ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [155]  9 Evamme sutaṃ. Ekaṃ samayaṃ bhagavā mallesu cārikañcaramāno
mahatā   bhikkhusaṅghena   saddhiṃ   yena  thūnaṃ  nāma  mallānaṃ  brāhmaṇagāmo
tadavasari   .   assosuṃ   kho  thūneyyakā  brāhmaṇagahapatikā  samaṇo  khalu
bho   gotamo  sakyaputto  sakyakulā  pabbajito  mallesu  cārikañcaramāno
mahatā   bhikkhusaṅghena   saddhiṃ   thūnaṃ   anuppattoti   udapānaṃ   tiṇassa  ca
bhusassa ca yāva mukhato pūresuṃ mā muṇḍakā samaṇakā pānīyaṃ adaṃsūti 1-.
     [156]   Atha   kho   bhagavā   maggā   okkamma  yena  aññataraṃ
rukkhamūlaṃ   tenupasaṅkami   upasaṅkamitvā   paññatte   āsane   nisīdi  .
Nisajja   kho   bhagavā   āyasmantaṃ  ānandaṃ  āmantesi  iṅgha  me  tvaṃ
ānanda   etasmā   udapānā   pānīyaṃ   āharāti   .   evaṃ  vutte
āyasmā   ānando  bhagavantaṃ  etadavoca  idāni  so  bhante  udapāno
thūneyyakehi   brāhmaṇagahapatikehi   tiṇassa   ca  bhusassa  ca  yāva  mukhato
pūrito   mā   muṇḍakā   samaṇakā   pānīyaṃ   adaṃsūti   .   dutiyampi  kho
bhagavā  āyasmantaṃ  ānandaṃ  āmantesi  iṅgha  me  tvaṃ ānanda etasmā
udapānā   pānīyaṃ   āharāti   .   dutiyampi   kho  āyasmā  ānando
bhagavantaṃ    etadavoca   idāni   so   bhante   udapāno   thūneyyakehi
@Footnote: 1 Po. Ma. aṃpasūti.
Brāhmaṇagahapatikehi  tiṇassa  ca  bhusassa  ca  yāva  mukhato  pūrito  mā te
muṇḍakā   samaṇakā   pānīyaṃ  adaṃsūti  .  tatiyampi  kho  bhagavā  āyasmantaṃ
ānandaṃ   āmantesi   iṅgha   me   tvaṃ   ānanda  etasmā  udapānā
pānīyaṃ   āharāti  .  evaṃ  bhanteti  kho  āyasmā  ānando  bhagavato
paṭissutvā   pattaṃ   gahetvā   yena   so   udapāno  tenupasaṅkami .
Atha   kho   udapāno   āyasmante   ānande   upasaṅkamante  sabbantaṃ
tiṇañca    bhusañca   mukhato   ovamitvā   acchassa   udakassa   anāvilassa
vippasannassa yāva mukhato pūrito visandanto maññe aṭṭhāsi.
     {156.1} Atha kho āyasmato ānandassa etadahosi acchariyaṃ vata bho
abbhūtaṃ    vata   bho   tathāgatassa   mahiddhikatā   mahānubhāvakatā   ayañhi
so   udapāno   mayi   upasaṅkamante   sabbantaṃ   tiṇañca  bhusañca  mukhato
ovamitvā   acchassa   udakassa   anāvilassa   vippasannassa  yāva  mukhato
pūrito   visandanto   maññe   ṭhitoti   .   pattena   pānīyaṃ   ādāya
yena    bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ   etadavoca
acchariyaṃ     bhante     abbhūtaṃ     bhante     tathāgatassa    mahiddhikatā
mahānubhāvakatā   ayañhi   so   bhante   udapāno   mayi   upasaṅkamante
sabbantaṃ    tiṇañca    bhusañca    mukhato   ovamitvā   acchassa   udakassa
anāvilassa   vippasannassa   yāva   mukhato   pūrito   visandanto   maññe
aṭṭhāsi   pīvatu   bhagavā   pānīyaṃ  pīvatu  sugato  pānīyanti  .  atha  kho
bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
      Kiṃ kayirā udapānena           āpā ce sabbadā siyuṃ
      taṇhāya mūlato chetvā      kissa pariyesanañcareti. Navamaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 203-205. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=155&items=2&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=155&items=2              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=155&items=2&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=155&items=2&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=155              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=9033              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=9033              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :