ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [135]  3  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane  anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena  bhagavā
attano   aneke   pāpake   akusale   dhamme  pahīne  paccavekkhamāno
nisinno  hoti  aneke  ca  kusale dhamme bhāvanāya 5- pāripūrigate. Atha
kho  bhagavā  attano  aneke  pāpake  akusale  dhamme  pahīne  viditvā
aneke   ca  kusale  dhamme  bhāvanāya  pāripūrigate  tāyaṃ  velāyaṃ  imaṃ
udānaṃ udānesi
        ahu pubbe tadā nāhu      nāhu pubbe tadā ahu
        na cāhu na ca bhavissati        na cetarahi vijjatīti. Tatiyaṃ.
     [136]   4   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati  jetavane  anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena
@Footnote: 1 Ma. gacchanti .  2 Po. oyāyissāmi. Ma. osārissāmi .  3 Po.
@pariharissantīti. Yu. paricārissantīti. Ma. paricāressantīti .  4 Po.
@Ma. vaṇiṃ. 5 Ma. bhāvanāpāripūrīgate. Yu. pāripurikate.
Sambahulā        nānātitthiyā       samaṇabrāhmaṇā       paribbājakā
sāvatthiyaṃ      1-      paṭivasanti      nānādiṭṭhikā     nānākhantikā
nānārucikā        nānādiṭṭhinissayanissitā        .        santeke
samaṇabrāhmaṇā    evaṃvādino    evaṃdiṭṭhino    1    sassato   loko
idameva    saccaṃ    moghamaññanti   .   santi   paneke   samaṇabrāhmaṇā
evaṃvādino    evaṃdiṭṭhino    2   asassato   loko   idameva   saccaṃ
moghamaññanti      .      santeke     samaṇabrāhmaṇā     evaṃvādino
evaṃdiṭṭhino   3   antavā   loko   idameva   saccaṃ   moghamaññanti .
Santi      paneke     samaṇabrāhmaṇā     evaṃvādino     evaṃdiṭṭhino
4 anantavā loko idameva saccaṃ moghamaññanti.
     {136.1}   Santeke   samaṇabrāhmaṇā  evaṃvādino  evaṃdiṭṭhino
5   taṃ   jīvaṃ  taṃ  sarīraṃ  idameva  saccaṃ  moghamaññanti  .  santi  paneke
samaṇabrāhmaṇā    evaṃvādino    evaṃdiṭṭhino   6   aññaṃ   jīvaṃ   aññaṃ
sarīraṃ    idameva   saccaṃ   moghamaññanti   .   santeke   samaṇabrāhmaṇā
evaṃvādino  evaṃdiṭṭhino  7  hoti  tathāgato  parammaraṇā  idameva  saccaṃ
moghamaññanti  .  santi  paneke  samaṇabrāhmaṇā  evaṃvādino  evaṃdiṭṭhino
8   na   hoti   tathāgato   parammaraṇā  idameva  saccaṃ  moghamaññanti .
Santeke   samaṇabrāhmaṇā   evaṃvādino   evaṃdiṭṭhino  9  hoti  ca  na
ca   hoti   tathāgato  parammaraṇā  idameva  saccaṃ  moghamaññanti  .  santi
paneke   samaṇabrāhmaṇā   evaṃvādino   evaṃdiṭṭhino   10  neva  hoti
na  na  hoti  tathāgato  parammaraṇā  idameva  saccaṃ  moghamaññanti  .  te
@Footnote: 1 Yu. sāvatthiṃ piṇḍāya pavisanti.
Bhaṇḍanajātā     kalahajātā     vivādāpannā     aññamaññaṃ    mukhasattīhi
vitudantā   viharanti   ediso   dhammo  nediso  dhammo  nediso  dhammo
ediso dhammoti.



             The Pali Tipitaka in Roman Character Volume 25 page 179-181. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=135&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=135&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=135&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=135&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=135              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=8028              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=8028              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :