ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [134]   Acchariyaṃ   bhante   abbhūtaṃ   bhante   yāva  subhāsitañcidaṃ
[1]-  Bhagavatā  dujjānaṃ  kho  [2]-  mahārāja  tayā gihinā kāmabhoginā
puttasambādhasayanaṃ      ajjhāvasantena     kāsikacandanaṃ     paccanubhontena
mālāgandhavilepanaṃ   dhārayantena   jātarūparajataṃ   sādiyantena   ime  vā
arahanto   ime   vā   arahattamaggaṃ   samāpannāti   .  saṃvāsena  kho
mahārāja   sīlaṃ   veditabbaṃ   tañca   kho  dīghena  addhunā  na  ittarena
manasikarotā no amanasikarotā paññavatā no duppaññena.
     {134.1}  Saṃvohārena  kho mahārāja soceyyaṃ veditabbaṃ tañca kho
dīghena  addhunā  na  ittarena  manasikarotā no amanasikarotā paññavatā no
duppaññena   .   āpadāsu   kho  mahārāja  thāmo  veditabbo  so  ca
kho   dīghena   addhunā   na   ittarena  manasikarotā  no  amanasikarotā
paññavatā   no   duppaññena   .   sākacchāya   kho   mahārāja  paññā
veditabbā   sā   ca   kho  dīghena  addhunā  na  ittarena  manasikarotā
@Footnote: 1 Ma. bhante .  2 Ma. etaṃ.
No   amanasikarotā   paññavatā   no   duppaññenāti  .  ete  bhante
mama  purisā  corā  ocarakā  janapadaṃ  otaritvā  āgacchanti 1-. Tehi
paṭhamaṃ   otiṇṇaṃ   ahaṃ  pacchā  otarissāmi  2-  .  idāni  te  bhante
taṃ    rajojallaṃ    pavāhetvā    sunhātā   suvilittā   kappitakesamassū
odātavatthavasanā     pañcahi     kāmaguṇehi     samappitā    samaṅgībhūtā
paricāriyantīti  3-  .  atha  kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ
udānaṃ udānesi
        na vāyāmeyya sabbattha      nāññassa puriso siyā
        nāññaṃ nissāya jīveyya     dhammena na vaṇī 4- careti. Dutiyaṃ.
     [135]  3  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane  anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena  bhagavā
attano   aneke   pāpake   akusale   dhamme  pahīne  paccavekkhamāno
nisinno  hoti  aneke  ca  kusale dhamme bhāvanāya 5- pāripūrigate. Atha
kho  bhagavā  attano  aneke  pāpake  akusale  dhamme  pahīne  viditvā
aneke   ca  kusale  dhamme  bhāvanāya  pāripūrigate  tāyaṃ  velāyaṃ  imaṃ
udānaṃ udānesi
        ahu pubbe tadā nāhu      nāhu pubbe tadā ahu
        na cāhu na ca bhavissati        na cetarahi vijjatīti. Tatiyaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 178-179. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=134&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=134&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=134&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=134&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=134              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=7922              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=7922              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :