ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
          Suttanipāte uragavaggassa catutthaṃ kasibhāradvājasuttaṃ
     [297]   4   Evamme   sutaṃ   .  ekaṃ  samayaṃ  bhagavā  magadhesu
viharati   dakkhiṇāgirismiṃ   ekanāḷāyaṃ  brāhmaṇagāme  .  tena  kho  pana
samayena    kasibhāradvājassa    brāhmaṇassa    pañcamattāni   naṅgalasatāni
payuttāni   honti   vappakāle   .   atha   kho   bhagavā   pubbaṇhasamayaṃ
nivāsetvā    pattacīvaramādāya    yena   kasibhāradvājassa   brāhmaṇassa
kammanto   tenupasaṅkami   .   tena  kho  pana  samayena  kasibhāradvājassa
brāhmaṇassa parivesanā vattati.
     {297.1} Atha kho bhagavā yena parivesanā tenupasaṅkami upasaṅkamitvā
ekamantaṃ  aṭṭhāsi  .  addasā  kho  kasibhāradvājo  brāhmaṇo  bhagavantaṃ
piṇḍāya   ṭhitaṃ  disvāna  bhagavantaṃ  etadavoca  ahaṃ  kho  samaṇa  kasāmi  ca
vappāmi  ca  kasitvā  ca  vappitvā  ca  bhuñjāmi  .  tvampi  samaṇa kasassu
ca   vappassu   ca  kasitvā  ca  vappitvā  ca  bhuñjāhīti  1-  .  ahampi
kho   brāhmaṇa   kasāmi   ca   vappāmi   ca   kasitvā   ca   vappitvā
ca   bhuñjāmīti   .  na  kho  pana  2-  samaṇa  passāma  bhoto  gotamassa
yugaṃ  vā  naṅgalaṃ  vā  phālaṃ  vā  pācanaṃ  vā  balibaddhe  3-  vā  atha
ca   pana   bhavaṃ   gotamo   evamāha  ahampi  kho  brāhmaṇa  kasāmi  ca
@Footnote: 1 Ma. Yu. bhuñjassati. 2 Po. Ma. Yu. pana mayaṃ .  3 Ma. Yu. balibadde.
Vappāmi   ca   kasitvā   ca   vappitvā   ca   bhuñjāmīti   .  atha  kho
kasibhāradvājo brāhmaṇo bhagavantaṃ gāthāya ajjhabhāsi



             The Pali Tipitaka in Roman Character Volume 25 page 340-341. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=297&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=297&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=297&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=297&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=297              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=28&A=3224              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=28&A=3224              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :