ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [102]  8  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
bhagavā   sakkato   hoti   garukato   mānito   pūjito   apacito   lābhī
@Footnote: 1 Po. Ma. pantañca.

--------------------------------------------------------------------------------------------- page138.

Cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Bhikkhusaṅghopi sakkato hoti garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Aññatitthiyā pana paribbājakā asakkatā honti agarukatā amānitā apūjitā anapacitā na lābhino cīvarapiṇḍapāta- senāsanagilānapaccayabhesajjaparikkhārānaṃ. [103] Atha kho 1- aññatitthiyā paribbājakā bhagavato sakkāraṃ asahamānā bhikkhusaṅghassa ca yena sundarī paribbājikā tenupasaṅkamiṃsu upasaṅkamitvā sundariṃ paribbājikaṃ etadavocuṃ ussahasi bhagini ñātīnaṃ atthaṃ kātunti . kyāhaṃ ayyā karomi kiṃ mayā sakkā 2- kātuṃ jīvitampi me pariccattaṃ ñātīnaṃ atthāyāti . tena hi bhagini abhikkhaṇaṃ jetavanaṃ gacchāhīti . evaṃ ayyāti kho sundarī paribbājikā tesaṃ aññatitthiyānaṃ paribbājakānaṃ paṭissutvā abhikkhaṇaṃ jetavanaṃ aggamāsi. {103.1} Yadā aññiṃsu te aññatitthiyā paribbājakā te 3- diṭṭhā kho sundarī paribbājikā bahujanena abhikkhaṇaṃ jetavanaṃ gacchatīti 4- atha naṃ jīvitā voropetvā tattheva jetavanassa parikkhākūpe 5- nikkhaṇitvā yena rājā pasenadi kosalo tenupasaṅkamiṃsu upasaṅkamitvā rājānaṃ pasenadiṃ kosalaṃ etadavocuṃ yā sā mahārāja sundarī paribbājikā sā no na dissatīti . kattha pana tumhe @Footnote: 1 Ma. Yu. te . 2 Ma. na sakkā . 3 Ma. vo. aṭṭhakathāyaṃ vo diṭṭhāti pāṭho @dissati visesato diṭṭhā bahulaṃ diṭṭhāti ca vaṇṇiyate . 4 Yu. āgacchatīti. @5 Ma. parikkhā kūpe nikkhipitvā. Yu. parikhāya kūpe.

--------------------------------------------------------------------------------------------- page139.

Āsaṅkathāti. Jetavane mahārājāti. Tena hi jetavanaṃ vicinathāti. {103.2} Atha kho te aññatitthiyā paribbājakā jetavanaṃ vicinitvā yathānikkhittaṃ parikkhākūpā uddharitvā mañcakaṃ āropetvā sāvatthiṃ 1- pavesetvā rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā manusse ujjhāpesuṃ passathayyā samaṇānaṃ sakyaputtiyānaṃ kammaṃ alajjino ime samaṇā sakyaputtiyā dussīlā pāpadhammā musāvādino abrahmacārino ime hi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti natthi imesaṃ sāmaññaṃ natthi imesaṃ brahmaññaṃ naṭṭhaṃ imesaṃ sāmaññaṃ naṭṭhaṃ imesaṃ brahmaññaṃ kuto imesaṃ sāmaññaṃ kuto imesaṃ brahmaññaṃ apagatā ime sāmaññā apagatā ime brahmaññā kathañhi nāma puriso purisakiccaṃ karitvā itthiṃ jīvitā voropessatīti. [104] Tena kho pana samayena sāvatthiyaṃ manussā bhikkhū disvā asabbhāhi pharusāhi vācāhi akkosanti paribhāsanti rosanti vihesanti alajjino ime samaṇā sakyaputtiyā dussīlā pāpadhammā musāvādino abrahmacārino ime hi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti natthi imesaṃ sāmaññaṃ natthi imesaṃ brahmaññaṃ naṭṭhaṃ imesaṃ sāmaññaṃ naṭṭhaṃ imesaṃ brahmaññaṃ kuto imesaṃ sāmaññaṃ kuto imesaṃ brahmaññaṃ apagatā ime sāmaññā apagatā @Footnote: 1 Po. sāvatthiyaṃ.

--------------------------------------------------------------------------------------------- page140.

Ime brahmaññā kathañhi nāma puriso purisakiccaṃ karitvā itthiṃ jīvitā voropessatīti. [105] Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pavisiṃsu . sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ etarahi bhante sāvatthiyaṃ manussā bhikkhū disvā asabbhāhi pharusāhi vācāhi akkosanti paribhāsanti rosanti vihesanti alajjino ime samaṇā sakyaputtiyā dussīlā pāpadhammā musāvādino abrahmacārino ime hi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti natthi imesaṃ sāmaññaṃ natthi imesaṃ brahmaññaṃ naṭṭhaṃ imesaṃ sāmaññaṃ naṭṭhaṃ imesaṃ brahmaññaṃ kuto imesaṃ sāmaññaṃ kuto imesaṃ brahmaññaṃ apagatā ime sāmaññā apagatā ime brahmaññā kathañhi nāma puriso purisakiccaṃ karitvā itthiṃ jīvitā voropessatīti . Neso bhikkhave saddo ciraṃ bhavissati sattāhameva bhavissati sattāhassa accayena antaradhāyissati tena hi bhikkhave ye manussā bhikkhū disvā asabbhāhi pharusāhi vācāhi akkosanti paribhāsanti rosanti vihesanti te tumhe imāya gāthāya paṭicodetha

--------------------------------------------------------------------------------------------- page141.

Abhūtavādī nirayaṃ upeti yo vāpi 1- katvā na karomīti cāha ubhopi te pecca samā bhavanti nihīnakammā manujā paratthāti. [106] Atha kho te bhikkhū bhagavato santike imaṃ gāthaṃ pariyāpuṇitvā ye manussā bhikkhū disvā asabbhāhi pharusāhi vācāhi akkosanti paribhāsanti rosanti vihesanti te imāya gāthāya paṭicodanti abhūtavādī nirayaṃ upeti yo vāpi katvā na karomīti cāha ubhopi te pecca samā bhavanti nihīnakammā manujā paratthāti. [107] Manussānaṃ etadahosi akārakā ime samaṇā sakyaputtiyā na imehi kataṃ pāpantime samaṇā sakyaputtiyāti . Neva so saddo ciraṃ ahosi sattāhameva saddo ahosi sattāhassa accayena antaradhāyi . atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavato etadavocuṃ acchariyaṃ bhante abbhūtaṃ bhante yāva subhāsitañcidaṃ bhante bhagavatā neso bhikkhave saddo ciraṃ bhavissati sattāhassa @Footnote: 1 Yu. cāpi . 2 Yu. yāva subhāsitaṃ kho cidaṃ.

--------------------------------------------------------------------------------------------- page142.

Accayena antaradhāyissatīti antarahito bhante so saddoti . Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi tudanti vācāya janā asaññatā parehi 1- saṅgāmagataṃva kuñjaraṃ sutvāna vākyaṃ pharusaṃ udīritaṃ adhivāsaye bhikkhu aduṭṭhacittoti. Aṭṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 137-142. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=102&items=6&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=102&items=6&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=102&items=6&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=102&items=6&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=102              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=6117              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=6117              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :