ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
               Itivuttake ekanipātassa tatiyavaggo
     [199]  1  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ  idhāhaṃ
bhikkhave   ekaccaṃ   puggalaṃ   pasannacittaṃ   evaṃ  cetasā  ceto  paricca
pajānāmi   imamhi   cāyaṃ   samaye   puggalo   kālaṃ   kareyya  yathābhataṃ
nikkhitto   evaṃ   sagge   taṃ  kissa  hetu  cittañhissa  bhikkhave  pasannaṃ
cetopasādahetu   kho   pana   bhikkhave   evamidhekacce  sattā  kāyassa
bhedā   parammaraṇā   sugatiṃ   saggaṃ   lokaṃ   upapajjantīti   .  etamatthaṃ
bhagavā avoca. Tatthetaṃ iti vuccati
          pasannacittaṃ ñatvāna          ekaccaṃ idha puggalaṃ
          etamatthaṃ byākāsi            buddho bhikkhūna santike
          imamhi cāyaṃ samaye             kālaṃ kayirātha puggalo
          sugatiṃ upapajjeyya              cittañhissa pasāditaṃ
          yathā haritvā nikkhipeyya      evameva tathāvidho
          cetopasādahetū hi              sattā gacchanti sugatinti.
       Ayampi attho vutto bhagavatā   iti me sutanti. Paṭhamaṃ.
     [200]   2   Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ  mā
bhikkhave    puññānaṃ   bhāyittha   sukhassetaṃ   bhikkhave   adhivacanaṃ   iṭṭhassa
kantassa    piyassa   manāpassa   yadidaṃ   puññāni   .   abhijānāmi   kho
panāhaṃ   bhikkhave   dīgharattaṃ   katānaṃ   puññānaṃ   dīgharattaṃ   iṭṭhaṃ   kantaṃ
piyaṃ  manāpaṃ  vipākaṃ  paccanubhūtaṃ  .  satta  vassāni  mettacittaṃ  bhāvetvā
Satta    saṃvaṭṭavivaṭṭakappe    nayimaṃ    lokaṃ   punarāgamāsiṃ   saṃvaṭṭamāne
sudaṃ    bhikkhave    kappe   ābhassarūpago   homi   vivaṭṭamāne   kappe
suññaṃ   brahmavimānaṃ   upapajjāmi   .   tatra   sudaṃ   bhikkhave   brahmā
homi     mahābrahmā    abhibhū    anabhibhūto    aññadatthudaso    vasavattī
chattiṃsakkhattuṃ    kho   panāhaṃ   bhikkhave   sakko   ahosiṃ   devānamindo
anekasatakkhattuṃ    rājā    ahosiṃ    cakkavatti    dhammiko   dhammarājā
cāturanto     vijitāvī     janapadatthāvariyappatto    sattaratanasamannāgato
ko pana vādo padesarajjassa.
     {200.1}  Tassa  mayhaṃ  bhikkhave  etadahosi  kissa nu kho me idaṃ
kammassa   phalaṃ   kissa  kammassa  vipāko  yenāhaṃ  etarahi  evaṃmahiddhiko
evaṃmahānubhāvoti   .   tassa   mayhaṃ   bhikkhave   etadahosi  tiṇṇaṃ  kho
me   idaṃ   kammānaṃ   phalaṃ   tiṇṇaṃ   kammānaṃ  vipāko  yenāhaṃ  etarahi
evaṃmahiddhiko     evaṃmahānubhāvoti     seyyathīdaṃ     dānassa    damassa
saññamassāti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
          puññameva so sikkheyya       āyataggaṃ sukhudrayaṃ
          dānañca samacariyañca          mettacittañca bhāvaye
          ete dhamme bhāvayitvā         tayo sukhasamuddaye
          abyāpajjaṃ sukhaṃ lokaṃ           paṇḍito upapajjatīti.
        Ayampi attho vutto bhagavatā  iti me sutanti. Dutiyaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 240-241. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=199&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=199&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=199&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=199&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=199              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=1828              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=1828              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :