ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
                          Suttanipāte pañcamo pārāyanavaggo
                                           vatthukathā
     [424] |424.1404| Kosalānaṃ purā rammā   aggamā dakkhiṇāpathaṃ
                          āciññaṃ patthayāno        brāhmaṇo mantapāragū.
   |424.1405| So assakassa visaye            muḷakassa samāsane
                          vasī godhāvarīkule               uñchena ca phalena ca.
   |424.1406| Tasseva upanissāya            gāmo ca vipulo ahu
                          tato jātena āyena          mahāyaññamakappayi
   |424.1407| mahāyaññaṃ yajitvāna         puna pāvisi assamaṃ.
                          Tasmiṃ patipaviṭṭhamhi          añño āgañchi brāhmaṇo
   |424.1408| ugghaṭṭapādo tasito         paṅkadanto rajassiro
                          so ca naṃ upasaṅkamma          satāni pañca yācati.
   |424.1409| Tamenaṃ bāvarī disvā            āsanena nimantayi
                          sukhañca kusalaṃ pucchi            idaṃ vacanamabravi
   |424.1410| yaṃ kho mamaṃ deyyadhammaṃ         sabbaṃ visajjitammayā
                          anujānāhi me brahme      natthi pañca satāni me.
   |424.1411| Sace me yācamānassa          bhavaṃ nānupadassati
                          sattame divase tuyhaṃ          muddhā phalatu sattadhā.
   |424.1412| Abhisaṅkharitvā kuhako          bheravaṃ so akittayi
                          tassa taṃ vacanaṃ sutvā          bāvarī dukkhito ahu
   |424.1413| ussussati anāhāro          sokasallasamappito
                          athopi evaṃcittassa 1-      jhāne na ramatī mano.
   |424.1414| Utrasataṃ dukkhitaṃ disvā        devatā atthakāminī
                          bāvariṃ upasaṅkamma            idaṃ vacanamabravi
   |424.1415| na so muddhaṃ pajānāti         kuhako so dhanatthiko
                          muddhani muddhādhipāte ca 2- ñāṇaṃ tassa na vijjati.
   |424.1416| Bhotī carahi jānāti             tamme akkhāhi pucchitā
                          muddhaṃ muddhādhipātañca      taṃ suṇoma vaco tava.
   |424.1417| Ahampetaṃ 3- na jānāmi     ñāṇamettha 4- na vijjati
                          muddhaṃ muddhādhipāto ca       jinānaṃ heta 5- dassanaṃ.
   |424.1418| Atha ko carahi jānāti          asmiṃ paṭhavimaṇḍale
                          muddhaṃ muddhādhipātañca      taṃ me akkhāhi devate.
   |424.1419| Purā kapilavatthumhā           nikkhanto lokanāyako
                          apacco okkākarājassa    sakyaputto pabhaṅkaro.
   |424.1420| So hi brāhmaṇa sambuddho  sabbadhammāna pāragū
                          sabbābhiññābalappatto sabbadhammesu cakkhumā
                          sabbakammakkhayaṃ patto      vimutto upadhikkhaye 6-
   |424.1421| buddho so bhagavā loke       dhammaṃ desesi cakkhumā
@Footnote: 1 Po. cintentassa .  2 Po. muddhaṃ muddhādhipāte vā .  3 Po. ahametaṃ.
@4 Po. Yu. ñāṇampettha .  5 Po. hettha .  6 Yu. upadhisaṅkhaye.
                          Taṃ tvaṃ gantvāna pucchassu   so te taṃ byākarissati.
   |424.1422| Sambuddhoti vaco sutvā       udaggo bāvarī ahu
                          sokassa tanuko āsi         pītiñca vipulaṃ labhi.
   |424.1423| So bāvarī attamano udaggo
                         taṃ devataṃ pucchati vedajāto
                         katamamhi 1- gāme nigamamhi vā pana
                         katamamhi vā janapade lokanātho
                         yattha gantvā namassemu
                         sambuddhaṃ dipaduttamaṃ.
   |424.1424| Sāvatthiyaṃ kosalamandire jino
                         pahūtapañño varabhūrimedhaso
                         so sakyaputto vidhuro anāsavo
                         muddhādhipātassa vidū narāsabho.
   |424.1425| Tato āmantayi sisse         brāhmaṇe mantapārage 2-
                          etha māṇavā akkhissaṃ       suṇotha vacanaṃ mama
   |424.1426| yasseso dullabho loke       pātubhāvo abhiṇhaso
                          svājja lokamhi uppanno  sambuddho iti vissuto
                          khippaṃ gantvāna sāvatthiṃ    passavho dipaduttamaṃ.
   |424.1427| Kathaṃ carahi jānemu               disvā buddhoti brāhmaṇa
                          ajānataṃ no pabrūhi           yathā jānemu taṃ mayaṃ.
@Footnote: 1 Po. kathamhi .  2 Po. mantapāragū.
   |424.1428| Āgatāni hi mantesu          mahāpurisalakkhaṇā
                          dvattiṃsā ca byakkhyātā 1- samattā anupubbaso.
   |424.1429| Yassete honti gattesu      mahāpurisalakkhaṇā
                          duveva tassa 2- gatiyo        tatiyā hi na vijjati
   |424.1430| sace agāraṃ āvasati 3-       vijeyya paṭhaviṃ imaṃ
                          adaṇḍena asatthena         dhammena manusāsati
   |424.1431| sace ca so pabbajati            agārā anagāriyaṃ
                          vivaṭacchado sambuddho        arahā bhavati anuttaro.
   |424.1432| Jātigottañca lakkhaṇaṃ        mante sisse punāpare
                          muddhaṃ muddhādhipātañca      manasā yeva pucchatha.
   |424.1433| Anāvaraṇadassāvī              yadi buddho bhavissati
                          manasā pucchite pañhe       vācāya visajjessati.
   |424.1434| Bāvarissa vaco sutvā          sissā soḷasa brāhmaṇā
                          ajito tissametteyyo      puṇṇako atha mettagū
   |424.1435| dhotako upasīvo ca              nando ca atha hemako
                          todeyyakappā dubhayo       jatukaṇṇī ca paṇḍito
   |424.1436| bhadrāvudho udayo ca            posālo cāpi brāhmaṇo
                          mogharājā ca medhāvī          piṅgiyo ca mahāisi
   |424.1437| paccekagaṇino sabbe         sabbalokassa vissutā
                          jhāyī jhānaratā dhīrā         pubbavāsanavāsitā
@Footnote: 1 Po. byākhātā. Yu. vyākhyātā. 2 Po. dveyevassa.
@3 Yu. ajjhāvasati.
   |424.1438| Bāvariṃ abhivādetvā           katvā ca naṃ padakkhiṇaṃ
                          jaṭājinadharā sabbe           pakkāmuṃ uttarāmukhā
   |424.1439| muḷakassa 1- patiṭṭhānaṃ       puraṃ 2- māhissatiṃ tadā
                          ujjeniṃ cāpi gonaddhaṃ        vedisaṃ vanasavhayaṃ
   |424.1440| kosambiṃ vāpi sāketaṃ         sāvatthiñca puruttamaṃ
                          setabyaṃ kapilavatthuṃ            kusinārañca mandiraṃ
   |424.1441| pāvañca bhoganagaraṃ             vesāliṃ māgadhaṃ puraṃ
                          pāsāṇakaṃ cetiyañca         ramaṇīyaṃ manoramaṃ
   |424.1442| tasitova udakaṃ 3- sītaṃ         mahālābhaṃva vāṇijo
                          chāyaṃ ghammābhitatto ca      turitā pabbatamāruhuṃ.
   |424.1443| Bhagavā ca tamhi samaye         bhikkhusaṅghapurakkhato
                          bhikkhūnaṃ dhammaṃ deseti          sīhova nadatī vane.
   |424.1444| Ajito addasa sambuddhaṃ       vītaraṃsiṃva bhāṇumaṃ
                          candaṃ yathā paṇṇarase       pāripūriṃ upāgataṃ.
   |424.1445| Athassa gatte disvāna        paripūraṃ 4- viyañjanaṃ
                          ekamantaṃ ṭhito haṭṭho        manopañhe apucchatha
   |424.1446| ādissa jammanaṃ brūhi         gottaṃ brūhi salakkhaṇaṃ
                          mantesu pāramiṃ brūhi         katī vāceti brāhmaṇo.
   |424.1447| Vīsaṃ vassasataṃ āyu               so ca gottena bāvarī
                          tīṇissa 5- lakkhaṇā gatte   tiṇṇaṃ vedānapāragū
@Footnote: 1 Yu. aḷakassa. 2 Yu. purimaṃ .... 3 Po. Yu. tasitovudakaṃ. 4 Yu. puripūrañca.
@5 Yu. tīṇassa.
   |424.1448| Lakkhaṇe iti hāse ca          sanighaṇḍusakeṭubhe
                          pañca satāni vāceti         saddhamme pāramiṃ gato.
   |424.1449| Lakkhaṇānaṃ pavicayaṃ              bāvarissa naruttama
                          taṇhacchida 1- pakāsehi    mā no kaṅkhāyitaṃ ahu.
   |424.1450| Mukhaṃ jivhāya chādeti           uṇṇāssa bhamukantare
                          kosohitaṃ vatthaguyhaṃ          evaṃ jānāhi māṇava.
   |424.1451| Pucchaṃ hi kañci 2- asuṇanto sutvā pañhe byākate
                          vicinteti jano sabbo        vedajāto katañjalī
   |424.1452| ko nu devo vā brahmā vā  indo vāpi sujampati
                          manasā pucchite pañhe       kametaṃ paṭibhāsati.
   |424.1453| Muddhaṃ muddhādhipātañca       bāvarī paripucchati
                          taṃ byākarohi bhagavā          kaṅkhaṃ vinaya no ise.
   |424.1454| Avijjā muddhāti vijānāhi 3- vijjā muddhādhipātanī
                          saddhāsatisamādhīhi             chandaviriyena saṃyutā.
   |424.1455| Tato vedena mahatā            saṇṭhambhetvāna māṇavo
                          ekaṃsaṃ ajinaṃ katvā            pādesu sirasā pati
   |424.1456| bāvarī brāhmaṇo bhoto     saha sissehi mārisa
                          udaggacitto sumano          pāde vandati cakkhuma.
   |424.1457| Sukhito bāvarī hotu              saha sissehi brāhmaṇo
                          tvaṃ vāpi 4- sukhito hohi     ciraṃ jīvāhi māṇava.
@Footnote: 1 Po. taṃ pucchaṃ. Ma. kaṅkhacchida. 2 Po. Ma. Yu. pucchañhi kiñci.
@3 Ma. Yu. jānāti. 4 Ma. Yu. tvañcāpi.
   |424.1458| Bāvarissa ca tuyhaṃ vā      sabbesaṃ sabbasaṃsayaṃ
                          katāvakāsā pucchavho    yaṅkiñci manasicchatha
   |424.1459| sambuddhena katokāso     nisīditvāna pañjalī
                          ajito paṭhamaṃ pañhaṃ         tattha pucchi 1- tathāgatanti.
                                         Vatthugāthā niṭṭhitā.
                                               --------------
         Suttanipāte pañcamassa pārāyanavaggassa paṭhamā ajitapañhā
     [425] |425.1460| 1 Kenassu nivuto loko       (iccāyasmā ajito)
                                                     kenassu nappakāsati
                          kissābhilepanaṃ brūsi       kiṃsu tassa mahabbhayaṃ.
   |425.1461| Avijjāya nivuto loko     (ajitāti bhagavā)
                                                     vevicchā (pamādā) nappakāsati
                          jappābhilepanaṃ brūmi       dukkhamassa mahabbhayaṃ.
   |425.1462| Savanti sabbadhi sotā       (iccāyasmā ajito)
                                                     sotānaṃ kiṃ nivāraṇaṃ
                          sotānaṃ saṃvaraṃ brūhi         kena sotā pithiyyare 2-.
   |425.1463| Yāni sotāni lokasmiṃ     (ajitāti bhagavā) sati tesaṃ nivāraṇaṃ
                          sotānaṃ saṃvaraṃ brūmi         paññāyete pithiyyare 3-.
   |425.1464| Paññā ceva satī ca 4-    (iccāyasmā ajito) nāmarūpañca mārisa
@Footnote: 1 Ma. Yu. .. pucchā .  ito paraṃ sabbattha īdisameva .  2-3 Ma. pidhiyyare.
@4 Ma. satiyañca.
                          Etamme puṭṭho pabrūmi   katthetaṃ uparujjhati.
   |425.1465| Yametaṃ pañhaṃ apucchi        ajita taṃ vadāmi te
                          yattha nāmañca rūpañca    asesaṃ uparujjhati
                          viññāṇassa nirodhena    etthetaṃ uparujjhati.
   |425.1466| Ye ca saṅkhātadhammāse      ye ca sekhā puthū idha
                          tesaṃ me nipako iriyaṃ       puṭṭho pabrūhi mārisa.
   |425.1467| Kāmesu nābhigijjheyya     manasānāvilo siyā
                          kusalo sabbadhammānaṃ      sato bhikkhu paribbajeti.
                                 Ajitamāṇavakapañhā paṭhamā.
                                             ------------
                         Suttanipāte pañcamassa pārāyanavaggassa
                            dutiyā tissametteyyapañhā
     [426] |426.1468| 2 Kodha santusito loke       (iccāyasmā tissametteyyo 1-)
                                                     kassa no santi iñjitā
                          ko ubhantamabhiññāya    majjhe mantā na limpati
                          kaṃ brūsi mahāpurisoti      ko idha sibbanimaccagā 2-.
   |426.1469| Kāmesu brahmacariyavā    (metteyyāti bhagavā)
                                                     vītataṇho sadā sato
@Footnote: 1 Yu. tisso metteyyo. 2 Ma. sibbinimaccagā.
                          Saṅkhāya nibbuto bhikkhu    tassa no santi iñjitā
   |426.1470| so ubhantamabhiññāya     majjhe mantā na limpati
                          taṃ brūmi mahāpurisoti      so idha sibbanimaccagāti.
                               Tissametteyyamāṇavakapañhā dutiyā.
                                                  -----------
       Suttanipāte pañcamassa pārāyanavaggassa tatiyā puṇṇakapañhā
     [427] |427.1471| 3 Anejaṃ mūladassāviṃ (iccāyasmā puṇṇako)
                         atthī pañhena āgamaṃ
                         kiṃ nissitā isayo manujā
                         khattiyā brāhmaṇā devatānaṃ
                         yaññamakappiṃsu 1- puthūdha 2- loke
                         pucchāmi taṃ bhagavā brūhi me taṃ.
   |427.1472| Ye kecime isayo manujā (puṇṇakāti bhagavā)
                         khattiyā brāhmaṇā devatānaṃ
                         yaññamakappiṃsu 1- puthūdha 2- loke
                         āsiṃsamānā puṇṇaka itthataṃ 3-
                         jaraṃ 4- sitā yaññamakappayiṃsu.
   |427.1473| Ye kecime isayo manujā (iccāyasmā puṇṇako)
                         khattiyā brāhmaṇā devatānaṃ
@Footnote: 1 Po. Yu. sabbattha yaññamakappayiṃsu .  2 Yu. pudū idha .  3 Ma. itthattaṃ.
@Yu. itthabhāvaṃ. 4 Po. oraṃ.
                         Kaññamakappiṃsu puthūdha loke
                         kaccissu te bhagavā (yaññapathe) appamattā
                         atāru jātiñca jarañca mārisa
                         pucchāmi taṃ bhagavā brūhi me taṃ.
   |427.1474| Āsiṃsanti 1- thomayanti (abhijappanti) juhanti (puṇṇakāti bhagavā)
                         kāmābhijappanti paṭicca lābhaṃ
                         te yājayogā bhavarāgarattā
                         nātariṃsu jātijaranti brūmi.
   |427.1475| Te ce 2- nātariṃsu yājayogā (iccāyasmā puṇṇako)
                         yaññehi jātiñca jarañca mārisa
                         atha ko carahi devamanussaloke
                         atāri jātiñca jarañca mārisa
                         pucchāmi taṃ bhagavā brūhi me taṃ.
   |427.1476| Saṅkhāya lokasmiṃ parovarāni 3- (puṇṇakāti bhagavā)
                         yassiñjitaṃ natthi kuhiñci loke
                         santo vidhūmo anigho nirāso
                         atāri so jātijarañca brūmīti.
                         Puṇṇakamāṇavakapañhā tatiyā.
                                          -------------
@Footnote: 1 Po. Ma. āsīsanti .  2 Po. te ve nātariṃsu .  3 Ma. paroparāni.
       Suttanipāte pañcamassa pārāyanavaggassa catutthī mettagūpañhā
     [428] |428.1477| 4 Pucchāmi taṃ bhagavā brūhi me taṃ (iccāyasmā mettagū)
                         maññāmi taṃ vedaguṃ bhāvitattaṃ
                         kuto nu dukkhā samupāgatāme 1-
                         ye keci lokasmiṃ anekarūpā.
   |428.1478| Dukkhassa ve 2- maṃ pabhavaṃ apucchasi (mettagūti bhagavā)
                         tante pavakkhāmi yathā pajānaṃ
                         upadhīnidānā pabhavanti dukkhā
                         ye keci lokasmiṃ anekarūpā
   |428.1479| yo ve avidvā 3- upadhiṃ karoti
                         punappunaṃ dukkhamupeti mando
                         tasmā pajānaṃ 4- upadhiṃ na kayirā
                         dukkhassa jātippabhavānupassī.
   |428.1480| Yantaṃ apucchimha akittayi 5- no
                         aññaṃ 6- pucchāma 7- tadiṅgha brūhi
                         kathaṃ nu dhīrā vitaranti oghaṃ
                         jātijaraṃ 8- sokapariddavañca
                         tamme munī sādhu viyākarohi
                         tathā hi te vidito esa dhammo.
@Footnote: 1 Ma. Yu. samudāgaṇā ime. 2 Po. ce. 3 Po. aviddhā. 4 Yu. tasmā
@hi jānaṃ. 5 Ma. Yu. akittayī. 6 Ma. Yu. aññaṃ taṃ. 7 Yu. pucchāmi.
@8 Ma. jātiṃ jaraṃ.
   |428.1481| Kittayissāmi te dhammaṃ (mettagūti bhagavā) diṭṭhe dhamme anītihaṃ
                          yaṃ viditvā sato caraṃ         tare loke visattikaṃ.
   |428.1482| Tañcāhaṃ abhinandāmi     mahesi dhammamuttamaṃ
                          yaṃ viditvā sato caraṃ         tare loke visattikaṃ.
   |428.1483| Yaṅkiñci sampajānāsi (mettagūti bhagavā)
                         uddhaṃ adho tiriyañcāpi majjhe
                         etesu nandiñca nivesanañca
                         panujja viññāṇaṃ bhave na tiṭṭhe
   |428.1484| evaṃvihārī sato appamatto
                         bhikkhu caraṃ hitvā mamāyitāni
                         jātijaraṃ sokapariddavañca
                         idheva vidvā pajaheyya dukkhaṃ.
   |428.1485| Etābhinandāmi vaco mahesino
                         sukittitaṃ gotama nūpadhīkaṃ
                         addhā hi bhagavā pahāsi dukkhaṃ
                         tathā hi te vidito esa dhammo.
   |428.1486| Te cāpi nūna pajaheyyu dukkhaṃ
                         ye tvaṃ munī aṭṭhitaṃ ovadeyya
                         taṃ taṃ namassāmi samecca nāga
                         appeva maṃ (bhagavā) aṭṭhitaṃ ovadeyya.
   |428.1487| Yaṃ brāhmaṇaṃ vedaguṃ abhijaññaṃ 1-
                         akiñcanaṃ kāmabhave asattaṃ
                         addhā hi so oghamimaṃ atāri
                         tiṇṇo ca pāraṃ akhilo akaṅkho
   |428.1488| vidvā ca so 2- vedagū naro idha
                         bhavābhave saṅgamimaṃ visajja
                         so vītataṇho anigho nirāso
                         atāri so jātijaranti brūmīti.
                         Mettagūmāṇavakapañhā catutthī.
                                         ----------
         Suttanipāte pañcamassa pārāyanavaggassa pañcamī dhotakapañhā
     [429] |429.1489| 5 Pucchāmi taṃ bhagavā  brūhimetaṃ (iccāyasmā dhotako)
                          vācābhikaṅkhāmi mahesi tuyhaṃ
                          tava sutvāna nigghosaṃ      sikkhe nibbānamattano.
   |429.1490| Tena hātappaṃ karohi        (dhotakāti bhagavā) idhevanipakosato
                          ito sutvāna nigghosaṃ    sikkhe nibbānamattano.
   |429.1491| Passāmahaṃ devamanussaloke
                         akiñcanaṃ brāhmaṇaṃ iriyamānaṃ
                         taṃ taṃ namassāmi samantacakkhu
@Footnote: 1 Ma. vedagumābhijaññā. Yu. vedaguṃ ābhijaññā. 2 Po. vidvā va so. Ma.
@vidvāva yo.
                         Pamuñca maṃ sakka kathaṅkathāhi.
   |429.1492| Nāhaṃ samissāmi 1- pamocanāya
                         kathaṅkathiṃ dhotaka kañci loke
                         dhammañca seṭṭhaṃ ājānamāno 2-
                         evaṃ tvaṃ oghamimaṃ taresi.
   |429.1493| Anusāsa brahme karuṇāyamāno
                         vivekadhammaṃ yamahaṃ vijaññaṃ
                         yathāhaṃ ākāso ca 3- abyāpajjamāno
                         idheva santo asito careyyaṃ.
   |429.1494| Kittayissāmi te santiṃ (dhotakāti bhagavā) diṭṭhe dhamme anītihaṃ
                          yaṃ viditvā sato caraṃ        tare loke visattikaṃ.
   |429.1495| Tañcāhaṃ abhinandāmi     mahesi santimuttamaṃ
                          yaṃ viditvā sato caraṃ        tare loke visattikaṃ.
   |429.1496| Yaṅkiñci sampajānāsi (dhotakāti bhagavā)
                         uddhaṃ adho tiriyañcāpi majjhe
                         evaṃ 4- viditvā saṅgoti loke
                         bhavābhavāya mākāsi taṇhanti.
                         Dhotakamāṇavakapañhā pañcamī.
                                         -------------
@Footnote: 1 Ma. sahissāmi. Yu. gamissāmi. 2 Ma. abhijānamāno. 3 Po. Ma. va.
@4 Ma. Yu. etaṃ.
       Suttanipāte pañcamassa pārāyanavaggassa chaṭṭhī upasīvapañhā
     [430] |430.1497| 6 Eko ahaṃ sakka mahantamoghaṃ (iccāyasmā upasīvo)
                         anissito no visahāmi tārituṃ
                         ārammaṇaṃ brūhi samantacakkhu
                         yaṃ nissito oghamimaṃ tareyya.
   |430.1498| Ākiñcaññaṃ pekkhamā no satimā (upasīvāti bhagavā)
                         natthīti nissāya tarassu oghaṃ
                         kāme pahāya virato kathāhi
                         taṇhakkhayaṃ rattamahābhipassa.
   |430.1499| Sabbesu kāmesu yo vītarāgo (iccāyasmā upasīvo)
                         ākiñcaññaṃ nissito hitvamaññaṃ 1-
                         saññāvimokkhe parame vimutto 2-
                         tiṭṭhe nu so tattha anānuvāyī 3-.
   |430.1500| Sabbesu kāmesu yo vītarāgo (upasīvāti bhagavā)
                         ākiñcaññaṃ nissito hitvamaññaṃ 1-
                         saññāvimokkhe parame vimutto 2-
                         tiṭṭheyya so tattha anānuvāyī 3-
   |430.1501| tiṭṭhe ce so tattha anānuvāyī 4-
@Footnote: 1 Po. Ma. hitvāmaññaṃ. 2 Po. paramedhimutto. 3 Ma. Yu. anānuyāyī.
                         Pūgampi vassānaṃ samantacakkhu
                         tattheva so sīti siyā vimutto
                         bhavetha 1- viññāṇaṃ tathāvidhassa.
   |430.1502| Acci yathā vātavegena khittaṃ 2- (upasīvāti bhagavā)
                         atthaṃ paleti na upeti saṅkhaṃ
                         evaṃ munī nāmakāyā vimutto
                         atthaṃ paleti na upeti saṅkhaṃ.
   |430.1503| Atthaṅgato so uda vā so natthi 3-
                         udāhu ve sassatiyā arogo
                         tamme munī sādhu viyākarohi
                         tathā hi te vidito esa dhammo.
   |430.1504| Atthaṅgatassa na pamāṇamatthi (upasīvāti bhagavā)
                         yena naṃ vajju 4- taṃ tassa natthi
                         sabbesu dhammesu samūhatesu
                         samūhatā vādapathāpi sabbeti.
                         Upasīvamāṇavakapañhā chaṭṭhī.
                                         ---------
       Suttanipāte pañcamassa pārāyanavaggassa sattamā nandapañhā.
     [431] |431.1505| 7 Santi loke munayo (iccāyasmā nando)
                         janā vadanti tayidaṃ kathaṃ su
@Footnote: 1 Po. Ma. cavetha. 2 Po. Ma. khittā. Yu. khitto. 3 Po. so na pahanamatthi.
@4 Po. vajjā tantassa ... Ma. vajjuṃ.
                         Ñāṇūpapannaṃ muni no 1- vadanti
                         udāhu ve jīvitenūpapannaṃ.
   |431.1506| Na diṭṭhiyā na sutiyā na ñāṇena (na sīlabbatena)
                         munīdha nanda kusalā vadanti
                         visenikatvā anighā nirāsā
                         vadanti 2- ye te munayoti brūmi.
   |431.1507| Ye kecime samaṇabrāhmaṇā se (iccāyasmā nando)
                         diṭṭhe 3- sutenāpi vadanti suddhiṃ
                         sīlabbatenāpi vadanti suddhiṃ
                         anekarūpena vadanti suddhiṃ.
                         Kaccissu te (bhagavā) tattha yathā carantā
                         atāru jātiñca jarañca mārisa
                         pucchāmi taṃ bhagavā brūhi me taṃ.
   |431.1508| Ye kecime samaṇabrāhmaṇā se (nandāti bhagavā)
                         diṭṭhe 3- sutenāpi vadanti suddhiṃ
                         sīlabbatenāpi vadanti suddhiṃ
                         anekarūpena vadanti suddhiṃ
                         kiñcāpi te tattha yathā caranti 4-
                         nātariṃsu jātijaranti brūmi.
@Footnote: 1 Ma. Yu. no muniṃ vadanti. 2 Ma. Yu. caranti. 3 Ma. diṭṭhassu tenāpi.
@4 Po. vadanti.
   |431.1509| Ye kecime samaṇabrāhmaṇā se (iccāyasmā nando)
                         diṭṭhe sutenāpi vadanti suddhiṃ
                         sīlabbatenāpi vadanti suddhiṃ
                         anekarūpena vadanti suddhiṃ
                         te ce 1- muni brūsi anoghatiṇṇe
                         atha ko carahi devamanussaloke
                         atāri jātiñca jarañca mārisa
                         pucchāmi taṃ bhagavā brūhi me taṃ.
   |431.1510| Nāhaṃ sabbe samaṇabrāhmaṇā se (nandāti bhagavā)
                         jātijarāya nivutāti brūmi
                         yesīdha diṭṭhaṃ va sutaṃ mutaṃ vā
                         sīlabbataṃ vāpi pahāya sabbaṃ
                         anekarūpampi pahāya sabbaṃ
                         taṇhaṃ pariññāya anāsavā ye 2-
                         te ve narā oghatiṇṇāti brūmi.
   |431.1511| Etābhinandāmi vaco mahesino
                         sukittitaṃ gotama nūpadhīkaṃ
                         yesīdha diṭṭhaṃ va sutaṃ mutaṃ vā
                         sīlabbataṃ vāpi pahāya sabbaṃ
@Footnote: 1 Po. ve. Yu. sace .  2 Po. Ma. Yu. se.
                         Anekarūpampi pahāya sabbaṃ
                         taṇhaṃ pariññāya anāsavā ye
                         ahampi te oghatiṇṇāti brūmīti.
                         Nandamāṇavakapañhā sattamā.
                                          ------------
      Suttanipāte pañcamassa pārāyanavaggassa aṭṭhamā hemakapañhā
     [432] |432.1512| 8 Yeme pubbe viyākaṃsu       (iccāyasmā hemako)
                                                     (huraṃ gotamasāsanā)
                          iccāsi iti bhavissati       sabbantaṃ itihītihaṃ
                                                     sabbantaṃ takkavaḍḍhanaṃ
                          (nāhaṃ tattha abhiramiṃ)
   |432.1513| tvañca me dhammamakkhāhi  taṇhānigghātanaṃ muni
                          yaṃ viditvā sato caraṃ          tare loke visattikaṃ.
   |432.1514| Idha diṭṭhasutamutaṃ 1- (viññātesu) piyarūpesu hemaka
                          chandarāgavinodanaṃ            nibbānapadamaccutaṃ
   |432.1515| etadaññāya ye satā    diṭṭhadhammābhinibbutā
                          upasantā ca te satā 2-  tiṇṇā loke visattikanti.
                                      Hemakamāṇavakapañhā aṭṭhamā.
                                                     ---------
@Footnote: 1 Po. diṭṭhaṃ sutaṃ mutaṃ. Ma. Yu. diṭṭhasutamutaviññātesu. 2 Ma. Yu. sadā.
      Suttanipāte pañcamassa pārāyanavaggassa navamā todeyyapañhā
     [433] |433.1516| 9 Yasmiṃ kāmā na vasanti       (iccāyasmā todeyyo)
                                                     taṇhā yassa na vijjati
                          kathaṅkathā ca yo tiṇṇo     vimokkho tassa kīdiso.
   |433.1517| Yasmiṃ kāmā na vasanti (todeyyāti bhagavā) taṇhā yassa na vijjati
                          kathaṅkathā ca yo tiṇṇo      vimokkho tassa nāparo.
   |433.1518| Nirāsaso 1- so uda āsasāno
                         paññāṇavāso uda paññakappī
                         muniṃ ahaṃ sakka yathā 2- vijaññaṃ
                         tamme viyācikkha samantacakkhu.
   |433.1519| Nirāsaso 3- so na ca [4]- āsasāno
                         paññāṇavāso na ca paññakappī
                         evampi todeyya muniṃ vijāna
                         akiñcanaṃ kāmabhave asattanti.
                         Todeyyamāṇavakapañhā navamā.
                                 ---------
@Footnote: 1-3 Po. Yu. nirāsayo. 2 Po. kathaṃ. 4 Yu. so.
       Suttanipāte pañcamassa pārāyanavaggassa dasamā kappapañhā
     [434] |434.1520| 10 Majjhe sarasmiṃ tiṭṭhataṃ        (iccāyasmā kappo)
                                                     oghe jāte mahabbhaye
                          jarāmaccuparetānaṃ           dīpaṃ pabrūhi mārisa
                          tvañca me dīpamakkhāhi    yathāyidaṃ nāparaṃ siyā.
   |434.1521| Majjhe sarasmiṃ tiṭṭhataṃ      (kappāti bhagavā) oghe jāte mahabbhaye
                          jarāmaccuparetānaṃ           dīpaṃ pabrūmi kappa te.
   |434.1522| Akiñcanaṃ anādānaṃ         etaṃ dīpaṃ anāparaṃ
                          nibbānaṃ iti naṃ brūmi      jarāmaccuparikkhayaṃ.
   |434.1523| Etadaññāya ye satā     diṭṭhadhammābhinibbutā
                          na te māravasānugā         na te mārassa paṭṭhagūti 1-.
                            Kappamāṇavakapañhā dasamā.
                                         -----------
              Suttanipāte pañcamassa pārāyanavaggassa
                            ekādasamā jatukaṇṇīpañhā
     [435] |435.1524| 11 Sutvānahaṃ vīra akāmakāmiṃ (iccāyasmā jatukaṇṇī)
                         oghātigaṃ puṭṭhumakāmamāgamaṃ
                         santīpadaṃ brūhi sahājanetta 2-
@Footnote: 1 Ma. Yu. paddhagūti .  2 Ma. sahajanetta.
                         Yathātacchaṃ bhagavā brūhi me taṃ
   |435.1525| bhagavā hi kāme abhibhuyya iriyati
                         (ādiccova paṭhaviṃ tejī tejasā)
                         parittapaññassa me bhūripañña
                         ācikkha dhammaṃ yamahaṃ vijaññaṃ
                         jātijarāya idha vippahānaṃ.
   |435.1526| Kāmesu vinaya gedhaṃ (jatukaṇṇīti bhagavā) nekkhammaṃ daṭṭhu khemato
                          uggahitaṃ nirattaṃ vā        mā te vijjittha kiñcanaṃ
   |435.1527| yaṃ pubbe taṃ visosehi       pacchā te māhu kiñcanaṃ
                          majjhe ce no gahessasi  upasanto carissasi
   |435.1528| sabbaso nāmarūpasmiṃ       vītagedhassa brāhmaṇa
                          āsavāssa na vijjanti    yehi maccuvasaṃ vajeti.
                         Jatukaṇṇīmāṇavakapañhā ekādasamā.
                                         -------------
              Suttanipāte pañcamassa pārāyanavaggassa
                            dvādasamā bhadrāvudhapañhā
     [436] |436.1529| 12 Okañjahaṃ taṇhacchidaṃ anejaṃ (iccāyasmā bhadrāvudho)
                         nandiñjahaṃ oghatiṇṇaṃ vimuttaṃ
                         kappañjahaṃ abhiyāce sumedhaṃ
                         Sutvāna nāgassa apanamissanti 1- ito
   |436.1530| nānājanā janapadehi saṅgatā
                         tava vīra vākyaṃ abhikaṅkhamānā
                         tesaṃ tuvaṃ sādhu viyākarohi
                         tathā hi te vidito esa dhammo.
   |436.1531| Ādānataṇhaṃ vinayetha sabbaṃ (bhadrāvudhāti bhagavā)
                         uddhaṃ adho tiriyañcāpi majjhe
                         yaṃ yañhi lokasmiṃ upādiyanti
                         teneva māro anveti jantuṃ
   |436.1532| tasmā pajānaṃ na upādiyetha
                         bhikkhu sato kiñcanaṃ sabbaloke
                         ādānasatte iti pekkhamāno
                         pajaṃ imaṃ maccudheyyaṃ visattanti.
                         Bhadrāvudhamāṇavakapañhā dvādasamā.
                                       ------------
      Suttanipāte pañcamassa pārāyanavaggassa terasamā udayapañhā
     [437] |437.1533| 13 Jhāyiṃ virajamāsinaṃ (iccāyasmā udayo) katakiccaṃ anāsavaṃ
                          pāraguṃ sabbadhammānaṃ       atthī pañhena āgamaṃ
                          aññaṃ vimokkhaṃ pabrūhi     avijjāya pabhedanaṃ.
@Footnote: 1 Po. apakamissanti.
   |437.1534| Pahānaṃ kāmachandānaṃ      (udayāti bhagavā) domanassāna cūbhayaṃ
                          thīnassa ca panudanaṃ 1-      kukkuccānaṃ nivāraṇaṃ
   |437.1535| upekkhāsatisaṃsuddhaṃ          dhammatakkapurejavaṃ
                          aññaṃ vimokkhaṃ 2- pabrūmi     avijjāya pabhedanaṃ.
   |437.1536| Kiṃsu saññojano loko     kiṃsu tassa vicāraṇā
                          kissassa vippahānena     nibbānaṃ iti vuccati.
   |437.1537| Nandisaññojano loko   vitakkassa vicāraṇā
                          taṇhāya vippahānena    nibbānaṃ iti vuccati.
   |437.1538| Kathaṃsatassa carato             viññāṇaṃ uparujjhati
                          bhavantaṃ puṭṭhumāgamma      taṃ sujhoma vaco tava.
   |437.1539| Ajjhattañca bahiddhā ca  vedanaṃ nābhinandato
                          evaṃsatassa carato           viññāṇaṃ uparujjhatīti.
                           Udayamāṇavakapañhā terasamā.
                                           -----------
     Suttanipāte pañcamassa pārāyanavaggassa cuddasamā posālapañhā
     [438] |438.1540| 14 Yo atītaṃ ādisati          (iccāyasmā posālo)
                                                     anejo chinnasaṃsayo
                          pāragū 3- sabbadhammānaṃ      atthī pañhena āgamaṃ
@Footnote: 1 Po. Ma. panūdanaṃ. 2 Po. Ma. Yu. aññāvimokkhaṃ. 3 Ma. pāraguṃ.
   |438.1541| Vibhūtarūpasaññissa             sabbakāyappahāyino
                          ajjhattañca bahiddhā ca   natthi kiñcīti passato
                          ñāṇaṃ sakkānupucchāmi    kathaṃ neyyo tathāvidho.
   |438.1542| Viññāṇaṭṭhitiyo sabbā (posālāti bhagavā)
                                                     abhijānaṃ tathāgato
                          tiṭṭhantamenaṃ jānāti     vimuttaṃ tapparāyanaṃ
   |438.1543| ākiñcaññāsambhavaṃ 1-  nandisaññojanaṃ iti
                          evamevaṃ 2- abhiññāya   tato tattha vipassati
                          evaṃ 3- ñāṇaṃ kathaṃ 4- tassa  brāhmaṇassa vusīmatoti.
                          Posālamāṇavakapañhā cuddasamā.
                                       -------------
              Suttanipāte pañcamassa pārāyanavaggassa
                            paṇṇarasamā mogharājapañhā
     [439] |439.1544| 15 Dvāhaṃ sakka 5- apucchissaṃ    (iccāyasmā moghārājā)
                                                     na me byākāsi cakkhumā 6-
                          yāvatatiyañca devisi        byākarotīti me sutaṃ
   |439.1545| ayaṃ loko paro loko        brahmaloko sadevako
                          diṭṭhinte nābhijānāmi    gotamassa yasassino
@Footnote: 1 Ma. ākiññasambhavaṃ ñatvā. Yu. --- ñatvā .  2 Po. Ma. evametaṃ.
@3 Ma. etaṃ .  4 Po. tathā .  5 Ma. Yu. sakkaṃ .  6 Po. cakkhuma.
   |439.1546| Evaṃ abhikkantadassāviṃ     atthī pañhena āgamaṃ
                          kathaṃ lokaṃ avekkhantaṃ        maccurājā na passati.
   |439.1547| Suññato lokaṃ avekkhassu  mogharāja sadā sato
                          attānudiṭṭhiṃ ūhacca       evaṃ maccutaro siyā
                          evaṃ lokaṃ avekkhantaṃ        maccurājā na passatīti.
                         Mogharājamāṇavakapañhā paṇṇarasamā.
                                          -------------
              Suttanipāte pañcamassa pārāyanavaggassa
                              soḷasamā piṅgiyapañhā
     [440] |440.1548| 16 Jiṇṇohamasmī abalo vivaṇṇo 1- (iccāyasmā piṅgiyo)
                         nettā na suddhā savanaṃ na phāsu
                         māhampanassaṃ 2- momuho antarāya 3-
                         ācikkha dhammaṃ yamahaṃ vijaññaṃ
                         jātijarāya idha vippahānaṃ.
   |440.1549| Disvāna rūpesu vihaññamāne (piṅgiyāti bhagavā)
                         ruppanti rūpesu janā pamattā
                         tasmā tuvaṃ piṅgiya appamatto
                         jahassu rūpaṃ apunabbhavāya.
   |440.1550| Disā catasso vidisā catasso
@Footnote: 1 Ma. Yu. vītavaṇṇo. 2 Po. māhannassa. Ma. Yu. māhaṃnassaṃ.
@3 Po. Ma. antarāva.
                         Uddhaṃ adho dasa disā imāyo
                         na tuyhaṃ adiṭṭhaṃ asutāmutaṃ vā 1-
                         atho aviññātaṃ kiñcimatthi 2- loke
                         ācikkha dhammaṃ yamahaṃ vijaññaṃ
                         jātijarāya idha vippahānaṃ.
   |440.1551| Tañhādhipanne manuje pekkhamāno (piṅgiyāti bhagavā)
                         santāpajāte jarasāparete
                         tasmā tuvaṃ piṅgiya appamatto
                         jahassu taṇhaṃ apunabbhavāyāti.
                          Piṅgiyamāṇavakapañhā soḷasamā.
                                          ------------
     [441]  Idamavoca  bhagavā  magadhesu  viharanto  pāsāṇacetiye  3-
paricārikasoḷasannaṃ   brāhmaṇānaṃ   ajjhiṭṭho   pañhaṃ   4-   byākāsi .
Ekamekassa   cepi   pañhassa   atthamaññāya   dhammamaññāya   dhammānudhammaṃ
paṭipajjeyya    gaccheyyeva    jarāmaraṇassa    pāraṃ    gamanīyā    ime
dhammāti tasmā imassa dhammapariyāyassa pārāyanantveva adhivacanaṃ.
     [442] |442.1552| Ajito tissametteyyo  puṇṇako atha mettagū
                          dhotako upasīvo ca           nando ca atha hemako
   |442.1553| todeyyakappā dubhayo      jatukaṇṇī ca paṇḍito
                          bhadrāvudho udayo ca         posālo cāpi brāhmaṇo
@Footnote: 1 Po. Ma. asutaṃ mutaṃ. Yu. asutaṃ mutaṃ vā .  2 Po. kiñcinamatthi. Ma. Yu.
@kiñcanamatthi. 3 Ma. Yu. pāsāṇake cetiye. 4 Ma. puṭṭho puṭṭho.
@Yu. puṭṭho puṭṭho paṇhe.
                          Mogharājā ca medhāvī        piṅgiyo ca mahā isi
   |442.1554| ete buddhamupāgañchuṃ 1-  sampannacaraṇaṃ isiṃ
                          pucchantā nipuṇe pañhe  buddhaseṭṭhaṃ upāgamuṃ.
   |442.1555| Tesaṃ buddho byākāsi       pañhe puṭṭhe 2- yathātathaṃ
                          pañhānaṃ veyyākaraṇena  tosesi brāhmaṇe muni.
   |442.1556| Te tositā cakkhumatā        buddhenādiccabandhunā
                          brahmacariyamacariṃsu           varapaññassa santike.
   |442.1557| Ekamekassa pañhassa       yathā buddhena desitaṃ
                          tathā yo paṭipajjeyya      gacche pāraṃ apārato 3-
   |442.1558| apārā pāraṃ gaccheyya      bhāvento maggamuttamaṃ.
                          Maggo so paragamanāya      tasmā parāyanaṃ iti.
                                                ---------------
     [443] |443.1559| Pārāyanamanugāyissaṃ    (iccāyasmā piṅgiyo)
                          (yathā addakkhi tathā akkhāti) 4- vimalo bhūrimedhaso
                          nikkāmo 5- nibbuto nāgo 6-  kissa hetu musā bhaṇe.
   |443.1560| Pahīnamalamohassa             mānamakkhappahāyino
                          handāhaṃ kittayissāmi    giraṃ vaṇṇūpasañhitaṃ.
   |443.1561| Tamonudo buddho samantacakkhu
                         lokantagū sabbabhavātivatto
                         anāsavo sabbadukkhappahāno 7-
@Footnote: 1 Po. buddhapāgacchuṃ. Ma. buddhaṃ upāgacchuṃ. Yu. ... upāgañchuṃ. 2 Ma. Yu.
@puṭṭho. 3 Po. apārako. 4 Ma. yathāddakkhi tathākkhāsi. 5 Po. nikkamo.
@6 Ma. nibbano nāgo. Yu. nibbāno nātho. 7 Ma. Yu. --- pahīno.
                         Saccavhayo brahmupāsito 1- me.
   |443.1562| Dijo yathā kubbanakaṃ pahāya
                         bahupphalaṃ kānanaṃ āvaseyya
                         evampahaṃ appadasse pahāya
                         mahodadhiṃ haṃsarivajjhapatto 2-.
   |443.1563| Ye me pubbe viyākaṃsu     (huraṃ gotamasāsanā)
                          iccāsi iti bhavissati       sabbantaṃ itihītihaṃ
                                 sabbantaṃ takkavaḍḍhanaṃ
           (nāhaṃ tattha abhiramiṃ) 3-.
   |443.1564| Eko tamanudāsīno           jutimā so pabhaṅkaro
                          gotamo bhūripaññāṇo    gotamo bhūrimedhaso
   |443.1565| yo me dhammamadesesi        sandiṭṭhikamakālikaṃ
                          taṇhakkhayamanītikaṃ           yassa natthi upamā kvaci.
   |443.1566| Kinnu tamhā vippavasasi     muhuttamapi piṅgiya
                          gotamā bhūripaññāṇā    gotamā bhūrimedhasā
   |443.1567| yo te dhammamadesesi         sandiṭṭhikamakālikaṃ
                          taṇhakkhayamanītikaṃ           yassa natthi upamā kvaci.
   |443.1568| Nāhaṃ tamhā vippavasāmi    muhuttamapi brāhmaṇa
                          gotamā bhūripaññāṇā    gotamā bhūrimedhasā
   |443.1569| yo me dhammamadesesi         sandiṭṭhikamakālikaṃ
@Footnote: 1 Ma. Yu. brahme upāsito. 2 Po. haṃsorivajjhuppatto. Ma. haṃsoriva ajjhapatto.
@Yu. haṃsavo ajjhapatto. 3 Ma. Yu. nā ... minti natthi.
                          Taṇhakkhayamanītikaṃ   yassa natthi upamā kvaci.
   |443.1570| Passāmi naṃ manasā cakkhunāva
                         rattindivaṃ brāhmaṇa appamatto
                         namassamāno vivasāmi 1- rattiṃ
                         teneva maññāmi avippavāsaṃ.
   |443.1571| Saddhā ca pīti ca mano sati ca
                         nāmenti 2- me gotamasāsanamhā
                         yaṃ yaṃ 3- disaṃ vajati bhūripañño
                         sa tena teneva natohamasmi.
   |443.1572| Jiṇṇassa me dubbalathāmakassa
                         teneva kāyo na paleti tattha
                         saṅkappayantāya vajāmi niccaṃ
                         mano hi me brāhmaṇa tena yutto.
   |443.1573| Paṅke (sayāno) pariphandamāno dīpā dīpaṃ upallaviṃ 4-
                          athaddasāsiṃ sambuddhaṃ   oghatiṇṇamanāsavaṃ
   |443.1574| yathā ahu vakkali muttasaddho
                         bhadrāvudho āḷavigotamo ca
                         evameva tvampi pamuñcassu saddhaṃ
                         gamissasi tvaṃ piṅgiya maccudheyyassa pāraṃ.
   |443.1575| Esa bhiyyo pasīdāmi         sutvāna munino vaco
@Footnote: 1 Po. Ma. Yu. vivasemi. 2 Po. nāmeti. Ma. Yu. nāpentime. 3 Po. yañca.
@4 Ma. Yu. upaplaviṃ.
                          Vivaṭacchado sambuddho      akhilo paṭibhāṇavā
   |443.1576| adhideve abhiññāya         sabbaṃ vedi parovaraṃ 1-
                          pañhānantakaro satthā   kaṅkhīnaṃ paṭijānataṃ
   |443.1577| asaṃhiraṃ asaṅkuppaṃ             yassa natthi upamā kvaci.
                         Addhā gamissāmi na mettha kaṅkhā
                         evaṃ maṃ dhārehi adhimuttacittanti.
                         Pārāyanavaggo pañcamo.
                                           --------
                             Suttanipāte suttuddānaṃ
     [444] |444.1578| Urago dhaniyopi ca  khaggavisāṇo kasi
                          cundo bhavo punadeva        vasalo ca karaṇīyañca
                          hemavato atha yakkho         vijayaṃ suttavaraṃ muni 2-.
   |444.1579| Seṭṭho paṭhamakaṭṭhapavaro vaggo
                          dvādasasuttadharo suvibhatto
                          desito cakkhumatā vimalena
                          suyyati vaggavaro uragoti.
   |444.1580| Ratanāmagandho hirimaṅgalanāmo
                          sūcilomakapilo ca brāhmaṇadhammo
                          nāvā kiṃsīlauṭṭhāno ca
@Footnote: 1 Ma. varovaraṃ. 2 Ma. vijayasuttaṃ munisuttavaranti.
                          Rāhulo ca punapi vaṅgīso
   |444.1581| sammāparibbājaniyo 1- ca tattha
                          dhammikasuttavaro suvibhatto
                          cuddasasuttadharo dutiyamhi
                          cūḷakavaggavaroti tamāhu.
   |444.1582| Pabbajjaṃ padhānasubhāsitanāmo
                          puraḷāso punareva 2- māgho ca
                          sabhiyakeṇiyameva sallanāmo
                          vāseṭṭhavaro kokālikopi 3- ca
   |444.1583| nāḷakasuttavaro suvibhatto
                          taṃ anupassī tathā punadeva
                          dvādasasuttadharo tatiyamhi
                          suyyati vaggavaro mahānāmo.
   |444.1584| Kāmaguhaṭṭhakaduṭṭhaṭṭhakanāmo
                          suddhaṭṭhavaro paramaṭṭhakanāmo
                          jarāmettiyasuttavaro suvibhatto
                          pasūramāgandiyo ca pūrabhedo 4-
   |444.1585| kalahavivādo ubho viyuhā ca
                          tuvaṭakaattadaṇḍasārīputtā ca
                          soḷasasuttadharo catutthamhi
@Footnote: 1 Ma. sammāparibbājanīyopicettha. 2 Ma. punadeva. 3 Ma. kālikopica.
@4 Ma. pasūramāgaṇḍiyā purābhedo.
                          Aṭṭhakavaggavaroti tamāhu.
   |444.1586| Magadhe janapade ramaṇīye
                          desavare katapuññanivese
                          pāsāṇakacetiyavare suvibhatte
                          vasī bhagavā gaṇaseṭṭho
   |444.1587| ubhayaṃ vā puṇṇasamāgataṃ yamhi
                          dvādasayojaniyā parisāya
                          soḷasabrāhmaṇānaṃ kira puṭṭho
                          pucchāya soḷasapañhakammiyā
                          nippakāsayi dhammamadāsi
   |444.1588| atthapakāsakabyañjanapuṇṇaṃ
                          dhammamadesesi parakhemajaniyaṃ
                          lokahitāya jino dipadaggo.
                          Suttavaraṃ bahudhammavicitraṃ
                          sabbakilesamocanahetuṃ 1-
                          desayi suttavaraṃ dipadaggo.
   |444.1589| Byañjanamatthapadasamayuttaṃ
                          akkharasaññitaopamaggāḷhaṃ
                          lokavicāraṇañāṇapabhaggaṃ
                          desayi suttavaraṃ dipadaggo.
@Footnote: 1 Ma. ... pamocanahetuṃ.
   |444.1590| Rāgamale amalaṃ vimalaggaṃ
                         dosamale amalaṃ vimalaggaṃ
                         mohamale amalaṃ vimalaggaṃ
                         lokavicāraṇañāṇapabhaggaṃ
                         desayi suttavaraṃ dipadaggo.
   |444.1591| Klesamale amalaṃ vimalaggaṃ
                          duccaritamale amalaṃ vimalaggaṃ
                          lokavicāraṇañāṇapabhaggaṃ
                          desayi suttavaraṃ dipadaggo.
   |444.1592| Āsavabandhanayogakilesaṃ
                          nivaraṇāni ca tīṇi ca malāni
                          tassa kilesapamocanahetuṃ
                          desayi suttavaraṃ dipadaggo.
   |444.1593| Nimmalasabbakilesapanūdanaṃ
                          rāgavirāgamanejamasokaṃ
                          santapaṇītasududdasadhammaṃ
                          desayi suttavaraṃ dipadaggo.
   |444.1594| Rāgañca dosañca bhañjitasantaṃ 1-
                          yoni ca duggatipañcaviññāṇaṃ
                          taṇhātalaratacchedanatāṇapamokkhaṃ 2-
@Footnote: 1 Ma. ... dosakamabhañjitasantaṃ. 2 Ma. taṇhāratacchadanatāṇalatā ....
                          Desayi suttavaraṃ dipadaggo.
   |444.1595| Gambhīraduddasasaṇhanipuṇaṃ
                          paṇḍitavedaniyanipuṇatthaṃ 1-
                          lokavicāraṇañāṇapabhaggaṃ
                          desayi suttavaraṃ dipadaggo.
   |444.1596| Navaṅgakusumadhuvalavebharaṇaṃ 2-
                          indriyajjhānavimokkhavibhattaṃ
                          aṭṭhaṅgikamaggavaraṃ varayānaṃ
                          desayi suttavaraṃ dipadaggo.
   |444.1597| Somupamaṃ vimalaṃ parisuddhaṃ
                          aṇṇavamupamā ratanasucittaṃ
                          pupphasamaṃ ravimūpamatejaṃ
                          desayi suttavaraṃ dipadaggo.
   |444.1598| Khemasivaṃ sukhasītalasantaṃ
                          maccuttāṇaparamatthaṃ
                          tassa sunibbutadassanahetuṃ
                          desayi suttavaraṃ dipadaggo.
                             Suttanipāto niṭṭhito.
                                     ------------
@Footnote: 1 Ma. -- vedaniyaṃ ---. 2 Ma. ---- mālagīveyyaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 524-558. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=424&items=21              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=424&items=21&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=424&items=21              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=424&items=21              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=424              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=9468              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=9468              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :