ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

page378.

Suttanipāte dutiyassa cūḷavaggassa pañcamaṃ sūcilomasuttaṃ [319] 5 Evamme sutaṃ . ekaṃ samayaṃ bhagavā gayāyaṃ viharati ṭaṅkitamañce sūcilomayakkhassa 1- bhavane . tena kho pana samayena kharo ca yakkho sūcilomo ca yakkho bhagavato avidūre atikkamanti . Atha kho kharo yakkho sūcilomaṃ yakkhaṃ etadavoca eso samaṇoti . Neso samaṇo samaṇako eso yāva 2- ahaṃ pajānāmi yadi vā [3]- samaṇo yadi vā [4]- samaṇakoti. {319.1} Atha kho sūcilomo yakkho yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavato kāyaṃ upanāmesi . atha kho bhagavā kāyaṃ apanāmesi . atha kho sūcilomo yakkho bhagavantaṃ etadavoca bhāyasi maṃ samaṇāti . na khvāhantaṃ āvuso bhāyāmi api ca [5]- te samphasso pāpakoti. {319.2} Pañhantaṃ samaṇa pucchissāmi sace me na byākāsi cittaṃ vā te khipissāmi hadayaṃ vā te phālessāmi pādesu vā gahetvā pāragaṅgāya khipissāmīti. {319.3} Na khvāhantaṃ āvuso passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo me cittaṃ vā khipeyya hadayaṃ vā phāleyya pādesu vā gahetvā pāragaṅgāya khipeyya api ca tvaṃ āvuso puccha yadākaṅkhasīti . Atha kho sūcilomo yakkho bhagavantaṃ gāthāya ajjhabhāsi [320] |320.696| Rāgo ca doso ca kutonidānā @Footnote: 1 Ma. Yu. sūcilomassa yakkhassa. 2 Ma. yāvāhaṃ. Yu. yāva jānāmi. @3-4 Ma. Yu. so. 5 Yu. kho.

--------------------------------------------------------------------------------------------- page379.

Aratī ratī lomahaṃso kutojā kuto samuṭṭhāya mano vitakkā kumārakā dhaṅkamivossajanti 1-. |320.697| Rāgo ca doso ca itonidānā aratī ratī lomahaṃso itojā ito samuṭṭhāya mano vitakkā kumārakā dhaṅkamivossajanti 2-. |320.698| Snehajā attasambhūtā nigrodhasseva khandhajā puthū visattā kāmesu māluvāva vitatā vane. |320.699| Ye naṃ pajānanti yatonidānaṃ te naṃ vinodenti suṇohi yakkha tathuttaraṃ 3- oghamimaṃ taranti atiṇṇapubbaṃ apunabbhavāyāti. Sūcilomasuttaṃ pañcamaṃ. -------------


             The Pali Tipitaka in Roman Character Volume 25 page 378-379. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=319&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=319&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=319&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=319&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=319              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=2501              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=2501              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :