhissa bhikkhave pasannaṃ cetopasādahetu kho pana bhikkhave evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti . etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati pasannacittaṃ ñatvāna ekaccaṃ idha puggalaṃ etamatthaṃ byākāsi buddho bhikkhūna santike imamhi cāyaṃ samaye kālaṃ kayirātha puggalo sugatiṃ upapajjeyya cittañhissa pasāditaṃ yathā haritvā nikkhipeyya evameva tathāvidho cetopasādahetū hi sattā gacchanti sugatinti. Ayampi attho vutto bhagavatā iti me sutanti. Paṭhamaṃ. [200] 2 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ mā bhikkhave puññānaṃ bhāyittha sukhassetaṃ bhikkhave adhivacanaṃ iṭṭhassa kantassa piyassa manāpassa yadidaṃ puññāni . abhijānāmi kho panāhaṃ bhikkhave dīgharattaṃ katānaṃ puññānaṃ dīgharattaṃ iṭṭhaṃ kantaṃ piyaṃ manāpaṃ vipākaṃ paccanubhūtaṃ . satta vassāni mettacittaṃ bhāvetvā

--------------------------------------------------------------------------------------------- page241.

Satta saṃvaṭṭavivaṭṭakappe nayimaṃ lokaṃ punarāgamāsiṃ saṃvaṭṭamāne sudaṃ bhikkhave kappe ābhassarūpago homi vivaṭṭamāne kappe suññaṃ brahmavimānaṃ upapajjāmi . tatra sudaṃ bhikkhave brahmā homi mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī chattiṃsakkhattuṃ kho panāhaṃ bhikkhave sakko ahosiṃ devānamindo anekasatakkhattuṃ rājā ahosiṃ cakkavatti dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato ko pana vādo padesarajjassa. {200.1} Tassa mayhaṃ bhikkhave etadahosi kissa nu kho me idaṃ kammassa phalaṃ kissa kammassa vipāko yenāhaṃ etarahi evaṃmahiddhiko evaṃmahānubhāvoti . tassa mayhaṃ bhikkhave etadahosi tiṇṇaṃ kho me idaṃ kammānaṃ phalaṃ tiṇṇaṃ kammānaṃ vipāko yenāhaṃ etarahi evaṃmahiddhiko evaṃmahānubhāvoti seyyathīdaṃ dānassa damassa saññamassāti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati puññameva so sikkheyya āyataggaṃ sukhudrayaṃ dānañca samacariyañca mettacittañca bhāvaye ete dhamme bhāvayitvā tayo sukhasamuddaye abyāpajjaṃ sukhaṃ lokaṃ paṇḍito upapajjatīti. Ayampi attho vutto bhagavatā iti me sutanti. Dutiyaṃ. [201] 3 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ ekadhammo @Footnote: 1 Yu. sukhindriyaṃ.

--------------------------------------------------------------------------------------------- page242.

Bhikkhave bhāvito bahulīkato ubho atthe samadhiggayha tiṭṭhati diṭṭhadhammikañceva atthaṃ samparāyikañca katamo ekadhammo appamādo kusalesu dhammesu . ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato ubho atthe samadhiggayha tiṭṭhati diṭṭhadhammikañceva atthaṃ samparāyikañcāti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati appamādaṃ pasaṃsanti puññakiriyāsu paṇḍitā appamatto ubho atthe adhiggaṇhāti paṇḍito diṭṭhe dhamme ca yo attho yo cattho samparāyiko atthābhisamayā dhīro paṇḍitoti pavuccatīti. Ayampi attho vutto bhagavatā iti me suttanti. Tatiyaṃ. [202] 4 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ ekapuggalassa bhikkhave kappaṃ sandhāvato saṃsarato siyā evaṃ mahā aṭṭhikaṅkalo aṭṭhipuñjo aṭṭhirāsi yathāyaṃ vepullapabbato sace saṃhārako assa sambhatañca na vinasseyyāti . etamatthaṃ bhagavā avoca . Tatthetaṃ iti vuccati ekassekena kappena puggalassaṭṭhisañcayo siyā pabbatasamo rāsi iti vuttaṃ mahesinā so kho panāyaṃ akkhāto vepullo pabbato mahā uttaro gijjhakūṭassa magadhānaṃ giribbaje yato ca ariyasaccāni sammappaññāya passati

--------------------------------------------------------------------------------------------- page243.

Dukkhaṃ dukkhasamuppādaṃ dukkhassa ca atikkamaṃ ariyañcaṭṭhaṅgikaṃ maggaṃ dukkhūpasamagāminaṃ sa sattakkhattuṃ paramaṃ sandhāvitvāna puggalo dukkhassantakaro hoti sabbasaṃyojanakkhayāti. Ayampi attho vutto bhagavatā iti me sutanti. Catutthaṃ. [203] 5 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ ekadhammaṃ atītassa bhikkhave purisapuggalassa nāhaṃ tassa kiñci pāpakammaṃ akaraṇīyanti vadāmi katamaṃ ekadhammaṃ yathayidaṃ bhikkhave sampajāna- musāvādoti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati ekadhammaṃ atītassa musāvādissa jantuno vitiṇṇaparalokassa natthi pāpaṃ akāriyanti. Ayampi attho vutto bhagavatā iti me sutanti. Pañcamaṃ. [204] 6 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ evañce bhikkhave sattā jāneyyuṃ dānasaṃvibhāgassa vipākaṃ yathāhaṃ jānāmi na adatvā bhuñjeyyuṃ na ca nesaṃ maccheramalaṃ cittaṃ pariyādāya tiṭṭheyya yopi nesaṃ assa carimo ālopo carimaṃ kabalaṃ tatopi na asaṃvibhajitvā bhuñjeyyuṃ sace nesaṃ paṭiggāhakā assu . yasmā ca kho bhikkhave sattā na evaṃ jānanti dānasaṃvibhāgassa vipākaṃ yathāhaṃ jānāmi tasmā adatvā bhuñjanti maccheramalañca nesaṃ

--------------------------------------------------------------------------------------------- page244.

Cittaṃ pariyādāya tiṭṭhatīti . etamatthaṃ bhagavā avoca . tatthetaṃ iti vuccati evañce sattā jāneyyuṃ yathāvuttaṃ mahesinā vipākaṃ saṃvibhāgassa yathā hoti mahapphalaṃ vineyya maccheramalaṃ vippasannena cetasā dajjuṃ kālena ariyesu yattha dinnaṃ mahapphalaṃ annañca datvāna 1- bahuno dakkhiṇeyyesu dakkhiṇaṃ ito cutā manussattā saggaṃ gacchanti dāyakā te ca saggagatā 2- tattha modanti kāmakāmino vipākaṃ saṃvibhāgassa anubhonti amaccharāti. Ayampi attho vutto bhagavatā iti me sutanti. Chaṭṭhaṃ. [205] 7 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ yāni kānici bhikkhave opadhikāni puññakiriyāvatthūni 3- sabbāni tāni mettāya cetovimuttiyā kalaṃ nāgghanti soḷasiṃ mettā yeva tāni cetovimutti adhiggahetvā bhāsate ca tapate ca virocate ca . seyyathāpi bhikkhave yākāci tārakarūpānaṃ pabhā sabbā tā candappabhāya kalaṃ nāgghanti soḷasiṃ candappabhā yeva tāni 4- adhiggahetvā bhāsate ca tapate ca virocate ca evameva kho bhikkhave yāni kānici opadhikāni puññakiriyāvatthūni sabbāni tāni mettāya cetovimuttiyā kalaṃ nāgghanti soḷasiṃ mettā yeva tāni cetovimutti @Footnote: 1 Ma. Yu. datvā . 2 Yu. saggaṅgatā . 3 Po. Ma. Yu. puññakiriyavatthūni. @4 Ma. Yu. tā.

--------------------------------------------------------------------------------------------- page245.

Adhiggahetvā bhāsate ca tapate ca virocate ca. {205.1} Seyyathāpi bhikkhave vassānaṃ pacchime māse saradasamaye viddhe 1- vigatavāhake deve ādicco nabhaṃ abbhussakkamāno sabbaṃ ākāsaṃ 2- tamagataṃ abhihacca bhāsate ca tapate ca virocate ca evameva kho bhikkhave yāni kānici opadhikāni puññakiriyāvatthūni sabbāni tāni mettāya cetovimuttiyā kalaṃ nāgghanti soḷasiṃ mettā yeva tāni cetovimutti adhiggahetvā bhāsate ca tapate ca virocate ca. {205.2} Seyyathāpi bhikkhave rattiyā paccūsasamayaṃ osadhitārakā bhāsate ca tapate ca virocate ca evameva kho bhikkhave yāni kānici opadhikāni puññakiriyāvatthūni sabbāni tāni mettāya cetovimuttiyā kalaṃ nāgghanti soḷasiṃ mettā yeva tāni cetovimutti adhiggahetvā bhāsate ca tapate ca virocate cāti . etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati yo [3]- mettaṃ bhāvayati appamāṇaṃ paṭissato tanū 4- saṃyojanā honti passato upadhikkhayaṃ ekampi ce pāṇamaduṭṭhacitto mettāyati kusalo tena hoti sabbe ca pāṇe manasānukampaṃ bahūtamariyo 5- pakaroti puññaṃ ye sattasaṇḍaṃ paṭhaviṃ vijitvā @Footnote: 1 Yu. visuddhe . 2 Ma. Yu. ākāsagataṃ . 3 Ma. Yu. ca . 4 Po. Yu. tanu. @5 Ma. Yu. pahūtamariyo.

--------------------------------------------------------------------------------------------- page246.

Rājīsayo 1- yajamānānupariyagā (assamedhaṃ purisamedhaṃ sammāpāsaṃ vājapeyyaṃ niraggaḷaṃ) mettassa cittassa subhāvitassa kalampi te nānubhavanti soḷasiṃ (candappabhā tāragaṇāva sabbe) yo na hanti na ghāteti na jināti na jāpaye mettaṃso sabbabhūtesu veraṃ tassa na kenacīti. Ayampi attho vutto bhagavatā iti me sutanti. Sattamaṃ. Tatiyavaggo tatiyo. Tassuddānaṃ cittaṃ jhāyī 2- ubho atthe puññaṃ vepullapabbataṃ sampajānamusāvādo dānañca mettabhāvañca sattimāni ca suttāni purimāni ca vīsati ekadhammesu suttantā sattavīsati saṅgahāti. Ekanipāto niṭṭhito. 3- -------- @Footnote: 1 Po. Ma. rājisayo . 2 Ma. cittaṃ mettaṃ . 3 Po. Yu. ito paraṃ dve dhamme @anukkaṭīti dissanti.

--------------------------------------------------------------------------------------------- page247.

Itivuttake dukanipātassa paṭhamavaggo [206] 1 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ dvīhi bhikkhave dhammehi samannāgato bhikkhu diṭṭheva dhamme dukkhaṃ viharati savighātaṃ saupāyāsaṃ sapariḷāhaṃ kāyassa bhedā parammaraṇā duggati pāṭikaṅkhā katamehi dvīhi indriyesu aguttadvāratāya ca bhojane amattaññutāya ca imehi kho 1- bhikkhave dvīhi dhammehi samannāgato bhikkhu diṭṭheva dhamme dukkhaṃ viharati savighātaṃ saupāyāsaṃ sapariḷāhaṃ kāyassa bhedā parammaraṇā duggati pāṭikaṅkhāti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati cakkhusotañca ghānañca jivhā kāyo tathā mano etāni yassa dvārāni aguttāni 2- ca bhikkhuno bhojanamhi amattaññū indriyesu asaṃvuto kāyadukkhaṃ cetodukkhaṃ dukkhaṃ so adhigacchati ḍayhamānena kāyena ḍayhamānena cetasā divā vā yadi vā rattiṃ dukkhaṃ viharati tādisoti. Ayampi attho vutto bhagavatā iti me sutanti. Paṭhamaṃ. [207] 2 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ dvīhi bhikkhave dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ kāyassa bhedā parammaraṇā sugati @Footnote: 1 Po. Yu. khosaddo natthi . 2 Ma. Yu. aguttānidha.

--------------------------------------------------------------------------------------------- page248.

Pāṭikaṅkhā katamehi dvīhi indriyesu guttadvāratāya ca bhojane mattaññutāya ca imehi kho bhikkhave dvīhi dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ kāyassa bhedā parammaraṇā sugati pāṭikaṅkhāti . etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati cakkhusotañca ghānañca jivhā kāyo atho 1- mano etāni yassa dvārāni suguttāni ca bhikkhuno bhojanamhi ca mattaññū indriyesu ca saṃvuto kāyasukhaṃ cetosukhaṃ sukhaṃ so adhigacchati aḍayhamānena kāyena aḍayhamānena cetasā divā vā yadi vā rattiṃ sukhaṃ viharati tādisoti. Ayampi attho vutto bhagavatā iti me sutanti. Dutiyaṃ. [208] 3 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ dveme bhikkhave dhammā tapanīyā katame dve idha bhikkhave ekacco akatakalyāṇo hoti akatakusalo akatabhīruttāṇo katapāpo kataluddho 2- katakibbiso so akataṃ me kalyāṇantipi tappati kataṃ me pāpantipi tappati ime kho bhikkhave dve dhammā tapanīyāti . Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati kāyaduccaritaṃ katvā vacīduccaritāni vā 3- @Footnote: 1 Ma. Yu. tathā . 2 Yu. katatthaddho . 3 Ma. ca.

--------------------------------------------------------------------------------------------- page249.

Manoduccaritaṃ katvā yañcaññaṃ dosasañhitaṃ 1- akatvā kusalakammaṃ katvānākusalaṃ bahuṃ kāyassa bhedā duppañño nirayaṃ so upapajjatīti. Ayampi attho vutto bhagavatā iti me sutanti. Tatiyaṃ. [209] 4 Vuttaṃ hetaṃ bhagavā vuttamarahatāti me sutaṃ dveme bhikkhave dhammā atapanīyā katame dve idha bhikkhave ekacco katakalyāṇo hoti katakusalo katabhīruttāṇo akatapāpo akataluddho akatakibbiso so kataṃ me kalyāṇantipi na tappati akataṃme pāpantipi na tappati ime kho bhikkhave dve dhammā atapanīyāti . Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati kāyaduccaritaṃ hitvā vacīduccaritāni vā manoduccaritaṃ hitvā yañcaññaṃ dosasañhitaṃ akatvā 2- akusalaṃ kammaṃ katvāna kusalaṃ bahuṃ kāyassa bhedā sappañño saggaṃ so upapajjatīti. Ayampi attho vutto bhagavatā iti me sutanti. Catutthaṃ. [210] 5 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ dvīhi bhikkhave dhammehi samannāgato puggalo yathābhataṃ nikkhitto evaṃ niraye katamehi dvīhi pāpakena ca sīlena pāpikāya ca diṭṭhiyā imehi kho bhikkhave dvīhi dhammehi samannāgato puggalo yathābhataṃ nikkhitto evaṃ nirayeti . etamatthaṃ bhagavā avoca . @Footnote: 1 Yu. dosasaññitaṃ . 2 Ma. Yu. akatvākusalaṃ.

--------------------------------------------------------------------------------------------- page250.

Tatthetaṃ iti vuccati pāpakena ca sīlena pāpikāya ca diṭṭhiyā etehi dvīhi dhammehi yo samannāgato naro kāyassa bhedā duppañño nirayaṃ so upapajjatīti. Ayampi attho vutto bhagavatā iti me sutanti. Pañcamaṃ. [211] 6 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ dvīhi bhikkhave dhammehi samannāgato puggalo yathābhataṃ nikkhitto evaṃ sagge katamehi dvīhi bhaddakena ca sīlena bhaddikāya ca diṭṭhiyā imehi kho bhikkhave dvīhi dhammehi samannāgato puggalo yathābhataṃ nikkhatto evaṃ saggeti . etamatthaṃ bhagavā avoca . tatthetaṃ iti vuccati bhaddakena ca sīlena bhaddikāya ca diṭṭhiyā etehi dvīhi dhammehi yo samannāgato naro kāyassa bhedā sappañño saggaṃ so upapajjatīti. Ayampi attho vutto bhagavatā iti me sutanti. Chaṭṭhaṃ. [212] 7 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ anātāpī bhikkhave bhikkhu anottappī abhabbo sambodhāya abhabbo nibbānāya abhabbo anuttarassa yogakkhemassa adhigamāya ātāpī kho bhikkhave bhikkhu ottappī bhabbo sambodhāya bhabbo nibbānāya bhabbo anuttarassa yogakkhemassa adhigamāyāti . etamatthaṃ bhagavā

--------------------------------------------------------------------------------------------- page251.

Avoca. Tatthetaṃ iti vuccati anātāpī anotappī kusīto hīnavīriyo yo thīnamiddhabahulo ahiriko anādaro abhabbo tādiso bhikkhu phuṭṭhuṃ sambodhimuttamaṃ yo ca satimā nipako jhāyī ātāpī ottappī ca appamatto saññojanaṃ jātijarāya 1- chetvā idheva sambodhimanuttaraṃ phuseti. Ayampi attho vutto bhagavatā iti me sutanti. Sattamaṃ. [213] 8 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ nayidaṃ bhikkhave brahmacariyaṃ vussati janakuhanatthaṃ na 2- janalapanatthaṃ na 2- lābhasakkārasilokānisaṃsatthaṃ na 2- iti maṃ jano jānātūti atha kho idaṃ bhikkhave brahmacariyaṃ vussati saṃvaratthañceva pahānatthañcāti . Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati saṃvaratthaṃ pahānatthaṃ brahmacariyaṃ anītihaṃ adesayi so bhagavā nibbānogadhagāminaṃ esa maggo mahatthehi 3- anuyāto mahesibhi 4- ye ye taṃ paṭipajjanti yathā buddhena desitaṃ dukkhassantaṃ karissanti satthu sāsanakārinoti. @Footnote: 1 Po. jātijarānaṃ . 2 aṭṭhakathāyaṃ na dissanti. yu nasaddo na dissati @3 Ma. Yu. mahattehi . 4 Yu. mahesino.

--------------------------------------------------------------------------------------------- page252.

Ayampi attho vutto bhagavatā iti me sutanti. Aṭṭhamaṃ. [214] 9 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ nayidaṃ bhikkhave brahmacariyaṃ vussati janakuhanatthaṃ na janalapanatthaṃ na lābhasakkārasilokānisaṃsatthaṃ na iti maṃ jano jānātūti atha kho idaṃ bhikkhave brahmacariyaṃ vussati abhiññatthañceva pariññatthañcāti . Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati abhiññatthaṃ pariññatthaṃ brahmacariyaṃ anītihaṃ adesayi so bhagavā nibbānogadhagāminaṃ esa maggo mahatthehi anuyāto mahesibhi ye ye taṃ paṭipajjanti yathā buddhena desitaṃ dukkhassantaṃ karissanti satthu sāsanakārinoti. Ayampi attho vutto bhagavatā iti me sutanti. Navamaṃ. [215] 10 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ dvīhi bhikkhave dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhasomanassabahulo viharati yoniso āraddho hoti āsavānaṃ khayāyāti 1- katamehi dvīhi saṃvejanīyesu ṭhānesu saṃvejanena saṃvegassa 2- ca yoniso padhānena imehi kho bhikkhave dvīhi dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhasomanassabahulo viharati yoniso āraddho hoti āsavānaṃ khayāyāti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati saṃvejanīyesu ṭhānesu saṃvijjetheva paṇḍito @Footnote: 1 Ma. Yu. itisaddo na dissati . 2 Ma. saṃviggassa.

--------------------------------------------------------------------------------------------- page253.

Ātāpī nipako bhikkhu paññāya samavekkhiya evaṃ vihārī ātāpī santavutti anuddhato cetosamathamanuyutto khayaṃ dukkhassa pāpuṇeti. Ayampi attho vutto bhagavatā iti me sutanti. Dasamaṃ. Vaggo paṭhamo. Tassuddānaṃ dveme bhikkhu tapanīyā tapanīyā paratthehi ātāpī na 1- kuhanā ca somanassena te dasāti. -------- Itivuttake dukanipātassa dutiyavaggo [216] 1 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ tathāgataṃ bhikkhave arahantaṃ sammāsambuddhaṃ dve vitakkā bahulaṃ samudācaranti khemo ca vitakko viveko 2- ca . abyāpajjhārāmo bhikkhave tathāgato abyāpajjharato tamenaṃ bhikkhave tathāgataṃ abyāpajjhārāmaṃ abyāpajjharataṃ eseva vitakko bahulaṃ samudācarati imāyāhaṃ iriyāya na kiñci byābādhemi tasaṃ vā thāvaraṃ vāti. {216.1} Pavivekārāmo bhikkhave tathāgato pavivekarato tamenaṃ bhikkhave tathāgataṃ pavivekārāmaṃ pavivekarataṃ eseva vitakko bahulaṃ samudācarati yaṃ akusalaṃ taṃ pahīnanti . tasmā tiha bhikkhave tumhepi @Footnote: 1 Ma. na kuhanā dve . 2 Yu. pariveko.

--------------------------------------------------------------------------------------------- page254.

Abyāpajjhārāmā viharatha abyāpajjharatā tesaṃ vo bhikkhave tumhākaṃ abyāpajjhārāmānaṃ viharataṃ abyāpajjharatānaṃ eseva vitakko bahulaṃ samudācarissati imāya mayaṃ iriyāya na kiñci byābādhema tasaṃ vā thāvaraṃ vāti. {216.2} Pavivekārāmā bhikkhave viharatha pavivekaratā tesaṃ vo bhikkhave tumhākaṃ pavivekārāmānaṃ viharataṃ pavivekaratānaṃ eseva vitakko bahulaṃ samudācarissati kiṃ akusalaṃ kiṃ appahīnaṃ kiṃ pajahāmāti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati tathāgataṃ buddhaṃ asayhasāhinaṃ dve vitakkā samudācaranti naṃ khemo vitakko paṭhamo udīrito tato viveko dutiyo pakāsito. Tamonudaṃ pāragataṃ mahesiṃ taṃ pattipattaṃ vasimaṃ anāsavaṃ visantaraṃ taṇhakkhaye vimuttaṃ taṃ ve muniṃ antimadehadhāriṃ mārajahaṃ brūmi jarāya pāraguṃ. Sale yathā pabbatamuddhaniṭṭhito yathāpi passe janataṃ samantato tathūpamaṃ dhammamayaṃ sumedho

--------------------------------------------------------------------------------------------- page255.

Pāsādamāruyaha samantacakkhu sokāvatiṇṇaṃ janatammapetasoko 1- avekkhati jātijarābhibhūtanti. Ayampi attho vutto bhagavatā iti me sutanti. Paṭhamaṃ. [217] 2 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ tathāgatassa bhikkhave arahato sammāsambuddhassa dve dhammadesanā pariyāyena bhavanti katamā dve pāpaṃ pāpakato passathāti ayaṃ paṭhamā dhammadesanā pāpaṃ pāpakato disvā tattha nibbindatha virajjatha vimuccathāti ayampi 2- dutiyā dhammadesanā tathāgatassa bhikkhave arahato sammāsambuddhassa imā dve dhammadesanā pariyāyena bhavanti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati tathāgatassa buddhassa sabbabhūtānukampino pariyāyavacanaṃ passa dve ca dhammā pakāsitā pāpakaṃ passatha chekā 3- tattha pāpaṃ 4- virajjatha tato virattacittāse dukkhassantaṃ karissathāti. Ayampi attho vutto bhagavatā iti me sutanti. Dutiyaṃ. [218] 3 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ avijjā bhikkhave pubbaṅgamā akusalānaṃ dhammānaṃ samāpattiyā anvadeva ahirikaṃ anottappaṃ vijjā ca kho bhikkhave pubbaṅgamā kusalānaṃ @Footnote: 1 Ma. janatamapetasoko. Yu. janataṃ apetasoko 2 Ma. Yu. pisaddo natthi. @3 Ma. cetaṃ. Yu. cekaṃ . 4 Ma. Yu. cāpi.

--------------------------------------------------------------------------------------------- page256.

Dhammānaṃ samāpattiyā anvadeva hirottappanti . etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati yā kācimā duggatiyo asmiṃ loke paramhi ca avijjāmūlakā 1- sabbā icchālobhasamussayā yato ca hoti pāpiccho ahiriko 2- anādaro tato pāpaṃ pasavati apāyaṃ tena gacchati. Tasmā chandañca lobhañca avijjañca virājayaṃ vijjaṃ uppādayaṃ bhikkhu sabbā duggatiyo jaheti. Ayampi attho vutto bhagavatā iti me sutanti. Tatiyaṃ. [219] 4 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ te bhikkhave sattā suparihīnā ye ariyāya paññāya parihīnā te diṭṭhe ceva 3- dhamme dukkhaṃ viharanti savighātaṃ saupāyāsaṃ sapariḷāhaṃ kāyassa bhedā parammaraṇā duggati pāṭikaṅkhā . te bhikkhave sattā aparihīnā ye ariyāya paññāya aparihīnā te diṭṭhe ceva dhamme sukhaṃ viharanti avighātaṃ anupāyāsaṃ apariḷāhaṃ kāyassa bhedā parammaraṇā sugati pāṭikaṅkhāti . etamatthaṃ bhagavā avoca . Tatthetaṃ iti vuccati paññāya parihānena passa lokaṃ sadevakaṃ niviṭṭhaṃ nāmarūpasmiṃ idaṃ saccanti maññati. Paññā hi seṭṭhā lokasmiṃ yāyaṃ nibbedhagāminī @Footnote: 1 Ma. avijjāmūlikā . 2 Ma. Yu. ahirīko . 3 Ma. diṭṭheva.

--------------------------------------------------------------------------------------------- page257.

1- ca sammā pajānāti jātibhavaparikkhayaṃ tesaṃ devā manussā ca sambuddhānaṃ satīmataṃ pihayanti hāsapaññānaṃ 2- sarīrantimadhārinanti. Ayampi attho vutto bhagavatā iti me sutanti. Catutthaṃ. [220] 5 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ dveme bhikkhave sukkā dhammā lokaṃ pālenti katame dve hiri 3- ca ottappaṃ ca . ime ce bhikkhave dve sukkā dhammā lokaṃ na pāleyyuṃ nayidha paññāyetha mātāti vā mātucchāti vā mātulānīti vā ācariyabhiriyāti vā garūnaṃ dārāti vā sambhedaṃ loko agamissa yathā ajeḷakā kukkuṭasūkarā soṇasiṅgālā. {220.1} Yasmā ca kho bhikkhave ime dve sukkā dhammā lokaṃ pālenti tasmā paññāyetha 4- mātāti vā mātucchāti vā mātulānīti vā ācariyabhiriyāti vā garūnaṃ dārāti vāti . Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati yesaṃ ce hiriottappaṃ sabbadā ca na vijjati vokkantā sukkamūlā te jātimaraṇagāmino. Yesañca hiriottappaṃ sadā sammā upaṭṭhitā virūḷhabrahmacariyā te santo khīṇapunabbhavāti. Ayampi attho vutto bhagavatā iti me sutanti. Pañcamaṃ. [221] 6 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ atthi @Footnote: 1 Po. sā ca yasmā. Ma. yāya sammā. Yu. yā . 2 Yu. sapaññānaṃ. @3 Ma. hirī . 4 Ma. Yu. paññāyati.

--------------------------------------------------------------------------------------------- page258.

Bhikkhave ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ no cetaṃ bhikkhave abhavissa ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ nayidha jātassa bhūtassa katassa saṅkhatassa nissaraṇaṃ paññāyetha . yasmā ca kho bhikkhave atthi ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ tasmā jātassa bhūtassa katassa saṅkhatassa nissaraṇaṃ paññāyethāti 1- . etamatthaṃ bhagavā avoca . tatthetaṃ iti vuccati jātaṃ bhūtaṃ samuppannaṃ kataṃ saṅkhatamaddhuvaṃ jarāmaraṇasaṅkhataṃ roganiddhaṃ pabhaṅguṇaṃ 2- āhāranettippabhavaṃ nālaṃ tadabhinandituṃ tassa nissaraṇaṃ santaṃ atakkāvacaraṃ dhuvaṃ ajātaṃ asamuppannaṃ asokaṃ virajaṃ padaṃ nirodho dukkhadhammānaṃ saṅkhārūpasamo sukhoti. Ayampi attho vutto bhagavatā iti me sutanti. Chaṭṭhaṃ. [222] 7 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ dvemā bhikkhave nibbānadhātuyo katamā dve saupādisesā ca nibbānadhātu anupādisesā ca nibbānadhātu. {222.1} Katamā ca bhikkhave saupādisesā nibbānadhātu idha bhikkhave bhikkhu arahaṃ hoti khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto tassa tiṭṭhanteva pañcindriyāni yesaṃ avighātattā 3- manāpāmanāpaṃ paccanubhoti sukhadukkhaṃ @Footnote: 1 Ma. paññāyatīti . 2 Ma. pabhaṅguraṃ . 3 Po. adhigatattā.

--------------------------------------------------------------------------------------------- page259.

Paṭisaṃvedayati 1- tassa yo rāgakkhayo dosakkhayo mohakkhayo ayaṃ vuccati bhikkhave saupādisesā nibbānadhātu. {222.2} Katamā ca bhikkhave anupādisesā nibbānadhātu idha bhikkhave bhikkhu arahaṃ hoti khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto tassa idheva bhikkhave sabbavedayitāni anabhinanditāni sītibhavissanti ayaṃ vuccati bhikkhave anupādisesā nibbānadhātu . imā kho bhikkhave dve nibbānadhātuyoti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati dve imā cakkhumatā pakāsitā nibbānadhātū anissitena tādinā ekā hi dhātu idha diṭṭhadhammikā saupādisesā bhavanettisaṅkhayā anupādisesā pana samparāyikā yamhi nirujjhanti bhavāni sabbaso. Ye etadaññāya padaṃ asaṅkhataṃ vimuttacittā bhavanettisaṅkhayā te dhammasārādhigamakkhaye 2- ratā pahaṃsu te sabbabhavāni tādinoti. Ayampi attho vutto bhagavatā iti me sutanti. Sattamaṃ. [223] 8 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ paṭisallānārāmā @Footnote: 1 Po. Yu. paṭisaṃvediyati . 2 Ma. Yu. dhammasārādhigamā khaye.

--------------------------------------------------------------------------------------------- page260.

Sallānārāmā bhikkhave viharatha paṭisallānaratā ajjhattaṃ cetosamathamanuyuttā anirākatajjhānā vipassanāya samannāgatā brūhetā suññāgārānaṃ . paṭisallānārāmānaṃ bhikkhave viharataṃ paṭisallānaratānaṃ ajjhattaṃ cetosamathamanuyuttānaṃ anirākatajjhānānaṃ vipassanāya samannāgatānaṃ brūhetānaṃ suññāgārānaṃ dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā sati vā upādisese anāgāmitāti . etamatthaṃ bhagavā avoca . tatthetaṃ iti vuccati ye santacittā nipakā satimanto ca jhāyino sammā dhammaṃ vipassanti kāmesu anapekkhino appamādaratā santā pamāde bhayadassino abhabbā parihānāya nibbānasseva santiketi. Ayampi attho vutto bhagavatā iti me sutanti. Aṭṭhamaṃ. [224] 9 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ sikkhānisaṃsā bhikkhave viharatha paññuttarā vimuttisārā satādhipateyyā . Sikkhānisaṃsānaṃ bhikkhave viharataṃ paññuttarānaṃ vimuttisārānaṃ satādhipateyyānaṃ dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā sati vā upādisese anāgāmitāti . etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati paripuṇṇasekkhaṃ 1- apahānadhammaṃ @Footnote: 1 Po. aparipuṇṇasekkhaṃ aparihānadhammaṃ. Ma. .. sikkhaṃ. Yu. .. sekhaṃ.

--------------------------------------------------------------------------------------------- page261.

Paññuttaraṃ jātikhayantadassiṃ taṃ ve muniṃ antimadehadhāriṃ mārañjahaṃ 1- brūmi jarāya pāraguṃ. Tasmā sadā jhānaratā samāhitā ātāpino jātikhayantadassino māraṃ sasenaṃ abhibhuyya bhikkhavo bhavatha jātimaraṇassa pāragāti. Ayampi attho vutto bhagavatā iti me sutanti. Navamaṃ. [225] 10 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ jāgaro cassa bhikkhave bhikkhu vihareyya sato sampajāno samāhito pamudito vippasanno ca tattha kālavipassī ca kusalesu dhammesu . Jāgarassa bhikkhave bhikkhuno viharato satimato 2- sampajānassa samāhitassa pamuditassa vippasannassa tattha kālavipassino kusalesu dhammesu dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā sati vā upādisese anāgāmitāti . etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati jāgarantā suṇāthetaṃ ye suttā te pabujjhatha suttā jāgaritaṃ seyyo natthi jāgarato bhayaṃ. Yo jāgaro ca satimā sampajāno samāhito mudito vippasanno ca @Footnote: 1 Yu. mānañjahaṃ . 2 Ma. Yu. satassa.

--------------------------------------------------------------------------------------------- page262.

Kālena so sammā dhammaṃ parivīmaṃsamāno ekodibhūto vihane tamaṃ so. Tasmā have jāgariyaṃ bhajetha ātāpī bhikkhu nipako jhānalābhī saṃyojanaṃ jātijarāya chetvā idheva sambodhimanuttaraṃ phuseti. Ayampi attho vutto bhagavatā iti me sutanti. Dasamaṃ. [226] 11 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ dveme bhikkhave āpāyikā nerayikā idampahāya 1- katame dve yo [2]- abrahmacārī brahmacārīpaṭiñño yo ca paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carantaṃ amūlakena abrahmacariyena anuddhaṃseti . ime kho bhikkhave dve āpāyikā nerayikā idampahāyāti . etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati abhūtavādī nirayaṃ upeti yo cāpi 3- katvā na karomiccāha ubhopi te pecca samā bhavanti nihīnakammā manujā parattha. Kāsāvakaṇṭhā bahavo pāpadhammā asaññatā pāpā pāpehi kammehi nirayaṃ te upapajjare seyyo ayoguḷo bhutto tatto aggisikhūpamo @Footnote: 1 Ma. Yu. idamappahāya . 2 Ma. ca . 3 Ma. Yu. vāpi. yo vāpi katvā na karomīti @cāhāti udāne āgataṃ.

--------------------------------------------------------------------------------------------- page263.

Yañce bhuñjeyya dussīlo raṭṭhapiṇḍaṃ asaññatoti. Ayampi attho vutto bhagavatā iti me sutanti. Ekādasamaṃ. [227] 12 Vuttaṃ hetaṃ bhagavā vuttamarahatāti me sutaṃ dvīhi bhikkhave diṭṭhigatehi pariyuṭṭhitā devamanussā oliyanti eke atidhāvanti eke cakkhumanto ca passanti. {227.1} Kathañca bhikkhave oliyanti eke bhavārāmā bhikkhave devamanussā bhavaratā bhavasammuditā tesaṃ bhavanirodhāya dhamme desiyamāne cittaṃ na pakkhandati na sampasīdati na santiṭṭhati nādhimuccati evaṃ [1]- bhikkhave oliyanti eke. {227.2} Kathañca bhikkhave atidhāvanti eke bhaveneva kho paneke aṭṭiyamānā harāyamānā jigucchamānā vibhavaṃ abhinandanti yato kira bho ayaṃ attā 2- kāyassa bhedā parammaraṇā ucchijjati vinassati na hoti parammaraṇā etaṃ santaṃ etaṃ paṇītaṃ etaṃ yāthāvanti evaṃ kho bhikkhave atidhāvanti eke. {227.3} Kathañca bhikkhave cakkhumanto passanti idha bhikkhu bhūtaṃ bhūtato passati bhūtaṃ bhūtato disvā bhūtassa nibbidāya virāgāya nirodhāya paṭipanno hoti evaṃ kho bhikkhave cakkhumanto ca passantīti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati yo 3- bhūtaṃ bhūtato disvā bhūtassa ca atikkamaṃ yathābhūtaṃ 4- vimuccanti bhavataṇhāparikkhayā sace bhūtaṃ pariñño so vītataṇho bhavābhave @Footnote: 1 Ma. Yu. kho . 2 Yu. attho . 3 Ma. Yu. ye . 4 Ma. Yu. yathābhūte.

--------------------------------------------------------------------------------------------- page264.

Bhūtassa vibhavā bhikkhū nāgacchanti punabbhavanti. Ayampi attho vutto bhagavatā iti me sutanti. Dvādasamaṃ. Vaggo dutiyo. Tassuddānaṃ dve indriyā dve tapanīyā sīlena apare duve anottappī 1- kuhanā dve ca saṃvejanīyena te dasa vitakkā desanā vijjā paññā dhammena pañcamaṃ ajātaṃ dhātu sallānaṃ sikkhā jāgariyena ca apāya diṭṭhiyāyeva 2- bāvīsati pakāsitāti. Dukanipāto niṭṭhito. ---------- Itivuttake tikanipātassa paṭhamavaggo [228] 1 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ tīṇīmāni bhikkhave akusalamūlāni katamāni tīṇi lobho akusalamūlaṃ doso akusalamūlaṃ moho akusalamūlaṃ . imāni kho bhikkhave tīṇi akusalamūlānīti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati lobho doso ca moho ca purisaṃ pāpacetasaṃ hiṃsanti attasambhūtā tacasāraṃva samphalanti. Ayampi attho vutto bhagavatā iti me sutanti. Paṭhamaṃ. @Footnote: 1 Ma. anottāpī . 2 Ma. Yu. diṭṭhiyā ceva.

--------------------------------------------------------------------------------------------- page265.

[229] 2 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ tisso imā bhikkhave dhātuyo katamā tisso rūpadhātu arūpadhātu nirodhadhātu. Imā kho bhikkhave tisso dhātuyoti . etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati rūpadhātupariññāya 1- arūpesu asaṇṭhitā nirodhe ye vimuccanti te janā maccuhāyino. Kāyena amataṃ dhātuṃ phussayitvā 2- nirūpadhiṃ upadhippaṭinissaggaṃ sacchikatvā anāsavo deseti sammāsambuddho asokaṃ virajaṃ padanti. Ayampi attho vutto bhagavatā iti me sutanti. Dutiyaṃ. [230] 3 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ tisso imā bhikkhave vedanā katamā tisso sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā . imā kho bhikkhave tisso vedanāti. Etamatthaṃ bhagavā avoca. Tattethaṃ iti vuccati samāhito sampajāno sato buddhassa sāvako vedanā ca pajānāti vedanānañca sambhavaṃ yattha cetā nirujjhanti maggañca khayagāminaṃ vedanānaṃ khayā bhikkhu nicchāto parinibbutoti. Ayampi attho vutto bhagavatā iti me sutanti. Tatiyaṃ. [231] 4 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ tisso @Footnote: 1 Ma. rūpadhātuṃ . 2 Ma. phusayitvā. Yu. phassayitvā.

--------------------------------------------------------------------------------------------- page266.

Imā bhikkhave vedanā katamā tisso sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā . sukhā bhikkhave vedanā dukkhato daṭṭhabbā dukkhā vedanā sallato daṭṭhabbā adukkhamasukhā vedanā aniccato daṭṭhabbā . yato ca 1- kho bhikkhave bhikkhuno sukhā vedanā dukkhato diṭṭhā hoti dukkhā vedanā sallato diṭṭhā hoti adukkhamasukhā vedanā aniccato diṭṭhā hoti ayaṃ vuccati bhikkhave bhikkhu ariyo sammaddaso acchecchi 2- taṇhaṃ vivattayi saṃyojanaṃ sammāmānābhisamayā 3- antamakāsi dukkhassāti . etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati yo sukhaṃ dukkhato addakkhi 4- dukkhamaddakkhi sallato adukkhamasukhaṃ santaṃ addakkhi naṃ aniccato sa ve sammaddaso bhikkhu yato tattha vimuccati abhiññāvosito santo sa ve yogātigo munīti. Ayampi attho vutto bhagavatā iti me sutanti. Catutthaṃ. [232] 5 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ tisso imā bhikkhave esanā katamā tisso kāmesanā bhavesanā brahmacariyesanā . imā kho bhikkhave tisso esanāti . etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati samāhito sampajāno sato buddhassa sāvako @Footnote: 1 Ma. Yu. casaddo natthi . 2 Yu. acchejji . 3 Po. sammaddaso mānā -. @4 Ma. adda.

--------------------------------------------------------------------------------------------- page267.

Esanā ca pajānāti esanānañca sambhavaṃ yattha cetā nirujjhanti maggañca khayagāminaṃ esanānaṃ khayā bhikkhu nicchāto parinibbutoti. Ayampi attho vutto bhagavatā iti me sutanti. Pañcamaṃ. [233] 6 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ tisso imā bhikkhave esanā katamā tisso kāmesanā bhavesanā brahmacariyesanā . imā kho bhikkhave tisso esanāti . etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati kāmesanā bhavesanā brahmacariyesanā saha iti saccaparāmāso diṭṭhiṭṭhānā samussayā sabbarāgavirattassa taṇhakkhayavimuttino esanāpaṭinissaṭṭhā diṭṭhiṭṭhānā samūhatā esanānaṃ khayā bhikkhu nirāso akathaṅkathīti. Ayampi attho vutto bhagavatā iti me sutanti. Chaṭṭhaṃ. [234] 7 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ tayome bhikkhave āsavā katame tayo kāmāsavo bhavāsavo avijjāsavo . Ime kho bhikkhave tayo āsavāti . etamatthaṃ bhagavā avoca . Tatthetaṃ iti vuccati samāhito sampajāno sato buddhassa sāvako āsave ca pajānāti āsavānañca sambhavaṃ

--------------------------------------------------------------------------------------------- page268.

Yattha cetā nirujjhanti maggañca khayagāminaṃ āsavānaṃ khayā bhikkhu nicchāto parinibbutoti. Ayampi attho vutto bhagavatā iti me sutanti. Sattamaṃ. [235] 8 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ tayome bhikkhave āsavā katame tayo kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave tayo āsavāti . etamatthaṃ bhagavā avoca . tatthetaṃ iti vuccati yassa kāmāsavo khīṇo avijjā ca virājitā bhavāsavo parikkhīṇo vippamutto nirūpadhi dhāreti antimaṃ dehaṃ jetvā māraṃ savāhananti. Ayampi attho vutto bhagavatā iti me sutanti. Aṭṭhamaṃ. [236] 9 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ tisso imā bhikkhave taṇhā katamā tisso kāmataṇhā bhavataṇhā vibhavataṇhā . Imā kho bhikkhave tisso taṇhāti . Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati taṇhāyogena saṃyuttā rattacittā bhavābhave te yogayuttā mārassa ayogakkhemino janā sattā gacchanti saṃsāraṃ jātimaraṇagāmino ye ca taṇhaṃ pahantvāna vītataṇhā bhavābhave te 1- ve pāragatā loke ye pattā āsavakkhayanti. @Footnote: 1 Yu. te ca pāraṅgatā.

--------------------------------------------------------------------------------------------- page269.

Ayampi attho vutto bhagavatā iti me sutanti. Navamaṃ. [237] 10 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ tīhi bhikkhave dhammehi samannāgato bhikkhu atikkamma māradheyyaṃ ādiccova virocati katamehi tīhi idha bhikkhave bhikkhu asekkhena sīlakkhandhena samannāgato hoti asekkhena samādhikkhandhena samannāgato hoti asekkhena paññākkhandhena samannāgato hoti . imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu atikkamma māradheyyaṃ ādiccova virocatīti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati sīlasamādhipaññā 1- ca yassa ete subhāvitā atikkamma māradheyyaṃ ādiccova virocatīti. Ayampi attho vutto bhagavatā iti me sutanti. Dasamaṃ. Vaggo paṭhamo. Tassuddānaṃ mūladhātu atha vedanā duve esanā ca duve āsavā duve taṇhāto [2]- atha māradheyyato vaggamāhu paṭhamanti muttamanti. ------------- @Footnote: 1 Ma. Yu. sīlaṃ samādhi paññā ca . 2 Po. Ma. Yu. ca.

--------------------------------------------------------------------------------------------- page270.

Itivuttake tikanipātassa dutiyavaggo [238] 1 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ tīṇīmāni bhikkhave puññakiriyāvatthūni katamāni tīṇi dānamayaṃ puññakiriyāvatthu sīlamayaṃ puññakiriyāvatthu bhāvanāmayaṃ puññakiriyāvatthu . imāni kho bhikkhave tīṇi puññakiriyāvatthūnīti . etamatthaṃ bhagavā avoca . Tatthetaṃ iti vuccati puññameva so sikkheyya āyataggaṃ sukhindriyaṃ 1- dānañca samacariyañca mettacittañca bhāvaye ete dhamme bhāvayitvā tayo sukhasamuddaye abyāpajjhaṃ sukhaṃ lokaṃ paṇḍito upapajjatīti. Ayampi attho vutto bhagavatā iti me sutanti. Paṭhamaṃ. [239] 2 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ tīṇīmāni bhikkhave cakkhūni katamāni tīṇi maṃsacakkhu dibbacakkhu paññācakkhu . Imāni kho bhikkhave tīṇi cakkhūnīti . etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati maṃsacakkhu 2- dibbacakkhu paññācakkhu anuttaraṃ etāni tīṇi cakkhūni akkhāsi purisuttamo maṃsacakkhussa uppādo maggo dibbassa cakkhuno yato ñāṇaṃ udapādi paññācakkhu anuttaraṃ @Footnote: 1 Ma. sukhuddariyaṃ . 2 Po. maṃsacakkhuṃ dibbacakkhuṃ paññācakkhuṃ.

--------------------------------------------------------------------------------------------- page271.

Yassa cakkhussa paṭilābhā sabbadukkhā vimuccatīti. Ayampi attho vutto bhagavatā iti me sutanti. Dutiyaṃ. [240] 3 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ tīṇīmāni bhikkhave indriyāni katamāni tīṇi anaññātaññassāmītindriyaṃ 1- aññindriyaṃ aññātāvindriyaṃ . imāni kho bhikkhave tīṇi indriyānīti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati sekkhassa sikkhamānassa ujumaggānusārino khayasmiṃ paṭhamaṃ ñāṇaṃ tato aññā anantarā tato aññā vimuttassa ñāṇaṃ ve hoti tādino akuppā me vimuttīti bhavasaṃyojanakkhayā sace 2- indriyasampanno santo santipade rato dhāreti antimaṃ dehaṃ jetvā māraṃ savāhananti. Ayampi attho vutto bhagavatā iti me sutanti. Tatiyaṃ. [241] 4 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ tayome bhikkhave addhā katame tayo atīto addhā anāgato addhā paccuppanno addhā ime kho bhikkhave tayo addhāti . etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati akkheyyasaññino sattā akkheyyasmiṃ patiṭṭhitā akkheyyaṃ apariññāya yogamāyanti maccuno @Footnote: 1 Ma. Yu. anaññātaññassāmītindriyaṃ . 2 Ma. Yu. sa se.

--------------------------------------------------------------------------------------------- page272.

Akkheyyaṃ ca pariññāya akkhātāraṃ na maññati phuṭṭho vimokkho manasā santipadamanuttaraṃ sa ve akkheyyasampanno santo santipade rato saṅkhāya sevī dhammaṭṭho saṅkhyaṃ 1- nopeti vedagūti. Ayampi attho vutto bhagavatā iti me sutanti. Catutthaṃ. [242] 5 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ tīṇīmāni bhikkhave duccaritāni katamāni tīṇi kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ . imāni kho bhikkhave tīṇi duccaritānīti . etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati kāyaduccaritaṃ katvā vacīduccaritāni ca manoduccaritaṃ katvā yañcaññaṃ dosasañhitaṃ akatvā kusalaṃ kammaṃ katvānākusalaṃ bahuṃ kāyassa bhedā duppañño nirayaṃ so upapajjatīti. Ayampi attho vutto bhagavatā iti me sutanti. Pañcamaṃ. [243] 6 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ tīṇīmāni bhikkhave sucaritāni katamāni tīṇi kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ . Imāni kho bhikkhave tīṇi sucaritānīti . etamatthaṃ bhagavā avoca . Tatthetaṃ iti vuccati kāyaduccaritaṃ hitvā vacīduccaritāni ca manoduccaritaṃ hitvā yañcaññaṃ dosasañhitaṃ @Footnote: 1 Po. saṅkhaṃ na upeti vedagū.

--------------------------------------------------------------------------------------------- page273.

Akatvākusalaṃ 1- kammaṃ katvāna kusalaṃ bahuṃ kāyassa bhedā sappañño saggaṃ so upapajjatīti. Ayampi attho vutto bhagavatā iti me sutanti. Chaṭṭhaṃ. [244] 7 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ tīṇimāni bhikkhave soceyyāni katamāni tīṇi kāyasoceyyaṃ vacīsoceyyaṃ manosoceyyaṃ . imāni kho bhikkhave tīṇi soceyyānīti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati kāyasuciṃ vācāsuciṃ 2- cetosucimanāsavaṃ suciṃ soceyyasampannaṃ āhu sabbapahāyinanti. Ayampi attho vutto bhagavatā iti me sutanti. Sattamaṃ. [245] 8 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ tīṇimāni bhikkhave moneyyāni katamāni tīṇi kāyamoneyyaṃ vacīmoneyyaṃ manomoneyyaṃ . imāni kho bhikkhave tīṇi moneyyānīti . etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati kāyamuniṃ vācāmuniṃ 3- manomunimanāsavaṃ muniṃ moneyyasampannaṃ āhu ninhātapāpakanti 4-. Ayampi attho vutto bhagavatā iti me sutanti. Aṭṭhamaṃ. [246] 9 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ yassa kassaci bhikkhave rāgo appahīno doso appahīno moho appahīno ayaṃ vuccati bhikkhave bandho 5- mārassa paṭimukkassa @Footnote: 1 Po. akatvā akusalaṃ . 2 Ma. vacīsuciṃ . 3 Ma. vacīmuniṃ . 4 Po. niddhotapāpakaṃ. @5 Ma. baddho.

--------------------------------------------------------------------------------------------- page274.

Mārapāso yathākāmakaraṇīyo ca 1- pāpimato . yassa kassaci bhikkhave rāgo pahīno doso pahīno moho pahīno ayaṃ vuccati bhikkhave abandho mārassa omukkassa mārapāso na yathākāmakaraṇīyo ca pāpimatoti . Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati yassa rāgo ca doso ca avijjā ca virājitā taṃ bhāvitattaññataraṃ brahmabhūtaṃ tathāgataṃ buddhaṃ verabhayātītaṃ āhu sabbapahāyinanti. Ayampi attho vutto bhagavatā iti me sutanti. Navamaṃ. [247] 1 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā rāgo appahīno doso appahīno moho appahīno ayaṃ vuccati bhikkhave na atari samuddaṃ saūmiṃ savīciṃ sāvaṭṭaṃ sagahaṃ sarakkhasaṃ . yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā rāgo pahīno doso pahīno moho pahīno ayaṃ vuccati bhikkhave atari samuddaṃ saūmiṃ savīciṃ sāvaṭṭaṃ sagahaṃ sarakkhasaṃ tiṇṇo pāragato 2- thale tiṭṭhati brāhmaṇoti . Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati yassa rāgo ca doso ca avijjā ca virājitā somaṃ samuddaṃ sagahaṃ sarakkhasaṃ saūmibhayaṃ duttaraṃ accatāri saṅgātigo maccujaho nirūpadhi @Footnote: 1 Ma. casaddo natthi . 2 Ma. Yu. pāraṅgato.

--------------------------------------------------------------------------------------------- page275.

Pahāsi dukkhaṃ apunabbhavāya atthaṅgato so na samānameti. Amohayi maccurājanti brūmīti. Ayampi attho vutto bhagavatā iti me sutanti. Dasamaṃ. Vaggo dutiyo. Tassuddānaṃ puññaṃ cakkhu athindriyā 1- addhā 2- caritaṃ duve suci mune 3- atha rāga duve puna vaggamāhu dutiyamuttamanti. ----------- Itivuttake tikanipātassa tatiyavaggo [248] 1 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ diṭṭhā mayā bhikkhave sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. {248.1} Taṃ kho panāhaṃ bhikkhave nāññassa samaṇassa vā brāhmaṇassa vā sutvā vadāmi diṭṭhā mayā bhikkhave sattā kāyaduccaritena samannāgatā vacīduccaritena @Footnote: 1 Po. Ma. atha indriyāni ca. Yu. atha indriyā . 2 Ma. addhā ca caritaṃ duve @soci . 3 Po. munī.

--------------------------------------------------------------------------------------------- page276.

Samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. {248.2} Api ca bhikkhave yadeva sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tadevāhaṃ vadāmi diṭṭhā mayā bhikkhave sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannāti . Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati micchāmanaṃ paṇidhāya micchāvācaṃ 1- abhāsiya micchākammāni katvāna kāyena idha puggalo appassuto apuññakaro appasmiṃ idha jīvite kāyassa bhedā duppañño nirayaṃ so upapajjatīti. Ayampi attho vutto bhagavatā iti me sutanti. Paṭhamaṃ. [249] 2 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ diṭṭhā mayā bhikkhave sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā. {249.1} Taṃ kho panāhaṃ bhikkhave nāññassa samaṇassa vā brāhmaṇassa vā sutvā vadāmi diṭṭhā @Footnote: 1 Ma. micchāvācañca bhāsiya.

--------------------------------------------------------------------------------------------- page277.

Mayā bhikkhave sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā. {249.2} Api ca [1]- yadeva bhikkhave sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tadevāhaṃ vadāmi diṭṭhā mayā bhikkhave sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti . Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati sammāmanaṃ paṇidhāya sammāvācaṃ abhāsiya sammākammāni katvāna kāyena idha puggalo bahussuto puññakaro appasmiṃ idha jīvite kāyassa bhedā sappañño saggaṃ so upapajjatīti. Ayampi attho vutto bhagavatā iti me sutanti. Dutiyaṃ. [250] 3 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ tisso imā bhikkhave nissaraṇiyā dhātuyo katamā tisso kāmānametaṃ nissaraṇaṃ yadidaṃ nekkhammaṃ rūpānametaṃ nissaraṇaṃ yadidaṃ āruppaṃ yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ paṭiccasamuppannaṃ nirodho tassa nissaraṇaṃ . imā kho bhikkhave tisso nissaraṇiyā dhātuyoti . @Footnote: 1 Ma. Yu. bhikkhave.

--------------------------------------------------------------------------------------------- page278.

Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati kāmanissaraṇaṃ ñatvā rūpānañca atikkamma 1- sabbasaṅkhārasamathaṃ phusaṃ 2- ātāpi sabbadā sa ve sammaddaso bhikkhu yato tattha vimuccati abhiññāvosito santo sa ve yogātigo munīti. Ayampi attho vutto bhagavatā iti me sutanti. Tatiyaṃ. [251] 4 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ rūpehi bhikkhave arūpā santatarā arūpehi nirodho santataroti . Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati ye ca rūpūpagā sattā ye ca arūpaṭṭhāyino nirodhaṃ appajānantā āgantāro punabbhavaṃ. Ye ca rūpe pariññāya arūpesu asaṇṭhitā nirodhe ye vimuccanti te janā maccuhāyino. Kāyena amataṃ dhātuṃ phussayitvā nirūpadhi 3- upadhippaṭinissaggaṃ sacchikatvā anāsavo deseti sammāsambuddho asokaṃ virajaṃ padanti. Ayampi attho vutto bhagavatā iti me sutanti. Catutthaṃ. [252] 5 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ tayome bhikkhave puttā santo saṃvijjamānā lokasmiṃ katame tayo atijāto anujāto avajātoti. @Footnote: 1 Ma. Yu. atikkamaṃ. 2 Po. passa. 3 Ma. Yu. nirūpadhiṃ.

--------------------------------------------------------------------------------------------- page279.

1 Kathañca bhikkhave putto atijāto hoti idha bhikkhave puttassa mātāpitaro honti na buddhaṃ saraṇaṃ gatā na dhammaṃ saraṇaṃ gatā na saṅghaṃ saraṇaṃ gatā pāṇātipātā appaṭiviratā adinnādānā appaṭiviratā kāmesu micchācārā appaṭiviratā musāvādā appaṭiviratā surāmerayamajjapamādaṭṭhānā appaṭiviratā dussīlā pāpadhammā . putto ca nesaṃ hoti buddhaṃ saraṇaṃ gato dhammaṃ saraṇaṃ gato saṅghaṃ saraṇaṃ gato pāṇātipātā paṭivirato [1]- adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato surāmerayamajjapamādaṭṭhānā paṭivirato sīlavā kalyāṇadhammo evaṃ kho bhikkhave putto atijāto hoti. 2 Kathañca bhikkhave putto anujāto hoti idha bhikkhave puttassa mātāpitaro honti buddhaṃ saraṇaṃ gatā dhammaṃ saraṇaṃ gatā saṅghaṃ saraṇaṃ gatā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā sīlavanto kalyāṇadhammā . Putto 2- ca nesaṃ hoti buddhaṃ saraṇaṃ gato dhammaṃ saraṇaṃ gato saṅghaṃ saraṇaṃ gato pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato surāmeraya- majjapamādaṭṭhānā paṭivirato sīlavā kalyāṇadhammo evaṃ kho bhikkhave putto anujāto hoti. @Footnote: 1 Po. hoti. 2 Ma. Yu. puttopi nesaṃ ....

--------------------------------------------------------------------------------------------- page280.

3 Kathañca bhikkhave putto avajāto hoti idha bhikkhave puttassa mātāpitaro honti buddhaṃ saraṇaṃ gatā dhammaṃ saraṇaṃ gatā saṅghaṃ saraṇaṃ gatā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā surāmeraya- majjapamādaṭṭhānā paṭiviratā sīlavanto kalyāṇadhammā . Putto ca nesaṃ hoti na buddhaṃ saraṇaṃ gato na dhammaṃ saraṇaṃ gato na saṅghaṃ saraṇaṃ gato pāṇātipātā appaṭivirato adinnādānā appaṭivirato kāmesu micchācārā appaṭivirato musāvādā appaṭivirato surāmerayamajjapamādaṭṭhānā appaṭivirato dussīlo pāpadhammo evaṃ kho bhikkhave putto avajāto hoti . ime kho bhikkhave tayo puttā santo saṃvijjamānā lokasminti . etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati atijātaṃ anujātaṃ puttamicchanti paṇḍitā avajātaṃ na icchanti yo hoti kulagandhano. Ete kho puttā lokasmiṃ ye ca 1- bhavanti upāsakā saddhāsīlena sampannā vadaññū vītamaccharā cando abbhaghanā mutto parisāsu virocareti. Ayampi attho vutto bhagavatā iti me sutanti. Pañcamaṃ. [253] 6 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ tayome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame tayo @Footnote: 1 Ma. Yu. casaddo natthi.

--------------------------------------------------------------------------------------------- page281.

Avuṭṭhikasamo padesavassī sabbatthābhivassī. 1 Kathañca bhikkhave puggalo avuṭṭhikasamo hoti idha bhikkhave ekacco puggalo sabbesaññeva na dātā hoti samaṇabrāhmaṇa- kapaṇaddhikavanibbakayācakānaṃ annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhaṃ vilepanaṃ seyyāvasathaṃ padīpeyyaṃ evaṃ kho bhikkhave puggalo avuṭṭhikasamo hoti. 2 Kathañca bhikkhave puggalo padesavassī hoti idha bhikkhave ekacco puggalo ekaccānaṃ dātā hoti ekaccānaṃ na dātā [1]- samaṇabrāhmaṇakapaṇaddhikavanibbakayācakānaṃ annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhaṃ vilepanaṃ seyyāvasathaṃ padīpeyyaṃ evaṃ kho bhikkhave puggalo padesavassī hoti. 3 Kathañca bhikkhave puggalo sabbatthābhivassī hoti idha bhikkhave ekacco puggalo sabbesaṃ 2- deti samaṇabrāhmaṇakapaṇaddhika- vanibbakayācakānaṃ annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhaṃ vilepanaṃ seyyāvasathaṃ padīpeyyaṃ evaṃ kho bhikkhave [3]- sabbatthābhivassī hoti . ime kho bhikkhave tayo puggalo santo saṃvijjamānā lokasminti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati na samaṇe na brāhmaṇe na 4- kapaṇaddhike na vanibbake laddhāna saṃvibhājeti 5- annapānañca bhojanaṃ taṃ ve avuṭṭhikasamoti āhu naṃ purisādhamaṃ. @Footnote: 1 Ma. Yu. hoti. 2 sabbesaṃva. 3 Ma. Yu. puggalo. 4 na kapaṇaddhikavanibbake. @5 Po. saṃvibhajati.

--------------------------------------------------------------------------------------------- page282.

Ekaccānaṃ na dadāti ekaccānaṃ pavecchati taṃ ve padesavassīti āhu medhāvino janā. Subhikkhavāco puriso sabbabhūtānukampako āmodamāno pakireti detha dethāti bhāsati yathāpi megho thanayitvā gajjayitvā pavassati thalaṃ ninnañca pūreti abhisandanto ca 1- vārinā evameva idhekacco puggalo hoti tādiso dhammena saṃharitvāna uṭṭhānādhigataṃ dhanaṃ tappeti annapānena sammā patte vanibbaketi. Ayampi attho vutto bhagavatā iti me sutanti. Chaṭṭhaṃ. [254] 7 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ tīṇimāni bhikkhave sukhāni patthayamāno sīlaṃ rakkheyya paṇḍito katamāni tīṇi pasaṃsā me āgacchatūti sīlaṃ rakkheyya paṇḍito bhogā me uppajjantūti sīlaṃ rakkheyya paṇḍito kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmīti sīlaṃ rakkheyya paṇḍito . imāni kho bhikkhave tīṇi sukhāni patthayamāno sīlaṃ rakkheyya paṇḍitoti . etamatthaṃ bhagavā avoca . tatthetaṃ iti vuccati sīlaṃ rakkheyya medhāvī patthayāno tayo sukhe pasaṃsaṃ vittalābhañca pecca sagge pamodanaṃ. @Footnote: 1 Ma. va.

--------------------------------------------------------------------------------------------- page283.

Akarontopi ce pāpaṃ karontamupasevati saṅkiyo hoti pāpasmiṃ avaṇṇo cassa rūhati. Yādisaṃ kurute mittaṃ yādisaṃ 1- cupasevati sa ve tādisako hoti sahavāso hi tādiso. Sevamāno sevamānaṃ samphuṭṭho samphusaṃ paraṃ saro duṭṭho kalāpaṃva alittamupalimpati. Upalepabhayā dhīro neva pāpasakhā siyā. Pūtimacchaṃ kusaggena yo naro upanayhati kusāpi pūti vāyanti evaṃ bālūpasevanā. Taggarañca palāsena yo naro upanayhati pattāpi surabhi vāyanti evaṃ dhīrūpasevanā. Tasmā pattapūṭasseva 2- ñatvā sampākamattano asante nupaseveyya sante seveyya paṇḍito. Asanto nirayaṃ nenti santo pāpenti sugatinti. Ayampi attho vutto bhagavatā iti me sutanti. Sattamaṃ. [255] 8 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ bhindantāyaṃ bhikkhave kāyo viññāṇaṃ virāgadhammaṃ sabbe upadhī aniccā dukkhā vipariṇāmadhammāti . etamatthaṃ bhagavā avoca . Tatthetaṃ iti vuccati kāyañca bhindantaṃ ñatvā viññāṇañca pabhaṅguṇaṃ 3- @Footnote: 1 Po. yādisamūpasevati. Ma. yādisaṃ cūpasevati. 2 Yu. palāsapuṭasseva. @3 Ma. virāgunaṃ. Yu. virāguṇaṃ.

--------------------------------------------------------------------------------------------- page284.

Upadhīsu bhayaṃ disvā jātimaraṇamajjagā sampatvā paramaṃ santiṃ kālaṃ kaṅkhati bhāvitattoti 1-. Ayampi attho vutto bhagavatā iti me sutanti. Aṭṭhamaṃ. [256] 9 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ dhātusova 2- bhikkhave sattā sattehi saddhiṃ saṃsandanti samenti hīnādhimuttikā sattā hīnādhimuttikehi sattehi saddhiṃ saṃsandanti samenti kalyāṇādhimuttikā sattā kalyāṇādhimuttikehi sattehi saddhiṃ saṃsandanti samenti . atītampi bhikkhave addhānaṃ dhātusova sattā sattehi saddhiṃ saṃsandiṃsu samiṃsu hīnādhimuttikā sattā hīnādhimuttikehi sattehi saddhiṃ saṃsandiṃsu samiṃsu kalyāṇādhimuttikā sattā kalyāṇādhimuttikehi sattehi saddhiṃ saṃsandiṃsu samiṃsu. {256.1} Anāgatampi bhikkhave addhānaṃ dhātusova sattā sattehi saddhiṃ saṃsandissanti samessanti hīnādhimuttikā sattā hīnādhimuttikehi sattehi saddhiṃ saṃsandissanti samessanti kalyāṇādhimuttikā sattā kalyāṇādhimuttikehi sattehi saddhiṃ saṃsandissanti samessanti . etarahipi bhikkhave paccuppannaṃ addhānaṃ dhātusova sattā sattehi saddhiṃ saṃsandanti samenti hīnādhimuttikā sattā hīnādhimuttikehi sattehi saddhiṃ saṃsandanti samenti kalyāṇādhimuttikā sattā kalyāṇādhimuttikehi sattehi saddhiṃ saṃsandanti samentīti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati saṃsaggā vanatho jāto asaṃsaggena chijjati @Footnote: 1 Po. bhāvito. 2 Po. Ma. Yu. vasaddo natthi.

--------------------------------------------------------------------------------------------- page285.

Parittaṃ dārumāruyha yathā sīde mahaṇṇave evaṃ kusītamāgamma sādhujīvīpi sīdati. Tasmā taṃ parivajjeyya kusītaṃ hīnavīriyaṃ pavivittehi ariyehi pahitattehi jhāyibhi niccaṃ āraddhaviriyehi paṇḍitehi sahāvaseti. Ayampi attho vutto bhagavatā iti me sutanti. Navamaṃ. [257] 10 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ tayome bhikkhave dhammā sekhassa bhikkhuno parihānāya saṃvattanti katame tayo idha bhikkhave sekho bhikkhu kammārāmo hoti kammarato kammārāmatamanuyutto bhassārāmo hoti bhassarato bhassārāmatamanuyutto niddārāmo hoti niddārato niddārāmatamanuyutto ime kho bhikkhave tayo dhammā sekhassa bhikkhuno parihānāya saṃvattanti . tayome bhikkhave dhammā sekhassa bhikkhuno aparihānāya saṃvattanti katame tayo idha bhikkhave sekho bhikkhu na kammārāmo hoti na kammarato na kammārāmatamanuyutto na bhassārāmo hoti na bhassarato na bhassārāmatamanuyutto na niddārāmo hoti hoti na niddārato na niddārāmatamanuyutto ime kho bhikkhave tayo dhammā sekhassa bhikkhuno aparihānāya saṃvattantīti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati kammārāmo bhassarato 1- niddārāmo ca uddhato @Footnote: 1 Ma. bhassārāmo.

--------------------------------------------------------------------------------------------- page286.

Abhabbo tādiso bhikkhu phuṭṭhuṃ sambodhimuttamaṃ. Tasmā hi appakiccassa appamiddho anuddhato bhabbo so tādiso bhikkhu phuṭṭhuṃ sambodhimuttamanti. Ayampi attho vutto bhagavatā iti me sutanti. Dasamaṃ. Vaggo tatiyo. Tassuddānaṃ dve diṭṭhī nissaraṇaṃ rūpaṃ putto avuṭṭhikena ca sukhā ca bhindanā 1- dhātu parihānena te dasāti. ----------- Itivuttake tikanipātassa catutthavaggo [258] 1 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ tayome bhikkhave akusalā vitakkā katame tayo anavaññattipaṭisaṃyutto vitakko lābhasakkārasilokapaṭisaṃyutto vitakko parānuddayatā- paṭisaṃyutto vitakko ime kho bhikkhave tayo akusalā vitakkāti . Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati anavaññattisaññutto lābhasakkāragāravo sahanandi 2- amaccehi ārā saṃyojanakkhayā yodha 3- putte 4- pasuṃ hitvā vivāso 5- saṅgahāni 6- ca bhabbo so tādiso bhikkhu phuṭṭhuṃ sambodhimuttamanti. Paṭhamaṃ. @Footnote: 1 Po. bhidurā dhātuṃ. Ma. bhiduro . 2 Ma. sahanandī . 3 Ma. Yu. yo ca. @4 Ma. puttapasuṃ . 5 Po. Ma. vivāhe . 6 Ma. saṃharāni ca.

--------------------------------------------------------------------------------------------- page287.

[259] 2 Diṭṭhā mayā bhikkhave sattā sakkārena abhibhūtā pariyādinnacittā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā diṭṭhā mayā bhikkhave sattā asakkārena abhibhūtā pariyādinnacittā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā diṭṭhā mayā bhikkhave sattā sakkārena ca asakkārena ca tadubhayena abhibhūtā pariyādinnacittā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. {259.1} Taṃ kho panāhaṃ bhikkhave nāññassa samaṇassa vā brāhmaṇassa vā sutvā vadāmi diṭṭhā mayā bhikkhave sattā sakkārena abhibhūtā pariyādinnacittā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā diṭṭhā mayā bhikkhave sattā asakkārena abhibhūtā pariyādinnacittā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā diṭṭhā mayā bhikkhave sattā sakkārena ca asakkārena ca tadubhayena abhibhūtā pariyādinnacittā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. {259.2} Api ca bhikkhave yadeva me sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tadevāhaṃ vadāmi diṭṭhā mayā bhikkhave sattā sakkārena abhibhūtā pariyādinnacittā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā diṭṭhā mayā bhikkhave sattā asakkārena abhibhūtā pariyādinnacittā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ

--------------------------------------------------------------------------------------------- page288.

Nirayaṃ upapannā diṭṭhā mayā bhikkhave sattā sakkārena ca asakkārena ca tadubhayena abhibhūtā pariyādinnacittā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannāti. Yassa sakkāriyamānassa 1- asakkārena cūbhayaṃ samādhi na vikampati appamādavihārino taṃ jhāyinaṃ sātatikaṃ sukhumadiṭṭhivipassakaṃ upādānakkhayārāmaṃ āhu sappuriso itīti. Dutiyaṃ. [260] 3 Tayome bhikkhave devesu devasaddā niccharanti samayā samayaṃ upādāya katame tayo 1 yasmiṃ bhikkhave samaye ariyasāvako kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajjāya ceteti tasmiṃ [2]- samaye devesu devasaddo niccharati eso ariyasāvako mārena saddhiṃ saṅgāmāya cetetīti ayaṃ bhikkhave paṭhamo devesu devasaddo niccharati samayā samayaṃ upādāya. {260.1} 2 Puna ca paraṃ bhikkhave yasmiṃ samaye ariyasāvako sattannaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanānuyogamanuyutto viharati tasmiṃ bhikkhave samaye devesu devasaddo niccharati eso ariyasāvako mārena saddhiṃ saṅgāmetīti ayaṃ bhikkhave dutiyo devesu devasaddo niccharati samayā samayaṃ upādāya. {260.2} 3 Puna ca paraṃ bhikkhave yasmiṃ samaye ariyasāvako āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā @Footnote: 1 Ma. Yu. sakkariyamānassa . 2 Yu. bhikkhave.

--------------------------------------------------------------------------------------------- page289.

Upasampajja viharati tasmiṃ bhikkhave samaye devesu devasaddo niccharati eso ariyasāvako vijitasaṅgāmo tameva saṅgāmasīsaṃ abhivijiya ajjhāvasatīti ayaṃ bhikkhave tatiyo devesu devasaddo niccharati samayā samayaṃ upādāya . ime kho bhikkhave tayo devesu devasaddā niccharanti samayā samayaṃ upādāyāti. Disvā vijitasaṅgāmaṃ sammāsambuddhasāvakaṃ devatāpi namassanti mahantaṃ vītasāradaṃ namo te purisājañña yo tvaṃ dujjayamajjhabhū 1- jetvāna maccuno senaṃ vimokkhena anāvaraṃ 2- itihetaṃ namassanti devatā pattamānasaṃ tañhi tassa namassanti yena maccuvasaṃ vajeti. Tatiyaṃ. [261] 4 Yadā bhikkhave devo devakāyā cavanadhammo hoti pañcassa pubbanimittāni pātubhavanti mālā milāyanti vatthāni kilissanti kacchehi sedā muccanti kāye dubbaṇṇiyaṃ okkamati sake devo devāsane nābhiramatīti . tamenaṃ bhikkhave devā cavanadhammo ayaṃ devaputtoti iti viditvā tīhi vācāhi anumodanti ito bho sugatiṃ gaccha sugatiṃ gantvā suladdhalābhaṃ labha suladdhalābhaṃ labhitvā supatiṭṭhito bhavāhīti. [262] Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca kinnu kho bhante devānaṃ sugatigamanasaṅkhātaṃ kiñci bhante devānaṃ @Footnote: 1 Po. dujjayamajjhayi. 2 Po. anāsavaṃ.

--------------------------------------------------------------------------------------------- page290.

Suladdhalābhasaṅkhātaṃ kiṃ pana bhante devānaṃ supatiṭṭhitasaṅkhātanti . Manussattaṃ kho bhikkhave 1- devānaṃ sugatigamanasaṅkhātaṃ yaṃ manussabhūto samāno tathāgatappavedite dhammavinaye saddhaṃ paṭilabhati idaṃ kho bhikkhave devānaṃ suladdhalābhasaṅkhātaṃ sā kho panassa saddhā niviṭṭhā hoti mūlajātā patiṭṭhitā daḷhā asaṃhāriyā samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ idaṃ kho bhikkhave devānaṃ supatiṭṭhitasaṅkhātanti. Yadā devo devakāyā cavati āyusaṅkhayā tayo saddā niccharanti devānaṃ anumodataṃ ito bho sugatiṃ gaccha manussānaṃ sahabyataṃ manussabhūto saddhamme labha saddhaṃ anuttaraṃ sā te saddhā niviṭṭhassa mūlajātā patiṭṭhitā yāvajīvaṃ asaṃhirā saddhamme supavedite. Kāyaduccaritaṃ hitvā vacīduccaritāni ca manoduccaritaṃ hitvā yañcaññaṃ dosasaññitaṃ kāyena kusalaṃ katvā vācāya kusalaṃ bahuṃ manasā kusalaṃ katvā appamāṇaṃ nirūpadhiṃ. Tato opadhikaṃ puññaṃ katvā dānena taṃ bahuṃ aññepi macce saddhamme brahmacariye nivesaya 2- imāya anukampāya devā devaṃ yadā vidū @Footnote: 1 Ma. bhikkhu. 2 Yu. nivesaye.

--------------------------------------------------------------------------------------------- page291.

Cavantaṃ anumodanti ehi deva punappunanti. Catutthaṃ. [263] 5 Tayome bhikkhave puggalā loke uppajjamānā uppajjanti bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ katame tayo {263.1} 1 idha bhikkhave tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti ayaṃ bhikkhave paṭhamo puggalo loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. {263.2} 2 Puna ca paraṃ bhikkhave tasseva satthuno sāvako arahaṃ hoti khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti ayampi bhikkhave dutiyo puggalo loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. {263.3} 3 Puna ca paraṃ bhikkhave tasseva satthuno sāvako sekkho hoti pāṭipado bahussuto sīlavatūpapanno sopi dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ

--------------------------------------------------------------------------------------------- page292.

Pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti ayampi bhikkhave tatiyo puggalo loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ . ime kho bhikkhave tayo puggalā loke uppajjamānā uppajjanti bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti. Satthā hi loke paṭhamo mahesī tassanvayo sāvako bhāvitatto athāparo pāṭipadopi sekkho bahussuto sīlavatūpapanno. Ete tayo devamanussaseṭṭhā pabhaṅkarā dhammamudīriyantā 1- apāpuranti 2- amatassa dvāraṃ yogā pamocanti bahujanaṃ te. Ye satthavāhena anuttarena sudesitaṃ maggamanukkamanti idheva dukkhassa karonti antaṃ ye appamattā sugatassa sāsaneti. Pañcamaṃ. [264] 6 Asubhānupassī bhikkhave kāyasmiṃ viharatha ānāpānassati ca vo ajjhattaṃ parimukhaṃ supatiṭṭhitā hotu sabbasaṅkhāresu @Footnote: 1 Ma. Yu. dhammamudīrayantā. 2 Yu. apāvuṇanuti.

--------------------------------------------------------------------------------------------- page293.

Aniccānupassino viharatha . asubhānupassīnaṃ bhikkhave kāyasmiṃ viharataṃ yo subhāya dhātuyā rāgānusayo so pahīyati . ānāpānassatiyā ajjhattaṃ parimukhaṃ supatiṭṭhitāya 1- ye bāhirā vitakkāsayā vighātapakkhikā te na honti . sabbasaṅkhāresu aniccānupassīnaṃ viharataṃ yā avijjā sā pahīyati yā vijjā sā uppajjatīti. Asubhānupassī kāyasmiṃ ānāpāne paṭissato sabbasaṅkhārasamathaṃ passaṃ ātāpi sabbadā. Sa ve sammaddaso bhikkhu yato tattha vimuccati abhiññāvosito santo sa ve yogātigo munīti. Chaṭṭhaṃ. [265] 7 Dhammānudhammapaṭipannassa bhikkhuno ayamanudhammo hoti veyyākaraṇāya dhammānudhammapaṭipannoyanti bhāsamāno dhammaññeva bhāsati no adhammaṃ vitakkayamāno pana 2- dhammavitakkaññeva vitakketi no adhammavitakkaṃ tadubhayaṃ [3]- abhinivajjetvā upekkhako viharati sato sampajānoti. Dhammārāmo dhammarato dhammaṃ anuvicintayaṃ dhammaṃ anussaraṃ bhikkhu saddhammā na parihāyati. Caraṃ vā yadi vā tiṭṭhaṃ nisinno uda vā sayaṃ ajjhattaṃ samayaṃ cittaṃ santimevādhigacchatīti. Sattamaṃ. [266] 8 Tayome bhikkhave akusalavitakkā andhakaraṇā acakkhukaraṇā aññāṇakaraṇā paññānirodhikā vighātapakkhikā anibbānasaṃvattanikā @Footnote: 1 Yu. sūpaṭṭhitāya. 2 Ma. Yu. vā. 3 Ma. vā pana.

--------------------------------------------------------------------------------------------- page294.

Katame tayo kāmavitakko bhikkhave andhakaraṇo acakkhukaraṇo aññāṇakaraṇo paññānirodhiko vighātapakkhiko anibbāna- saṃvattaniko . byāpādavitakko bhikkhave andhakaraṇo acakkhukaraṇo aññāṇakaraṇo paññānirodhiko vighātapakkhiko anibbānasaṃvattaniko . vihiṃsāvitakko bhikkhave andhakaraṇo acakkhukaraṇo aññāṇakaraṇo paññānirodhiko vighātapakkhiko anibbānasaṃvattaniko . ime kho bhikkhave tayo akusalā vitakkā andhakaraṇā acakkhukaraṇā aññāṇakaraṇā paññānirodhikā vighātapakkhikā anibbānasaṃvattanikā. [267] Tayome bhikkhave kusalā vitakkā anandhakaraṇā cakkhukaraṇā ñāṇakaraṇā paññāvuddhikā avighātapakkhikā nibbānasaṃvattanikā katame tayo nekkhammavitakko bhikkhave anandhakaraṇo cakkhukaraṇo ñāṇakaraṇo paññāvuddhiko avighātapakkhiko nibbānasaṃvattaniko . Abyāpādavitakko bhikkhave anandhakaraṇo cakkhukaraṇo ñāṇakaraṇo paññāvuddhiko avighātapakkhiko nibbānasaṃvattaniko . avihiṃsāvitakko bhikkhave anandhakaraṇo cakkhukaraṇo ñāṇakaraṇo paññāvuddhiko avighātapakkhiko nibbānasaṃvattaniko . ime kho bhikkhave tayo kusalā vitakkā anandhakaraṇā cakkhukaraṇā ñāṇakaraṇā paññāvuddhikā avighātapakkhikā nibbānasaṃvattanikāti. Tayo vitakke kusale vitakkaye

--------------------------------------------------------------------------------------------- page295.

Tayo pana akusale nirākare sa ve vitakkāni vicāritāni sameti vuṭṭhīva rajaṃ samūhataṃ sa ve vitakkūpasamena cetasā idheva so santipadaṃ samajjagāti. Aṭṭhamaṃ. [268] 9 Tayome bhikkhave antarā malā antarā amittā antarā sapattā antarā vadhakā antarā paccatthikā katame tayo lobho bhikkhave antarā malo antarā amitto antarā sapatto antarā vadhako antarā paccatthiko . doso bhikkhave antarā malo antarā amitto antarā sapatto antarā vadhako antarā paccatthiko . moho bhikkhave antarā malo antarā amitto antarā sapatto antarā vadhako antarā paccatthiko . Ime kho bhikkhave tayo antarā malā antarā amittā antarā sapattā antarā vadhakā antarā paccatthikāti. Anatthajanano lobho lobho cittappakopano bhayamantarato jātaṃ taṃ jano nāvabujjhati. Luddho atthaṃ na jānāti luddho dhammaṃ na passati andhatamaṃ tadā hoti yaṃ lobho sahate naraṃ. Yo ca lobhaṃ pahantvāna lobhaneyye na lubbhati lobho pahiyyate tamhā udabinduva 1- pokkharā. @Footnote: 1 Po. Ma. udabindūva.

--------------------------------------------------------------------------------------------- page296.

Anatthajanano doso doso cittappakopano bhayamantarato jātaṃ taṃ jano nāvabujjhati. Duṭṭho atthaṃ na jānāti duṭṭho dhammaṃ na passati andhatamaṃ tadā hoti yaṃ doso sahate naraṃ. Yo ca dosaṃ pahantvāna dosaneyye na dussati doso pahiyyate tamhā tālapakkaṃva bandhanā. Anatthajanano moho moho cittappakopano bhayamantarato jātaṃ taṃ jano nāvabujjhati. Mūḷho atthaṃ na jānāti mūḷho dhammaṃ na passati andhatamaṃ tadā hoti yaṃ moho sahate naraṃ. Yo ca mohaṃ pahantvāna mohaneyye na muyhati mohaṃ vihanti so sabbaṃ ādiccovudayaṃ tamanti. Navamaṃ. [269] 10 Tīhi bhikkhave asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho katamehi tīhi pāpicchatāya bhikkhave abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho . pāpamittatāya bhikkhave abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho . sati kho pana uttariṃ karaṇīye oramattakena visesādhigamena ca 1- antarā vosānaṃ āpādi . Imehi kho bhikkhave tīhi asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko @Footnote: 1 Ma. casaddo natthi.

--------------------------------------------------------------------------------------------- page297.

Nerayiko kappaṭṭho atekicchoti. Mā jātu koci lokasmiṃ pāpiccho upapajjatha tadimināpi jānātha pāpicchānaṃ yathā gati. Paṇḍitoti samaññāto bhāvitattoti sammato jalaṃ va yasasā atthā devadattoti me 1- sutaṃ. So pamādamanuciṇṇo āsajja naṃ tathāgataṃ avīcinirayaṃ patto catudvāraṃ bhayānakaṃ. Aduṭṭhassa hi yo dubbhe pāpakammaṃ akubbato tameva pāpaṃ phusseti 2- duṭṭhacittaṃ anādaraṃ. Samuddaṃ visakumbhena yo maññeyya padūsituṃ 3- na so tena padūseyya tasmā hi udadhī mahā. Evametaṃ tathāgataṃ yo vādena vihiṃsati sammaggataṃ santacittaṃ vādo tamhi na rūhati. Tādisaṃ mittaṃ kubbetha tañca seveyya paṇḍito yassa maggānugo bhikkhu khayaṃ dukkhassa pāpuṇeti. Ayampi attho vutto bhagavatā iti me sutanti. Dasamaṃ. Vaggo catuttho. Tassuddānaṃ vitakka sakkāra sadda cavamāna loke asubhaṃ dhammaṃ andhakāra malaṃ devadattena dasāti. @Footnote: 1 Ma. vissuto. 2 Ma. phusati. 3 Po. padūsitaṃ.

--------------------------------------------------------------------------------------------- page298.

Itivuttake tikanipātassa pañcamavaggo [270] 1 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ tayome bhikkhave aggappasādā katame tayo yāvatā bhikkhave sattā apādā vā dvipādā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññīnāsaññino vā tathāgato tesaṃ aggamakkhāyati arahaṃ sammāsambuddho ye bhikkhave buddhe pasannā agge te pasannā agge kho pana pasannānaṃ aggo vipāko hoti. {270.1} Yāvatā bhikkhave dhammā saṅkhatā vā asaṅkhatā vā virāgo tesaṃ aggamakkhāyati yadidaṃ madanimmadano pipāsavinayo ālayasamugghāto vaṭṭupacchedo taṇhakkhayo virāgo nirodho nibbānaṃ ye bhikkhave virāge dhamme pasannā agge te pasannā agge kho pana pasannānaṃ aggo vipāko hoti. {270.2} Yāvatā 1- bhikkhave saṅkhatā dhammā ariyo aṭṭhaṅgiko maggo tesaṃ aggamakkhāyati seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi ye bhikkhave ariyamaggadhamme pasannā agge te pasannā agge kho pana pasannānaṃ aggo vipāko hoti. {270.3} Yāvatā bhikkhave saṅghā vā gaṇā vā tathāgata- sāvakasaṅgho tesaṃ aggamakkhāyati yadidaṃ cattāri purisayugāni aṭṭha @Footnote: 1 Po. Ma. Yu. yāvatā bhikkhave saṅkhatā dhammāti ādivacanaṃ natthi.

--------------------------------------------------------------------------------------------- page299.

Purisapuggalā 1- ye bhikkhave saṅghe pasannā agge te pasannā agge kho pana pasannānaṃ aggo vipāko hoti ime kho bhikkhave tayo aggappasādāti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati aggato ve pasannānaṃ aggaṃ dhammaṃ vijānataṃ agge buddhe pasannānaṃ dakkhiṇeyye anuttare agge dhamme pasannānaṃ virāgūpasame sukhe agge saṅghe pasannānaṃ puññakkhette anuttare aggasmiṃ dānaṃ dadataṃ aggaṃ puññaṃ pavaḍḍhati aggaṃ āyu ca vaṇṇo ca yaso kitti sukhaṃ balaṃ. Aggassa dātā medhāvī aggadhammasamāhito devabhūto manusso vā aggappatto pamodatīti. Ayampi attho vutto bhagavatā iti me sutanti. Paṭhamaṃ. [271] 2 Antamidaṃ bhikkhave jīvikānaṃ yadidaṃ piṇḍolyaṃ abhilāpāyaṃ bhikkhave lokasmiṃ piṇḍolo vicarasi pattapāṇīti . tañca kho etaṃ bhikkhave kulaputtā upenti atthavasikā atthavasaṃ paṭicca neva rājābhinītā na corābhinītā na iṇaṭṭā 2- na bhayaṭṭā 3- ājīvikā pakatā 4- api ca kho otiṇṇamhā jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi dukkhotiṇṇā 5- @Footnote: 1 Po. Ma. Yu. esa bhagavato .l. lokassa. 2 iṇaṭṭhātipi. 3 bhayaṭṭhātipi. @4 aṭṭhakathāyaṃ na ājīvikā pakatā. 5 Yu. dukkhātiṇṇā.

--------------------------------------------------------------------------------------------- page300.

Dukkhaparetā appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. {271.1} Evaṃ pabbajito cāyaṃ bhikkhave kulaputto hoti 1- abhijjhālu kāmesu tibbasārāgo byāpannacitto paduṭṭha- manasaṅkappo muṭṭhassati asampajāno asamāhito vibbhantacitto pākatindriyo . seyyathāpi bhikkhave chavālātaṃ ubhato padittaṃ majjhe gūthagataṃ 2- neva gāme kaṭṭhatthaṃ pharati na araññe tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi gihibhogā ca 3- parihīno sāmaññatthañca na paripūretīti . etamatthaṃ bhagavā avoca . Tatthetaṃ iti vuccati gihibhogā ca parihīno sāmaññatthañca dubbhago paridhaṃsamāno pakireti chavālātaṃ 4- vinassati. [5]- Seyyo ayoguḷo bhutto tatto aggisikhūpamo yañce bhuñjeyya dussīlo raṭṭhapiṇḍaṃ asaññatoti. Dutiyaṃ. [272] 3 Saṅghāṭikaṇṇe cepi bhikkhave bhikkhu gahetvā piṭṭhito piṭṭhito anubandho assa pāde pādaṃ nikkhipanto so ca hoti abhijjhālu kāmesu tibbasārāgo byāpannacitto paduṭṭha- manasaṅkappo muṭṭhassati asampajāno asamāhito vibbhantacitto pākatindriyo atha kho so ārakā va mayhaṃ ahañca tassa . Taṃ kissa hetu dhammaṃ hi so bhikkhave bhikkhu na passati dhammaṃ @Footnote: 1 Ma. Yu. so ca hoti. 2 gūdhagatantipi. 3 Po. Ma. casaddo natthi. @4 Po. Ma. Yu. chavālātaṃva nassati. 5 kāsāvakaṇṭhā bahavo pāpadhammā asaññatā @pāpā pāpehi kammehi nirayaṃ te upapajjare.

--------------------------------------------------------------------------------------------- page301.

Apassanto maṃ 1- na passati yojanasate cepi so bhikkhave bhikkhu vihareyya so ca hoti anabhijjhālu kāmesu na tibbasārāgo abyāpannacitto appaduṭṭhamanasaṅkappo upaṭṭhitasati sampajāno samāhito ekaggacitto saṃvutindriyo atha kho so santikeva mayhaṃ ahañca tassa . taṃ kissa hetu dhammaṃ hi so bhikkhave bhikkhu passati dhammaṃ passanto maṃ passatīti. Anubandhopi ce assa mahiccho va 2- vighātavā ejānugo anejassa nibbutassa anibbuto giddho so vītagedhassa 3- passa yāvañca ārakā. Yo ca dhammamabhiññāya dhammamaññāya paṇḍito rahadova nivāto ca anejo vūpasammati anejo so anejassa nibbutassa ca nibbuto agiddho vītagedhassa passa yāvañca santiketi. Tatiyaṃ. [273] 4 Tayome bhikkhave aggī katame tayo rāgaggi dosaggi mohaggi. Ime kho bhikkhave tayo aggīti. Rāgaggi dahati macce ratte kāmesu mucchite dosaggi pana byāpanne nare pāṇātipātino mohaggi pana sammūḷhe ariyadhamme akovide. Ete aggī ajānantā sakkāyābhiratā pajā te vaḍḍhayanti nirayaṃ tiracchānañca yoniyo @Footnote: 1 Ma. Yu. na maṃ passati. 2 Po. Ma. ca. 3 Po. vītarodhassa.

--------------------------------------------------------------------------------------------- page302.

Asuraṃ pittivisayañca 1- amuttā mārabandhanā. Ye ca rattindivā yuttā sammāsambuddhasāsane te nibbāpenti rāgaggiṃ niccaṃ asubhasaññino dosaggiṃ pana mettāya nibbāpenti naruttamā mohaggiṃ pana paññāya yāyaṃ nibbedhagāminī. Te nibbāpetvā nipakā rattindivamatanditā asesaṃ parinibbanti asesaṃ dukkhamajjhaguṃ 2-. Ariyaddasā vedaguno sammadaññāya paṇḍitā jātikkhayamabhiññāya nāgacchanti punabbhavanti. Catutthaṃ. [274] 5 Tathā tathā bhikkhave bhikkhu upaparikkheyya yathā yathā 3- upaparikkhato bahiddhā cassa viññāṇaṃ avikkhittaṃ [4]- avisaṭaṃ ajjhattaṃ asaṇṭhitaṃ anupādāya [5]- aparitassato āyatiṃ jātijarāmaraṇadukkhasamudayasambhavo na hotīti. Sattasaṅgapahīnassa netticchinnassa bhikkhuno vikkhīṇo jātisaṃsāro natthi assa 6- punabbhavoti. Pañcamaṃ. [275] 6 Tisso imā bhikkhave kāmūpapattiyo katamā tisso paccupaṭṭhitakāmā nimmānaratino paranimmitavasavattino . Imā kho bhikkhave tisso kāmūpapattiyoti. Paccupaṭṭhitakāmā ca ye devā vasavattino nimmānaratino devā ye caññe kāmabhogino @Footnote: 1 Ma. Yu. pettivisayañca. 2 Po. dukkhamajjhagā. 3 Po. Ma. yathāssa. @4 Yu. hoti. 5 Ma. na paritasseyya. bahiddhā bhikkhave viññāṇe avikkhitte @avisaṭe sati ajjhattaṃ asaṇṭhite anupādāya. 6 Po. Ma. Yu. tassa.

--------------------------------------------------------------------------------------------- page303.

Itthabhāvaññathābhāvaṃ [1]- kāmabhogesu paṇḍitā 2- sabbe pariccaje kāme ye dibbā ye ca mānusā piyarūpasātagadhitaṃ chetvā sotaṃ duraccayaṃ asesaṃ parinibbanti asesaṃ dukkhamajjhaguṃ ariyaddasā vedaguno sammadaññāya paṇḍitā jātikkhayamabhiññāya nāgacchanti punabbhavanti. Chaṭṭhaṃ. [276] 7 Kāmayogayutto bhikkhave bhavayogayutto āgāmī hoti āgantvā 3- itthattaṃ . Kāmayogavisaṃyutto bhikkhave bhavayogayutto anāgāmī hoti anāgantvā itthattaṃ . kāmayogavisaṃyutto bhikkhave bhavayogavisaṃyutto arahaṃ hoti khīṇāsavoti. Kāmayogena saṃyuttā bhavayogena cūbhayaṃ sattā gacchanti saṃsāraṃ jātimaraṇagāminanti 4-. Ye ca kāme pahantvāna appattā āsavakkhayaṃ bhavayogena saṃyuttā anāgāmīti vuccare. Ye ca kho chinnasaṃsayā khīṇamānapunabbhavā te ve pāragatā loke ye pattā āsavakkhayanti. Sattamaṃ. [5]- [277] 8 Kalyāṇasīlo bhikkhave bhikkhu kalyāṇadhammo kalyāṇapañño imasmiṃ dhammavinaye kevalī vusitavā uttamapurisoti vuccati. @Footnote: 1 saṃsāraṃ nātivattare etamādīnavaṃ ñatvā. 2 Po. susaṇṭhitā. Ma. Yu. paṇḍito. @3 Ma. Yu. āgantā. 4 Ma. Yu. aṭṭhakathāyaṃ jātimaraṇagāmino. @5 Po. Ma. Yu. tatiyabhāṇavāraṃ.

--------------------------------------------------------------------------------------------- page304.

1 Kathañca bhikkhave bhikkhu kalyāṇasīlo hoti idha bhikkhave bhikkhu sīlavā hoti pāṭimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu evaṃ kho bhikkhave bhikkhu kalyāṇasīlo hoti. Iti kalyāṇasīlo. {277.1} 2 Kalyāṇadhammo ca kathaṃ hoti idha bhikkhave bhikkhu sattattiṃsabodhipakkhikānaṃ 1- dhammānaṃ bhāvanānuyogamanuyutto viharati evaṃ kho bhikkhave bhikkhu kalyāṇadhammo hoti. Iti kalyāṇasīlo kalyāṇadhammo. {277.2} 3 Kalyāṇapañño ca kathaṃ hoti idha bhikkhave bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati evaṃ kho bhikkhave bhikkhu kalyāṇapañño hoti . iti kalyāṇasīlo kalyāṇadhammo kalyāṇapañño imasmiṃ dhammavinaye kevalī vusitavā uttamapurisoti vuccatīti. Yassa kāyena vācāya manasā natthi dukkaṭaṃ taṃ ve kalyāṇasīloti āhu bhikkhuṃ hirīmataṃ. Yassa dhammā subhāvitā pattasambodhigāmino 3- taṃ ve kalyāṇadhammoti āhu bhikkhuṃ anussadaṃ. Yo dukkhassa pajānāti idheva khayamattano taṃ ve kalyāṇapaññoti āhu bhikkhuṃ anāsavaṃ tehi dhammehi sampannaṃ anīghaṃ chinnasaṃsayaṃ @Footnote: 1 Ma. Yu. sattannaṃ bodhipakkhiyānaṃ . 2 Po. Ma. hirīmanaṃ. @3 Ma. sattasambodhigāmino.

--------------------------------------------------------------------------------------------- page305.

Asitaṃ sabbalokassa āhu sabbapahāyinanti. Aṭṭhamaṃ. [278] 9 Dvemāni bhikkhave dānāni āmisadānaṃ ca dhammadānaṃ ca etadaggaṃ bhikkhave imesaṃ dvinnaṃ dānānaṃ yadidaṃ dhammadānaṃ . Dveme bhikkhave saṃvibhāgā āmisasaṃvibhāgo ca dhammasaṃvibhāgo ca etadaggaṃ bhikkhave imesaṃ dvinnaṃ saṃvibhāgānaṃ yadidaṃ dhammasaṃvibhāgo . Dveme bhikkhave anuggahā āmisānuggaho ca dhammānuggaho ca etadaggaṃ bhikkhave imesaṃ dvinnaṃ anuggahānaṃ yadidaṃ dhammānuggahoti. Yamāhu dānaṃ paramaṃ anuttaraṃ yaṃ saṃvibhāgaṃ bhagavā avaṇṇayi aggamhi khettamhi pasannacitto viññū pajānaṃ ko na yajetha kāle. Ye ceva bhāsanti suṇanti cūbhayaṃ pasannacittā sugatassa sāsane tesaṃ so attho paramo visujjhati ye appamattā sugatassa sāsaneti. Navamaṃ. [279] 10 Dhammenāhaṃ bhikkhave tevijjaṃ brāhmaṇaṃ paññāpemi nāññaṃ lapitalāpanamattena . kathañcāhaṃ bhikkhave dhammena tevijjaṃ brāhmaṇaṃ paññāpemi nāññaṃ lapitalāpanamattena. {279.1} 1 Idha bhikkhave bhikkhu anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ

--------------------------------------------------------------------------------------------- page306.

Ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra udapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapannoti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati ayamassa paṭhamā vijjā adhigatā hoti avijjā vihatā vijjā uppannā tamo vihato āloko uppanno yathātaṃ appamattassa ātāpino pahitattassa viharato. {279.2} 2 Puna ca paraṃ bhikkhave bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena

--------------------------------------------------------------------------------------------- page307.

Samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti iti dibbena cakkhunā visuddhena atikkantamānusakena .pe. yathākammūpage satte pajānāti ayamassa dutiyā vijjā adhigatā hoti avijjā vihatā vijjā uppannā tamo vihato āloko uppanno yathātaṃ appamattassa ātāpino pahitattassa viharato. {279.3} 3 Puna ca paraṃ bhikkhave bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati ayamassa tatiyā vijjā adhigatā hoti avijjā vihatā vijjā uppannā tamo vihato āloko uppanno yathātaṃ appamattassa ātāpino pahitattassa viharato . evaṃ kho ahaṃ bhikkhave dhammena tevijjaṃ brāhmaṇaṃ paññāpemi nāññaṃ lapitalāpanamattenāti. Pubbenivāsaṃ yo vedi 1- [2]- saggāpāyañca passati atha 3- jātikkhayaṃ patto abhiññāvosito muni etāhi tīhi vijjāhi tevijjo hoti brāhmaṇo tamahaṃ vadāmi tevijjaṃ nāññaṃ lapitalāpananti. Ayampi attho vutto bhagavatā iti me sutanti. Dasamaṃ. Vaggo pañcamo. @Footnote: 1 Ma. veti. 2 Yu. pubbenivāsaṃ yo vedi saggāpāyañca brāhmaṇaṃ @ paññāpemi na ca aññaṃ lapitalāpanamattena. @3 Ma. atho.

--------------------------------------------------------------------------------------------- page308.

Tassuddānaṃ pāsādajīvita saṅghāṭi aggi upaparikkhayā upapatti kāma kalyāṇaṃ dānaṃ dhammena te dasāti. Tikanipāto niṭṭhito. ------------- Itivuttake catukkanipāto [280] 1 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ ahamasmi bhikkhave brāhmaṇo yācayogo sadā payatapāṇī antimadehadharo anuttaro bhisako sallakatto tassa me tumhe puttā orasā mukhato jātā dhammajā dhammanimmitā dhammadāyādā no āmisadāyādā . dvemāni bhikkhave dānāni āmisadānañca dhammadānañca etadaggaṃ bhikkhave imesaṃ dvinnaṃ dānānaṃ yadidaṃ dhammadānaṃ . dveme bhikkhave saṃvibhāgā āmisasaṃvibhāgo ca dhammasaṃvibhāgo ca etadaggaṃ bhikkhave imesaṃ dvinnaṃ saṃvibhāgānaṃ yadidaṃ dhammasaṃvibhāgo . dveme bhikkhave anuggahā āmisānuggaho ca dhammānuggaho ca etadaggaṃ bhikkhave imesaṃ dvinnaṃ anuggahānaṃ yadidaṃ dhammānuggaho . dveme bhikkhave yāgā āmisayāgo ca dhammayāgo ca etadaggaṃ bhikkhave imesaṃ dvinnaṃ yāgānaṃ yadidaṃ dhammayāgoti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati

--------------------------------------------------------------------------------------------- page309.

Yo dhammayāgaṃ ayajī 1- amaccharī tathāgato sabbasattānukampī 2- taṃ tādisaṃ devamanussaseṭṭhaṃ sattā namassanti bhavassa pāragunti. Ayampi attho vutto bhagavatā iti me sutanti. Paṭhamaṃ. [281] 2 Cattārimāni bhikkhave appāni ceva sulabhāni ca tāni ca anavajjāni katamāni cattāri paṃsukūlaṃ bhikkhave cīvarānaṃ appañca sulabhañca tañca anavajjaṃ . piṇḍiyālopo bhikkhave bhojanānaṃ appañca sulabhañca tañca anavajjaṃ . rukkhamūlaṃ bhikkhave senāsanānaṃ appañca sulabhañca tañca anavajjaṃ . pūtimuttaṃ bhikkhave bhesajjānaṃ appañca sulabhañca tañca anavajjaṃ . imāni kho bhikkhave cattāri appāni ceva sulabhāni ca tāni ca anavajjāni. Yato kho bhikkhave bhikkhu appena ca tuṭṭho hoti sulabhena ca anavajjena ca imassāhaṃ aññataraṃ sāmaññaṅganti vadāmīti. Anavajjena tuṭṭhassa appena sulabhena ca na senāsanamārabbha cīvaraṃ pānabhojanaṃ vighāto hoti cittassa disā nappaṭihaññati. Yepassa 3- dhammā akkhātā sāmaññassānulomikā adhiggahitā tuṭṭhassa appamattassa bhikkhunoti. Dutiyaṃ. [282] 3 Jānato ahaṃ bhikkhave passato āsavānaṃ khayaṃ @Footnote: 1 Po. assayi . 2 Ma. Yu. sabbabhūtānukampi . 3 Ma. Yu. yecassa.

--------------------------------------------------------------------------------------------- page310.

Vadāmi no ajānato no apassato . kiñca bhikkhave jānato kiṃ passato āsavānaṃ khayo hoti . idaṃ dukkhanti bhikkhave jānato passato āsavānaṃ khayo hoti . ayaṃ dukkhasamudayoti bhikkhave jānato passato āsavānaṃ khayo hoti . ayaṃ dukkhanirodhoti bhikkhave jānato passato āsavānaṃ khayo hoti . ayaṃ dukkhanirodhagāminī paṭipadāti bhikkhave jānato passato āsavānaṃ khayo hoti . Evaṃ kho bhikkhave jānato evaṃ passato āsavānaṃ khayo hotīti. Sekkhassa sikkhamānassa ujumaggānusārino khayasmiṃ paṭhamaṃ ñāṇaṃ tato aññā anuttarā. Tato aññā vimuttassa vimuttiñāṇamuttamaṃ uppajjati khaye ñāṇaṃ khīṇā saṃyojanā iti. Na tvevidaṃ kusītena bālenamavijānatā nibbānaṃ adhigantabbaṃ sabbaganthapamocananti. Tatiyaṃ. [283] 4 Ye 1- keci bhikkhave samaṇā vā brāhmaṇā vā idaṃ dukkhanti yathābhūtaṃ nappajānanti ayaṃ dukkhasamudayoti yathābhūtaṃ nappajānanti ayaṃ dukkhanirodhoti yathābhūtaṃ nappajānanti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ nappajānanti . na me te bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā na ca panete āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā @Footnote: 1 Ma. Yu. ye hi.

--------------------------------------------------------------------------------------------- page311.

Sacchikatvā upasampajja viharanti . ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā idaṃ dukkhanti yathābhūtaṃ pajānanti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānanti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānanti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānanti . te ca 1- kho me bhikkhave samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantīti. Ye dukkhaṃ nappajānanti atho dukkhassa sambhavaṃ yattha ca sabbaso dukkhaṃ asesaṃ uparujjhati tañca maggaṃ na jānanti dukkhūpasamagāminaṃ cetovimuttihīnā te atho paññāvimuttiyā abhabbā te antakiriyāya te ve jātijarūpagā. Ye ca dukkhaṃ pajānanti atho dukkhassa sambhavaṃ yattha ca sabbaso dukkhaṃ asesaṃ uparujjhati tañca maggaṃ pajānanti dukkhūpasamagāminaṃ cetovimuttisampannā atho paññāvimuttiyā bhabbā te antakiriyāya na te jātijarūpagāti. Catutthaṃ. [284] 5 Ye te bhikkhave bhikkhū sīlasampannā samādhisampannā paññāsampannā vimuttisampannā vimuttiñāṇadassanasampannā @Footnote: 1 Ma. Yu. casaddo natthi.

--------------------------------------------------------------------------------------------- page312.

Ovādakā viññāpakā sandassakā samādapakā samuttejakā sampahaṃsakā alaṃ samakkhātāro saddhammassa . dassanampahaṃ bhikkhave tesaṃ bhikkhūnaṃ bahukāraṃ 1- vadāmi savanampahaṃ bhikkhave tesaṃ bhikkhūnaṃ bahukāraṃ vadāmi upasaṅkamanampahaṃ bhikkhave tesaṃ bhikkhūnaṃ bahukāraṃ vadāmi payirupāsanampahaṃ bhikkhave tesaṃ bhikkhūnaṃ bahukāraṃ vadāmi anussatimpahaṃ 2- bhikkhave tesaṃ bhikkhūnaṃ bahukāraṃ vadāmi anupabbajjampahaṃ bhikkhave tesaṃ bhikkhūnaṃ bahukāraṃ vadāmi. {284.1} Taṃ kissa hetu tathārūpe bhikkhave bhikkhū sevato bhajato payirupāsato aparipūropi sīlakkhandho bhāvanāpāripūriṃ gacchati aparipūropi samādhikkhandho bhāvanāpāripūriṃ gacchati aparipūropi paññākkhandho bhāvanāpāripūriṃ gacchati aparipūropi vimuttikkhandho bhāvanāpāripūriṃ gacchati aparipūropi vimutti- ñāṇadassanakkhandho bhāvanāpāripūriṃ gacchati evarūpā ca te bhikkhave bhikkhū satthārotipi vuccanti satthavāhātipi vuccanti raṇañjahātipi vuccanti tamonudātipi vuccanti ālokakarātipi vuccanti obhāsakarātipi vuccanti pajjotakarātipi vuccanti [3]- pabhaṅkarātipi vuccanti ukkādhārāpi vuccanti ariyātipi vuccanti cakkhumantotipi vuccantīti. Pāmojjakaraṇaṭṭhānaṃ 4- etaṃ 5- hoti vijānataṃ yadidaṃ bhāvitattānaṃ ariyānaṃ dhammajīvinaṃ. Te jotayanti saddhammaṃ bhāsayanti pabhaṅkarā @Footnote: 1 Po. bahūkāraṃ. Ma. Yu. bahūpakāraṃ . 2 Ma. Yu. anussaraṇampahaṃ. 3 Ma. Yu. @ukkādhārātipi vuccanti . 4 Po. pāmojjakāraṇaṭṭhānaṃ. Ma. pāmojjakaraṇaṃ ṭhānaṃ. @Yu. pāmujjakaraṇaṃ ṭhānaṃ. 5 Yu. evaṃ.

--------------------------------------------------------------------------------------------- page313.

Ālokakaraṇā dhīrā cakkhumanto raṇañjahā. Yesaṃ ve sāsanaṃ sutvā sammadaññāya paṇḍitā jātikkhayamabhiññāya nāgacchanti punabbhavanti. Pañcamaṃ. [285] 6 Cattārome bhikkhave taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati . katame cattāro cīvarahetu vā bhikkhave bhikkhuno taṇhā uppajjamānā uppajjati piṇḍapātahetu vā bhikkhave bhikkhuno taṇhā uppajjamānā uppajjati senāsanahetu vā bhikkhave bhikkhuno taṇhā uppajjamānā uppajjati iti bhavābhavahetu vā bhikkhave bhikkhuno taṇhā uppajjamānā uppajjati . ime kho bhikkhave cattāro taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjatīti. Taṇhādutiyo puriso dīghamaddhāna saṃsaraṃ itthabhāvaññathābhāvaṃ saṃsāraṃ nātivattati. Etamādīnavaṃ 1- ñatvā taṇhā dukkhassa sambhavaṃ vītataṇho anādāno sato bhikkhu paribbajeti. [286] 7 Sabrahmakāni bhikkhave tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti . sapubbadevatāni bhikkhave tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti . sapubbācariyāni bhikkhave tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti . sāhuneyyāni 2- bhikkhave @Footnote: 1 Yu. evamādīnavaṃ . 2 Po. Ma. Yu. sāhuneyyakāni.

--------------------------------------------------------------------------------------------- page314.

Tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti . brahmāti bhikkhave mātāpitūnaṃ etaṃ adhivacanaṃ . Pubbadevatāti bhikkhave mātāpitūnaṃ etaṃ adhivacanaṃ . pubbācariyāti bhikkhave mātāpitūnaṃ etaṃ adhivacanaṃ . āhuneyyāti bhikkhave mātāpitūnaṃ etaṃ adhivacanaṃ . taṃ kissa hetu bahukārā 1- bhikkhave mātāpitaro puttānaṃ āpādakā posakā imassa lokassa dassetāroti. Brahmāti mātāpitaro pubbācariyāti vuccare āhuneyyā ca puttānaṃ pajāya anukampakā. Tasmā hi ne namasseyya sakkareyya ca paṇḍito annena atho pānena vatthena sayanena ca ucchādanena nhāpanena pādānaṃ dhovanena ca. Tāya naṃ pāricariyāya mātāpitūsu paṇḍitā idheva naṃ pasaṃsanti pecca sagge pamodatīti. Sattamaṃ. [287] 8 Bahukārā bhikkhave brāhmaṇagahapatikā tumhākaṃ ye te 2- paccupaṭṭhitā cīvarapiṇḍapātasenāsanagilānapaccayabhesajja- parikkhārehi . tumhepi bhikkhave bahukārā brāhmaṇagahapatikānaṃ yaṃ nesaṃ dhammaṃ desetha ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetha . Evamidaṃ bhikkhave aññamaññaṃ nissāya brahmacariyaṃ vussati oghassa nittharaṇatthāya sammādukkhassa antakiriyāyāti. @Footnote: 1 Po. Yu. bahūpakārā . 2 Ma. Yu. vo.

--------------------------------------------------------------------------------------------- page315.

Sāgārā anāgārā ca ubho aññoññanissitā ārādhayanti saddhammaṃ yogakkhemaṃ anuttaraṃ sāgāresu ca cīvaraṃ paccayaṃ sayanāsanaṃ anāgārā paṭicchanti parissayavinodanaṃ. Sugataṃ pana nissāya gahaṭṭhā gharamesino saddahānā 1- arahataṃ ariyapaññāya jhāyino idha dhammaṃ caritvāna maggaṃ sugatigāminaṃ nandino devalokasmiṃ modanti kāmakāminoti. Aṭṭhamaṃ. [288] 9 Ye keci bhikkhave bhikkhū kuhā thaddhā lapā siṅgī unnaḷā asamāhitā . na me te bhikkhave bhikkhū māmakā apagatā ca te bhikkhave bhikkhū imasmā dhammavinayā na ca te [2]- imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjanti . ye ca kho bhikkhave bhikkhū nikkuhā nillapā dhīrā athaddhā susamāhitā te ca 3- kho me bhikkhave bhikkhū māmakā anapagatā ca te bhikkhave bhikkhū imasmā dhammavinayā imasmiṃ 4- ca te dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjantīti. Kuhā thaddhā lapā siṅgī unnaḷā asamāhitā na te dhamme virūhanti sammāsambuddhadesite. Nikkuhā nillapā dhīrā athaddhā susamāhitā te ve dhamme virūhanti sammāsambuddhadesiteti. Navamaṃ. @Footnote: 1 saddahantā . 2 Po. Yu. bhikkhave . 3 Ma. casadado natthi @4 Ma. te ca imasmiṃ .... Yu. te ca bhikkhave bhikkhū imasmiṃ ....

--------------------------------------------------------------------------------------------- page316.

[289] 10 Seyyathāpi bhikkhave puriso nadiyā sotena ovuyheyya piyarūpasātarūpena tamenaṃ cakkhumā puriso tīre ṭhito disvā evaṃ vadeyya kiñcāpi kho tvaṃ ambho purisa nadiyā sotena ovuyhasi piyarūpasātarūpena atthi cettha heṭṭhā rahado saūmī sāvaṭṭo sagaho sarakkhaso yaṃ tvaṃ ambho purisa rahadaṃ pāpuṇitvā maraṇaṃ vā nigacchasi maraṇamattaṃ vā dukkhanti . atha kho so bhikkhave puriso tassa purisassa saddaṃ sutvā hatthehi ca pādehi ca paṭisotaṃ vāyameyya. {289.1} Upamā kho me ayaṃ bhikkhave katā atthassa viññāpanāya. Ayañcevettha 1- attho nadiyā 2- sotenāti kho bhikkhave taṇhāyetaṃ adhivacanaṃ piyarūpasātarūpenāti 3- kho bhikkhave channetaṃ ajjhattikānaṃ āyatanānaṃ adhivacanaṃ heṭṭhā rahadoti kho bhikkhave pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ adhivacanaṃ saūmīti 4- kho bhikkhave kodhupāyāsassetaṃ adhivacanaṃ sāvaṭṭoti 5- kho bhikkhave pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ sagaho 6- sarakkhasoti kho bhikkhave mātugāmassetaṃ adhivacanaṃ paṭisotanti 7- kho bhikkhave nekkhammassetaṃ adhivacanaṃ hatthehi ca pādehi ca vāyāmoti kho bhikkhave viriyārambhassetaṃ adhivacanaṃ cakkhumā puriso tīre ṭhitoti kho bhikkhave tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassāti. Sahāpi dukkhena jaheyya kāme yogakkhemaṃ āyatiṃ patthayāno @Footnote: 1 Ma. Yu. ayañcettha. 2 Ma. Yu. nadiyā sototi. 3 Ma. piyarūpaṃ sātarūpaṃ. Yu. @piyarūpasātarūpaṃ . 4 Ma. ūmibhayanti . 5 Ma. āvaṭṭanti 6 Ma. gaharakkhasoti. @7 Ma. Yu. paṭisototi

--------------------------------------------------------------------------------------------- page317.

Sammappajāno suvimuttacitto vimuttiyā phassaye tattha tattha sa vedagū vūsitabrahmacariyo lokantagū pāragatoti vuccatīti. Dasamaṃ. [290] 11 Carato cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā tañce [1]- bhikkhu adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti carampi bhikkhave bhikkhu evaṃbhūto anātāpī anottappī 2- satataṃ samitaṃ kusīto hīnaviriyoti vuccati. {290.1} Ṭhitassa cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā tañce bhikkhu adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti ṭhitopi bhikkhave bhikkhu evaṃbhūto anātāpī anottappī satataṃ samitaṃ kusīto hīnaviriyoti vuccati. {290.2} Nisinnassa cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā tañce bhikkhu adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti nisinnopi bhikkhave bhikkhu evaṃbhūto anātāpī anottappī satataṃ samitaṃ kusīto hīnaviriyoti vuccati. {290.3} Sayānassa cepi bhikkhave bhikkhuno jāgarassa uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā tañce bhikkhu adhivāseti @Footnote: 1 Ma. Yu. bhikkhave . 2 Ma. anottāpi.

--------------------------------------------------------------------------------------------- page318.

Nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti sayānopi bhikkhave bhikkhu jāgaro evaṃbhūto anātāpī anottappī satataṃ samitaṃ kusīto hīnaviriyoti vuccati. [291] Carato cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā tañce bhikkhu na adhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti carampi bhikkhave bhikkhu evaṃbhūto ātāpī ottappī 1- satataṃ samitaṃ āraddhaviriyo pahitattoti vuccati. {291.1} Ṭhitassa cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā tañce bhikkhu na 2- adhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti ṭhitopi bhikkhave bhikkhu evaṃbhūto ātāpī ottappī satataṃ samitaṃ āraddhaviriyo pahitattoti vuccati. {291.2} Nisinnassa cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā tañce bhikkhave bhikkhu na adhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti nisinnopi bhikkhave bhikkhu evaṃbhūto ātāpī ottappī satataṃ samitaṃ āraddhaviriyo pahitattoti vuccati. {291.3} Sayānassa cepi bhikkhave bhikkhuno jāgarassa uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā tañce bhikkhu na adhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti sayānopi bhikkhave bhikkhu jāgaro evaṃbhūto ātāpī ottappī satataṃ @Footnote: 1 Ma. ottāpī . 2 Ma. Yu. nādhivāseti.

--------------------------------------------------------------------------------------------- page319.

Samitaṃ āraddhaviriyo pahitattoti vuccati 1-. Caraṃ vā yadi vā tiṭṭhaṃ nisinno udavā sayaṃ yo vitakkaṃ vitakketi pāpakaṃ gehanissitaṃ kumaggaṃ paṭipanno so mohaneyyesu mucchito abhabbo tādiso bhikkhu phuṭṭhuṃ sambodhimuttamaṃ. Yo 2- caraṃ vā yadi vā tiṭṭhaṃ nisinno udavā sayaṃ vitakkaṃ samayitvāna vitakkūpasame rato bhabbo so tādiso bhikkhu phuṭṭhuṃ sambodhimuttamanti. Ekādasamaṃ. [292] 12 Sampannasīlā bhikkhave hotha 3- sampannapātimokkhā pātimokkhasaṃvarasaṃvutā viharatha ācāragocarasampannā aṇumattesu vajjesu bhayadassāvino 4- samādāya sikkhatha sikkhāpadesu. {292.1} Sampannasīlānaṃ [5]- bhikkhave bhavataṃ 6- sampannapātimokkhānaṃ pātimokkhasaṃvarasaṃvutānaṃ viharataṃ ācāragocarasampannānaṃ aṇumattesu vajjesu bhayadassāvīnaṃ samādāya sikkhataṃ sikkhāpadesu kimassa 7- bhikkhave uttariṃ karaṇīyaṃ carato cepi bhikkhave bhikkhuno abhijjhā vigatā hoti byāpādo vigato hoti thīnamiddhaṃ vigataṃ hoti uddhaccakukkuccaṃ vigataṃ hoti vicikicchā pahīnā hoti āraddhaviriyaṃ 8- hoti asallīnaṃ upaṭṭhitā sati appamuṭṭhā 9- passaddho kāyo asāraddho samāhitaṃ cittaṃ @Footnote: 1 Ma. Yu. vuccatīti . 2 Ma. yo ca caraṃ vā tiṭṭhaṃ vā. Yu. yo caraṃ vā @yo tiṭṭhaṃ vā. 3 Ma. Yu. viharatha . 4 Yu. bhayadassāvī. 5 Ma. vo. @6 Ma. Yu. viharataṃ. 7 Ma. kimassa uttari karaṇīyaṃ. Yu. kiñcassa. 8 Ma. Yu. @āraddhaṃ hoti viriyaṃ. 9 Sī. Ma. Yu. asammuṭṭhā.

--------------------------------------------------------------------------------------------- page320.

Ekaggaṃ caraṃpi bhikkhave bhikkhu evaṃbhūto ātāpī ottappī satataṃ samitaṃ āraddhaviriyo pahitattoti vuccati. {292.2} Ṭhitassa cepi bhikkhave bhikkhuno abhijjhā vigatā hoti byāpādo vigato hoti thīnamiddhaṃ vigataṃ hoti uddhaccakukkuccaṃ vigataṃ hoti vicikicchā pahīnā hoti āraddhaṃ hoti viriyaṃ asallīnaṃ upaṭṭhitā sati appamuṭṭhā passaddho kāyo asāraddho samāhitaṃ cittaṃ ekaggaṃ ṭhitopi bhikkhave bhikkhu evaṃbhūto ātāpī ottappī satataṃ samitaṃ āraddhaviriyo pahitattoti vuccati. {292.3} Nisinnassa cepi bhikkhave bhikkhuno abhijjhā vigatā hoti byāpādo vigato hoti thīnamiddhaṃ vigataṃ hoti uddhaccakukkuccaṃ vigataṃ hoti vicikicchā pahīnā hoti āraddhaṃ hoti viriyaṃ asallīnaṃ upaṭṭhitā sati appamuṭṭhā passaddho kāyo asāraddho samāhitaṃ cittaṃ ekaggaṃ nisinnopi bhikkhave bhikkhu evaṃbhūto ātāpī ottappī satataṃ samitaṃ āraddhaviriya pahitattoti vuccati. {292.4} Sayānassa cepi bhikkhave bhikkhuno jāgarassa abhijjhā vigatā hoti byāpādo vigato hoti thīnamiddhaṃ vigataṃ hoti uddhaccakukkuccaṃ vigataṃ hoti vicikicchā pahīnā hoti āraddhaṃ hoti viriyaṃ asallīnaṃ upaṭṭhitā sati appamuṭṭhā passaddho kāyo asāraddho samāhitaṃ cittaṃ ekaggaṃ sayānopi bhikkhave bhikkhu jāgaro evaṃbhūto ātāpī ottappī satataṃ samitaṃ āraddhaviriyo pahitattoti vuccatīti.

--------------------------------------------------------------------------------------------- page321.

Yataṃ care yataṃ tiṭṭhe yataṃ acche yataṃ saye yataṃ sammiñjaye bhikkhu yatamenaṃ pasāraye uddhaṃ tiriyaṃ apācīnaṃ yāvatā jagato gati samavekkhitā ca 1- dhammānaṃ khandhānaṃ udayabbayaṃ evaṃ vihārimātāpiṃ santavuttiṃ anuddhataṃ cetosamathasāmīciṃ sikkhamānaṃ sadā sataṃ satataṃ pahitattoti āhu bhikkhuṃ tathāvidhanti. Dvādasamaṃ. [293] 13 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ loko bhikkhave tathāgatena abhisambuddho lokasmā tathāgato visaṃyutto lokasamudayo bhikkhave tathāgatena abhisambuddho lokasamudayo tathāgatassa pahīno lokanirodho bhikkhave tathāgatena abhisambuddho lokanirodho tathāgatassa sacchikato lokanirodhagāminī paṭipadā bhikkhave tathāgatena abhisambuddhā lokanirodhagāminī paṭipadā tathāgatassa bhāvitā. {293.1} Yaṃ bhikkhave sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā yasmā taṃ tathāgatena abhisambuddhaṃ tasmā tathāgatoti vuccati . yañca bhikkhave rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati yametasmiṃ antare bhāsati labhati niddisati sabbantaṃ tatheva hoti no aññathā tasmā @Footnote: 1 Yu. va.

--------------------------------------------------------------------------------------------- page322.

Tathāgatoti vuccati. {293.2} Yathāvādī bhikkhave tathāgato tathākārī yathākārī 1- tathāvādī iti yathāvādī tathākārī yathākārī tathāvādī tasmā tathāgatoti vuccati . sadevake bhikkhave loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato abhibhū anabhibhūto aññadatthudaso vasavattī tasmā tathāgatoti vuccatīti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati sabbalokaṃ abhiññāya sabbaloke yathātathaṃ sabbalokavisaṃyutto sabbaloke anūpamo 2- sabbe 3- sabbābhibhū dhīro sabbaganthappamocano. Phuṭṭhassa 4- paramā santi nibbānaṃ akutobhayaṃ. Esa khīṇāsavo buddho anīgho chinnasaṃsayo sabbakammakkhayaṃ patto vimutto upadhisaṅkhaye esa so bhagavā buddho esa sīho anuttaro sadevakassa lokassa brahmacakkaṃ pavattayi. Iti devā manussā ca ye buddhaṃ saraṇaṃ gatā saṅgamma taṃ namassanti mahantaṃ vītasāradaṃ. Danto damayataṃ seṭṭho santo samayataṃ isī mutto mocayataṃ aggo tiṇṇo tārayataṃ varo. Iti hetaṃ namassanti mahantaṃ vītasāradaṃ. @Footnote: 1 Yu. yathāvādī tathāgato tathāvādī . 2 aṭṭhakathāyaṃ sanūsayo. Ma. anūpayo. @3 Ma. sa ve. 4 Ma. phuṭṭhāssa.

--------------------------------------------------------------------------------------------- page323.

Sadevakasmiṃ lokasmiṃ natthi te paṭipuggaloti. Ayampi attho vutto bhagavatā iti me sutanti. Terasamaṃ. Catukkanipāto niṭṭhito. Tassuddānaṃ brāhmaṇā 1- cattāri jānaṃ samaṇasīlā taṇhā brahmā bahukārā kuhanā 2- purisā caraṃ 3- sampannalokena terasāti. Itivuttake dvādasādhikasatasuttanti itivuttakaṃ niṭṭhitaṃ. ----------- Sattavisekanipātaṃ dukkaṃ bāvīsasuttasaṅgahitaṃ samapaññāsamatha tikaṃ terasa catukkañca iti yamidaṃ dvidasuttarasuttasate saṃgāyitvā samādahaṃsu purā arahanto ciraṭṭhitiyā tamāhu nāmena itivuttanti. Itivuttakapāḷi niṭṭhitā. Idaṃ marammapotthake āgataṃ. --------- @Footnote: 1 Ma. brāhmaṇasulabhā . 2 Ma. kuhapurisā . 3 Ma. carasampanna ....

--------------------------------------------------------------------------------------------- page324.

Suttantapiṭake khuddakanikāyassa suttanipāto -------- namo tassa bhagavato arahato sammāsambuddhassa. Paṭhamo uragavaggo paṭhamaṃ uragasuttaṃ [294] /khu.su./ |294.424| 1 Yo ve 1- uppatitaṃ vineti kodhaṃ visaṭaṃ sappavisaṃva osathehi 2- so bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ. |294.425| Yo rāgamudacchidā asesaṃ bhiṃsapupphaṃva 3- saroruhaṃ vigayha so bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ. |294.426| Yo taṇhamudacchidā asesaṃ saritaṃ sīghasaraṃ visosayitvā @Footnote: 1 Ma. Yu. vesaddo natthi . 2 Ma. osadhehi . 3 Ma. Yu. bhisapupphaṃva.

--------------------------------------------------------------------------------------------- page325.

So bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ. |294.427| Yo mānamudabbadhī asesaṃ naḷasetuṃva sudubbalaṃ mahogho so bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ. |294.428| Yo nājjhagamā bhavesu sāraṃ vicinaṃ pupphamiva udumbaresu so bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ. |294.429| Yassantarato na santi kopā iti bhavābhavatañca vītivatto so bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ. |294.430| Yassa vitakkā vidhūpitā ajjhattaṃ suvikappitā asesā so bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ. |294.431| Yo nāccasārī na paccasārī sabbaṃ accugamā 1- imaṃ papañcaṃ @Footnote: 1 Ma. Yu. accagamā.

--------------------------------------------------------------------------------------------- page326.

So bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ. |294.432| Yo nāccasārī na paccasārī sabbaṃ vitathamidanti ñatvā 1- loke so bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ. |294.433| Yo nāccasārī na paccasārī sabbaṃ vitathamidanti vītalobho so bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ. |294.434| Yo nāccasārī na paccasārī sabbaṃ vitathamidanti vītarāgo so bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ. |294.435| Yo nāccasārī na paccasārī sabbaṃ vitathamidanti vītadoso so bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ. |294.436| Yo nāccasārī na paccasārī sabbaṃ vitathamidanti vītamoho @Footnote: 1 Ma. ñatva.

--------------------------------------------------------------------------------------------- page327.

So bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ. |294.437| Yassānusayā na santi keci mūlā [1]- akusalā samūhatāse so bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ. |294.438| Yassa darathajā na santi keci oraṃ āgamanāya paccayāse so bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ. |294.439| Yassa vanathajā na santi keci vinibandhāya bhavāya hetukappā so bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ. |294.440| Yo nīvaraṇe pahāya pañca anīgho tiṇṇakathaṅkatho visallo so bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇanti. Uragasuttaṃ paṭhamaṃ. ----------- @Footnote: 1 Ma. casaddo dissati.

--------------------------------------------------------------------------------------------- page328.

Suttanipāte uragavaggassa dutiyaṃ dhaniyasuttaṃ [295] |295.441| 2 Pakkodano dukkhakhīrohamasmi (iti dhaniyo gopo) anutīre mahiyā samānavāso channā kuṭi āhito gini atha ce patthayasī pavassa deva. |295.442| Akkodhano vigatakhilohamasmi (iti bhagavā) anutīre mahiyekarattivāso vivaṭā kuṭi nibbuto gini atha ce patthayasī pavassa deva. |295.443| Andhakamakasā na vijjare (iti dhaniyo gopo) kacche rūḷhatiṇe caranti gāvo vuṭṭhimpi saheyyumāgataṃ atha ce patthayasī pavassa deva. |295.444| Bhaddhā hi 1- bhisī susaṅkhatā (iti bhagavā) tiṇṇo pāragato vineyya oghaṃ attho bhisiyā na vijjati atha ce patthayasī pavassa deva. |295.445| Gopī mama assavā alolā (iti dhaniyo gopo) dīgharattaṃ saṃvāsiyā manāpā @Footnote: 1 Ma. bhaddhāsi.

--------------------------------------------------------------------------------------------- page329.

Tassā na suṇāmi kiñci pāpaṃ atha ce patthayasī pavassa deva. |295.446| Cittaṃ mama assavaṃ vimuttaṃ (iti bhagavā) dīgharattaṃ paribhāvitaṃ sudantaṃ pāpaṃ pana me na vijjati atha ce patthayasī pavassa deva. |295.447| Attavettanabhatohamasmi (iti dhaniyo gopo) puttā ca me samāniyā arogā tesaṃ na suṇāmi kiñci pāpaṃ atha ce patthayasī pavassa deva. |295.448| Nāhaṃ bhatakosmi kassaci (iti bhagavā) nibbiṭṭhena carāmi sabbaloke attho bhatiyā na vijjati atha ce patthayasī pavassa deva. |295.449| Atthi vasā atthi dhenupā (iti dhaniyo gopo) godharaṇiyo paveniyopi atthi usabhopi gavampatī 1- ca atthi atha ce patthayasī pavassa deva. |295.450| Natthi vasā natthi dhenupā (iti bhagavā) godharaṇiyo paveniyopi natthi @Footnote: 1 Ma. Yu. sabbattha gavampatīdhāti dissati.

--------------------------------------------------------------------------------------------- page330.

Usabhopi gavampatī ca natthi atha ce patthayasī pavassa deva. |295.451| Khīlā nikhātā asampavedī (iti dhaniyo gopo) dāmā muñjamayā navā susaṇṭhānā na hi sakkhinti dhenupāpi chettuṃ atha ce patthayasī pavassa deva. |295.452| Usabhoriva chetvā 1- bandhanāni (iti bhagavā) nāgo pūtilataṃva dālayitvā nāhaṃ puna 2- upessaṃ gabbhaseyyaṃ atha ce patthayasī pavassa deva. |295.453| Ninnañca thalañca pūrayanto mahāmegho pāvassi tāvadeva sutvā devassa vassato imamatthaṃ dhaniyo abhāsatha |295.454| lābhā vata no anappakā ye mayaṃ bhagavantaṃ addasāma saraṇaṃ taṃ upema cakkhuma satthā no hohi 3- mahāmuni. |295.455| Gopī ca ahañca assavā brahmacariyaṃ sugate carāmase @Footnote: 1 Ma. Yu. chetva. 2 Ma. punupessaṃ. Po. upeyyaṃ. 3 Po. Ma. Yu. tuvaṃ.

--------------------------------------------------------------------------------------------- page331.

Jātimaraṇassa pāragā 1- dukkhassantakarā bhavāmase. |295.456| Nandati puttehi puttimā (iti māro pāpimā) gopiko 2- gohi tatheva nandati upadhīhi narassa nandanā na hi so nandati yo nirūpadhi. |295.457| Socati puttehi puttimā (iti bhagavā) gopiko gohi tatheva socati upadhīhi narassa socanā na hi so socati yo nirūpadhīti. Dhaniyasuttaṃ dutiyaṃ. ----------- Suttanipāte uragavaggassa tatiyaṃ khaggavisāṇasuttaṃ [296] |296.458| 3 Sabbesu bhūtesu nidhāya daṇḍaṃ aviheṭhayaṃ aññatarampi tesaṃ na puttamiccheyya kuto sahāyaṃ eko care khaggavisāṇakappo. |296.459| Saṃsaggajātassa bhavanti snehā @Footnote: 1 Ma. pāragū. 2 Po. gopiko. Ma. gomā.. Yu. Sī. gomiko.

--------------------------------------------------------------------------------------------- page332.

Snehanvayaṃ dukkhamidaṃ pahoti ādīnavaṃ snehajaṃ pekkhamāno eko care khaggavisāṇakappo. |296.460| Mitte suhajje anukampamāno hāpeti atthaṃ paṭibaddhacitto etaṃ bhayaṃ santhavapekkhamāno 1- eko care khaggavisāṇakappo. |296.461| Vaṃso visālo va yathā visatto puttesu dāresu ca yā apekkhā vaṃsākaḷīro 2- va asajjamāno eko care khaggavisāṇakappo. |296.462| Migo araññamhi yathā abandho 3- yenicchakaṃ gacchati gocarāya viññū naro seritaṃ pekkhamāno eko care khaggavisāṇakappo. |296.463| Āmantanā hoti sahāyamajjhe vāse ṭhāne gamane cārikāya anabhijjhitaṃ seritaṃ pekkhamāno eko care khaggavisāṇakappo. @Footnote: 1 Ma. Yu. santhave pekkhamānotipi. 2 Po. vaṃsakaḷirova. Ma. vaṃsakkaḷīrova. @3 Ma. Yu. abaddho.

--------------------------------------------------------------------------------------------- page333.

|296.464| Khiḍḍā ratī hoti sahāyamajjhe puttesu ca vipūlaṃ hoti pemaṃ piyavippayogaṃ vijigucchamāno eko care khaggavisāṇakappo. |296.465| Cātuddiso appaṭigho ca hoti santussamāno itarītarena parissayānaṃ sahitā achambhī eko care khaggavisāṇakappo. |296.466| Dussaṅgahā pabbajitāpi eke atho gahaṭṭhā gharamāvasantā appossuko paraputtesu hutvā eko care khaggavisāṇakappo. |296.467| Oropayitvā gihibyañjanāni sañchinnapatto 1- yathā koviḷāro chetvāna dhīro gihibandhanāni eko care khaggavisāṇakappo. |296.468| Sace labhetha nipakaṃ sahāyaṃ saddhiṃcaraṃ sādhuvihāridhīraṃ abhibhuyya sabbāni parissayāni careyya tenattamano satimā. @Footnote: 1 Yu. saṃsīnanapatto.

--------------------------------------------------------------------------------------------- page334.

|296.469| No ce labhetha nipakaṃ sahāyaṃ saddhiṃcaraṃ sādhuvihāridhīraṃ rājāva raṭṭhaṃ vijitaṃ pahāya eko care mātaṅgaraññeva nāgo. |296.470| Addhā pasaṃsāma sahāyasampadaṃ seṭṭhā samā sevitabbā sahāyā ete aladdhā anavajjabhojī eko care khaggavisāṇakappo. |296.471| Disvā suvaṇṇassa pabhassarāni kammāraputtena suniṭṭhitāni saṅghaṭṭamānāni duve bhujasmiṃ eko care khaggavisāṇakappo. |296.472| Evaṃ dutiyena sahāmamassa vācābhilāpo abhisajjanā vā etaṃ bhayaṃ āyati pekkhamāno eko care khaggavisāṇakappo. |296.473| Kāmā hi citrā madhurā manoramā virūparūpena mathenti cittaṃ ādīnavaṃ kāmaguṇesu disvā eko care khaggavisāṇakappo.

--------------------------------------------------------------------------------------------- page335.

|296.474| Ītī ca gaṇḍo ca upaddavo ca rogo ca sallañca bhayañca metaṃ etaṃ bhayaṃ kāmaguṇesu disvā eko care khaggavisāṇakappo. |296.475| Sītañca uṇhañca khudaṃ pipāsaṃ vātātape ḍaṃsasiriṃsape 1- ca sabbānipetāni abhisambhavitvā eko care khaggavisāṇakappo. |296.476| Nāgova yūthāni vivajjayitvā sañjātakkhandho padumī uḷāro yathābhirantaṃ viharaṃ 2- araññe eko care khaggavisāṇakappo. |296.477| Aṭṭhāna taṃ saṅgaṇikāratassa yaṃ phussaye 3- sāmayikaṃ vimuttaṃ ādiccabandhussa vaco nisamma eko care khaggavisāṇakappo. |296.478| Diṭṭhīvisūkāni upātivatto patto niyāmaṃ paṭiladdhamaggo uppannañāṇomhi anaññaneyyo eko care khaggavisāṇakappo. @Footnote: 1 Po. Ma. ḍaṃsasarīsape. 2 Yu. vihare. 3 Ma. Yu. phassaye.

--------------------------------------------------------------------------------------------- page336.

|296.479| Nillolupo nikkuho nippipāso nimmakkho niddhantakasāvamoho nirāsayo sabbaloke bhavitvā eko care khaggavisāṇakappo. |296.480| Pāpaṃ sahāyaṃ parivajjayetha anatthadassiṃ visame niviṭṭhaṃ sayaṃ na seve pasutaṃ pamattaṃ eko care khaggavisāṇakappo. |296.481| Bahussutaṃ dhammadharaṃ bhajetha mittaṃ uḷāraṃ paṭibhāṇavantaṃ aññāya atthāni vineyya kaṅkhaṃ eko care khaggavisāṇakappo. |296.482| Khiḍḍaṃ ratiṃ kāmasukhañca loke analaṅkaritvā anapekkhamāno vibhūsanaṭṭhānā virato saccavādī eko care khaggavisāṇakappo. |296.483| Puttañca dāraṃ pitarañca mātaraṃ dhanāni dhaññāni ca bandhavāni 1- hitvāna kāmāni yathodhikāni eko care khaggavisāṇakappo. @Footnote: 1 Yu. bandhanāni ca.

--------------------------------------------------------------------------------------------- page337.

|296.484| Saṅgo eso parittamettha sokhyaṃ appassādo dukkhamettha bhiyyo gaṇḍo 1- eso iti ñatvā matimā 2- eko care khaggavisāṇakappo. |296.485| Sandālayitvāna saṃyojanāni jālaṃ va chetvā 3- salilambucārī aggīva daḍḍhaṃ anivattamāno eko care khaggavisāṇakappo. |296.486| Okkhittacakkhu 4- na ca pādalolo guttindriyo rakkhitamānasāno anavassuto apariḍayhamāno eko care khaggavisāṇakappo. |296.487| Ohārayitvā gihibyañjanāni sañchinnapatto 5- yathā pārichatto kāsāyavattho abhinikkhamitvā eko care khaggavisāṇakappo. |296.488| Rasesu gedhaṃ akaraṃ alolo anaññaposī sapadānacārī kule kule appaṭibaddhacitto eko care khaggavisāṇakappo. @Footnote: 1 Ma. Yu. gaḷo . 2 Ma. Yu. mutīmā . 3 Po. bhitvā . 4 Po. Ma. Yu. @okkhittacakkhū . 5 Ma. sañchannapatto.

--------------------------------------------------------------------------------------------- page338.

|296.489| Pahāya pañcāvaraṇāni cetaso upakkilese byapanujja sabbe anissito chetvā sinehadosaṃ eko care khaggavisāṇakappo. |296.490| Vipiṭṭhikatvāna sukhaṃ dukkhañca pubbeva ca somanassadomanassaṃ laddhānupekkhaṃ samathaṃ visuddhaṃ eko care khaggavisāṇakappo. |296.491| Āraddhaviriyo paramatthapattiyā alīnacitto akusītavuttī daḷhanikkamo thāmabalūpapanno eko care khaggavisāṇakappo. |296.492| Paṭisallānaṃ jhānamariñcamāno dhammesu niccaṃ anudhammacārī ādīnavaṃ sammasitā bhavesu eko care khaggavisāṇakappo. |296.493| Taṇhakkhayaṃ patthayaṃ appamatto anelamūgo sutavā satimā saṅkhātadhammo niyato padhānavā eko care khaggavisāṇakappo.

--------------------------------------------------------------------------------------------- page339.

|296.494| Sīhova saddesu asantasanto vātova jālamhi asajjamāno padumaṃva toyena alimpamāno 1- eko care khaggavisāṇakappo. |296.495| Sīho yathā dāṭhabalī pasayha rājā migānaṃ abhibhuyyacārī sevetha pantāni senāsanāni eko care khaggavisāṇakappo. |296.496| Mettaṃ upekkhaṃ karuṇaṃ vimuttaṃ 2- āsevamāno muditañca kāle sabbena lokena avirujjhamāno eko care khaggavisāṇakappo. |296.497| Rāgañca dosañca pahāya mohaṃ sandālayitvāna saṃyojanāni asantasaṃ jīvitasaṅkhayamhi eko care khaggavisāṇakappo. |296.498| Bhajanti sevanti ca kāraṇatthā nikkāraṇā dullabhā ajja mittā attatthapaññā asucī manussā eko care khaggavisāṇakappo. Khaggavisāṇasuttaṃ tatiyaṃ. @Footnote: 1 Ma. Yu. alippamāno. 2 Ma. Yu. vimuttiṃ.

--------------------------------------------------------------------------------------------- page340.

Suttanipāte uragavaggassa catutthaṃ kasibhāradvājasuttaṃ [297] 4 Evamme sutaṃ . ekaṃ samayaṃ bhagavā magadhesu viharati dakkhiṇāgirismiṃ ekanāḷāyaṃ brāhmaṇagāme . tena kho pana samayena kasibhāradvājassa brāhmaṇassa pañcamattāni naṅgalasatāni payuttāni honti vappakāle . atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena kasibhāradvājassa brāhmaṇassa kammanto tenupasaṅkami . tena kho pana samayena kasibhāradvājassa brāhmaṇassa parivesanā vattati. {297.1} Atha kho bhagavā yena parivesanā tenupasaṅkami upasaṅkamitvā ekamantaṃ aṭṭhāsi . addasā kho kasibhāradvājo brāhmaṇo bhagavantaṃ piṇḍāya ṭhitaṃ disvāna bhagavantaṃ etadavoca ahaṃ kho samaṇa kasāmi ca vappāmi ca kasitvā ca vappitvā ca bhuñjāmi . tvampi samaṇa kasassu ca vappassu ca kasitvā ca vappitvā ca bhuñjāhīti 1- . ahampi kho brāhmaṇa kasāmi ca vappāmi ca kasitvā ca vappitvā ca bhuñjāmīti . na kho pana 2- samaṇa passāma bhoto gotamassa yugaṃ vā naṅgalaṃ vā phālaṃ vā pācanaṃ vā balibaddhe 3- vā atha ca pana bhavaṃ gotamo evamāha ahampi kho brāhmaṇa kasāmi ca @Footnote: 1 Ma. Yu. bhuñjassati. 2 Po. Ma. Yu. pana mayaṃ . 3 Ma. Yu. balibadde.

--------------------------------------------------------------------------------------------- page341.

Vappāmi ca kasitvā ca vappitvā ca bhuñjāmīti . atha kho kasibhāradvājo brāhmaṇo bhagavantaṃ gāthāya ajjhabhāsi [298] |298.499| Kassako paṭijānāsi na ca passāma te kasiṃ kasiṃ no pucchito brūhi yathā jānemu te kasiṃ. |298.500| Saddhā bījaṃ tapo vuṭṭhi paññā me yuganaṅgalaṃ hirī īsā mano yottaṃ sati me phālapācanaṃ. |298.501| Kāyagutto vacīgutto āhāre udare yato saccaṃ karomi niddhānaṃ soraccamme pamocanaṃ. |298.502| Viriyaṃ me dhuradhorayhaṃ yogakkhemādhivāhanaṃ gacchati anivattantaṃ yattha gantvā na socati. |298.503| Evaṃ me sā kasi kaṭṭhā sā hoti amatapphalā etaṃ kasiṃ kasitvāna sabbadukkhā pamuccatīti. [299] Atha kho kasibhāradvājo brāhmaṇo mahatiyā kaṃsapātiyā pāyāsaṃ vaḍḍhetvā bhagavato upanāmesi bhuñjatu bhavaṃ gotamo pāyāsaṃ kassako bhavaṃ yañhi bhavaṃ gotamo amatapphalaṃ kasiṃ kasatīti. |299.504| Gāthābhigītamme abhojaneyyaṃ sampassataṃ brāhmaṇa nesa dhammo gāthābhigītaṃ panudanti buddhā dhamme satī brāhmaṇa 1- vuttiresā. @Footnote: 1 Po. brāhmaṇassa.

--------------------------------------------------------------------------------------------- page342.

|299.505| Aññena ca kevalinaṃ mahesiṃ khīṇāsavaṃ kukkuccavūpasantaṃ annena pānena upaṭṭhahassu khettañhi taṃ puññapekkhassa hotīti. [300] Atha kassa cāhaṃ bho gotama imaṃ pāyāsaṃ dammīti . Na khvāhaṃ taṃ brāhmaṇa passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yena 1- so pāyāso bhutto sammā pariṇāmaṃ gaccheyya aññatra tathāgatassa vā tathāgatasāvakassa vā tena hi tvaṃ brāhmaṇa taṃ pāyāsaṃ appaharite vā chaḍḍehi appāṇake vā udake opilāpehīti . Atha kho kasibhāradvājo brāhmaṇo taṃ pāyāsaṃ appāṇake udake opilāpesi . atha kho so pāyāso udake pakkhitto cicciṭāyati ciṭiciṭāyati saṃdhūmāyati 2- sampadhūmāyati . seyyathāpi nāma ayogulo divasasantatto 3- udake pakkhitto cicciṭāyati ciṭiciṭāyati saṃdhūmāyati sampadhūmāyati evameva so pāyāso udake pakkhitto cicciṭāyati ciṭiciṭāyati saṃdhūmāyati sampadhūmāyati.


             The Pali Tipitaka in Roman Character Volume 25 page 1-342. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=1&items=444&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=1&items=444&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=1&items=444&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=1&items=444&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=17&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=17&A=1              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :