ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [330] |330.769| Pucchāma satthāraṃ anomapaññaṃ
                         diṭṭheva dhamme yo vicikicchānaṃ
                         chettā aggāḷave kālamakāsi bhikkhu
                         ñāto yasassī abhinibbutatto.
@Footnote: 1 Ma. nigrodhakappasuttaṃ.
      |330.770| Nigrodhakappo iti tassa nāmaṃ
                         tayā kataṃ bhagavā brāhmaṇassa
                         so taṃ namassaṃ acariṃ mutyapekkho
                         āraddhaviriyo daḷhadhammadassī.
      |330.771| Taṃ sāvakaṃ sakka mayampi sabbe
                         aññātumicchāma samantacakkhu
                         samavaṭṭhitā no savanāya sotā
                         tuvaṃ no satthā tvamanuttarosi.
      |330.772| Chindeva no vicikicchaṃ brūhi metaṃ
                         parinibbutaṃ vedaya bhūripañña
                         majjhe ca 1- no bhāsa samantacakkhu
                         sakkova devānaṃ sahassanetto.
      |330.773| Ye keci ganthā idha mohamaggā
                         aññāṇapakkhā vicikicchaṭhānā
                         tathāgataṃ patvā na te bhavanti
                         cakkhuṃ hi etaṃ paramaṃ narānaṃ.
      |330.774| No ce hi jātu puriso kilese
                         vāto yathā abbhaghanaṃ vihāne
                         tamovassa nivuto sabbaloko
@Footnote: 1 Yu. va.
                         Na jotimantopi narā tapeyyuṃ.
      |330.775| Dhīrā ca pajjotakarā bhavanti
                         taṃ taṃ ahaṃ dhīra tatheva maññe
                         vipassinaṃ jānamupāgamamha
                         parisāsu no āvikarohi kappaṃ.
      |330.776| Khippaṃ giraṃ eraya vaggu vagguṃ
                         haṃsāva 1- paggayha saṇiṃ 2- nikujja 3-
                         bindussarena suvikappitena
                         sabbeva te ujjugatā suṇoma.
      |330.777| Pahīnajātimaraṇaṃ asesaṃ
                         niggayha dhonaṃ vadessāmi dhammaṃ
                         na kāmakāro hi puthujjanānaṃ
                         saṅkheyyakāro ca tathāgatānaṃ.
      |330.778| Sampannaveyyākaraṇaṃ tvayidaṃ 4-
                         samujjapaññassa 5- samuggahītaṃ
                         ayamañjalī pacchimo suppaṇāmito
                         mā mohayī jānamanomapañña.
      |330.779| Parovaraṃ ariyadhammaṃ viditvā
                         mā mohayī jānamanomavīra
                         vāriṃ yathā ghammani ghammatatto
@Footnote: 1 Ma. haṃsova. 2 Ma. saṇikaṃ .  3 Ma. Yu. nikūja. 4 Ma. tavedaṃ. 5 Ma. Yu.
@samujjupaññassa.
                         Vācābhikaṅkhāmi sutassa 1- vassa.
      |330.780| Yadatthikaṃ 2- brahmacariyaṃ acāri 3-
                         kappāyano kiñcissa 4-  taṃ amoghaṃ
                         nibbāyi so ādu saupādiseso 5-
                         yathā vimutto ahu taṃ suṇoma.
      |330.781| Acchecchi taṇhaṃ idha nāmarūpe (ti bhagavā)
                         kaṇhassa sotaṃ dīgharattānusayitaṃ
                         atāri jātiṃ maraṇaṃ asesaṃ
                         iccabravī bhagavā pañcaseṭṭho.
      |330.782| Esa sutvā pasīdāmi        vaco te isisattama
                         amoghaṃ kira me puṭṭhaṃ         na maṃ vañcesi brāhmaṇo
                         yathāvādī tathākārī         ahu buddhassa sāvako
                         acchidā maccuno jālaṃ      taṃ taṃ māyāvino daḷhaṃ.
      |330.783| Addasa bhagavā ādiṃ 6-   upādānassa kappiyo
                         accagā vata kappāyano   maccudheyyaṃ suduttaranti.
                                     Vaṅgīsasuttaṃ dvādasamaṃ.
                                                 ---------
@Footnote: 1 Ma. sutaṃpavassa .  2 Yu. yadatthiyaṃ .  3 Ma. acarī .  4 Ma. Yu. kaccissa.
@5 Ma. sapādiseso. 6 Ma. ādi.



             The Pali Tipitaka in Roman Character Volume 25 page 391-394. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=330&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=330&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=330&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=330&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=330              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=3635              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=3635              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :