ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
                             Suttanipāte suttuddānaṃ
     [444] |444.1578| Urago dhaniyopi ca  khaggavisāṇo kasi
                          cundo bhavo punadeva        vasalo ca karaṇīyañca
                          hemavato atha yakkho         vijayaṃ suttavaraṃ muni 2-.
   |444.1579| Seṭṭho paṭhamakaṭṭhapavaro vaggo
                          dvādasasuttadharo suvibhatto
                          desito cakkhumatā vimalena
                          suyyati vaggavaro uragoti.
   |444.1580| Ratanāmagandho hirimaṅgalanāmo
                          sūcilomakapilo ca brāhmaṇadhammo
                          nāvā kiṃsīlauṭṭhāno ca
@Footnote: 1 Ma. varovaraṃ. 2 Ma. vijayasuttaṃ munisuttavaranti.

--------------------------------------------------------------------------------------------- page555.

Rāhulo ca punapi vaṅgīso |444.1581| sammāparibbājaniyo 1- ca tattha dhammikasuttavaro suvibhatto cuddasasuttadharo dutiyamhi cūḷakavaggavaroti tamāhu. |444.1582| Pabbajjaṃ padhānasubhāsitanāmo puraḷāso punareva 2- māgho ca sabhiyakeṇiyameva sallanāmo vāseṭṭhavaro kokālikopi 3- ca |444.1583| nāḷakasuttavaro suvibhatto taṃ anupassī tathā punadeva dvādasasuttadharo tatiyamhi suyyati vaggavaro mahānāmo. |444.1584| Kāmaguhaṭṭhakaduṭṭhaṭṭhakanāmo suddhaṭṭhavaro paramaṭṭhakanāmo jarāmettiyasuttavaro suvibhatto pasūramāgandiyo ca pūrabhedo 4- |444.1585| kalahavivādo ubho viyuhā ca tuvaṭakaattadaṇḍasārīputtā ca soḷasasuttadharo catutthamhi @Footnote: 1 Ma. sammāparibbājanīyopicettha. 2 Ma. punadeva. 3 Ma. kālikopica. @4 Ma. pasūramāgaṇḍiyā purābhedo.

--------------------------------------------------------------------------------------------- page556.

Aṭṭhakavaggavaroti tamāhu. |444.1586| Magadhe janapade ramaṇīye desavare katapuññanivese pāsāṇakacetiyavare suvibhatte vasī bhagavā gaṇaseṭṭho |444.1587| ubhayaṃ vā puṇṇasamāgataṃ yamhi dvādasayojaniyā parisāya soḷasabrāhmaṇānaṃ kira puṭṭho pucchāya soḷasapañhakammiyā nippakāsayi dhammamadāsi |444.1588| atthapakāsakabyañjanapuṇṇaṃ dhammamadesesi parakhemajaniyaṃ lokahitāya jino dipadaggo. Suttavaraṃ bahudhammavicitraṃ sabbakilesamocanahetuṃ 1- desayi suttavaraṃ dipadaggo. |444.1589| Byañjanamatthapadasamayuttaṃ akkharasaññitaopamaggāḷhaṃ lokavicāraṇañāṇapabhaggaṃ desayi suttavaraṃ dipadaggo. @Footnote: 1 Ma. ... pamocanahetuṃ.

--------------------------------------------------------------------------------------------- page557.

|444.1590| Rāgamale amalaṃ vimalaggaṃ dosamale amalaṃ vimalaggaṃ mohamale amalaṃ vimalaggaṃ lokavicāraṇañāṇapabhaggaṃ desayi suttavaraṃ dipadaggo. |444.1591| Klesamale amalaṃ vimalaggaṃ duccaritamale amalaṃ vimalaggaṃ lokavicāraṇañāṇapabhaggaṃ desayi suttavaraṃ dipadaggo. |444.1592| Āsavabandhanayogakilesaṃ nivaraṇāni ca tīṇi ca malāni tassa kilesapamocanahetuṃ desayi suttavaraṃ dipadaggo. |444.1593| Nimmalasabbakilesapanūdanaṃ rāgavirāgamanejamasokaṃ santapaṇītasududdasadhammaṃ desayi suttavaraṃ dipadaggo. |444.1594| Rāgañca dosañca bhañjitasantaṃ 1- yoni ca duggatipañcaviññāṇaṃ taṇhātalaratacchedanatāṇapamokkhaṃ 2- @Footnote: 1 Ma. ... dosakamabhañjitasantaṃ. 2 Ma. taṇhāratacchadanatāṇalatā ....

--------------------------------------------------------------------------------------------- page558.

Desayi suttavaraṃ dipadaggo. |444.1595| Gambhīraduddasasaṇhanipuṇaṃ paṇḍitavedaniyanipuṇatthaṃ 1- lokavicāraṇañāṇapabhaggaṃ desayi suttavaraṃ dipadaggo. |444.1596| Navaṅgakusumadhuvalavebharaṇaṃ 2- indriyajjhānavimokkhavibhattaṃ aṭṭhaṅgikamaggavaraṃ varayānaṃ desayi suttavaraṃ dipadaggo. |444.1597| Somupamaṃ vimalaṃ parisuddhaṃ aṇṇavamupamā ratanasucittaṃ pupphasamaṃ ravimūpamatejaṃ desayi suttavaraṃ dipadaggo. |444.1598| Khemasivaṃ sukhasītalasantaṃ maccuttāṇaparamatthaṃ tassa sunibbutadassanahetuṃ desayi suttavaraṃ dipadaggo. Suttanipāto niṭṭhito. ------------ @Footnote: 1 Ma. -- vedaniyaṃ ---. 2 Ma. ---- mālagīveyyaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 554-558. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=444&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=444&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=444&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=444&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=444              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=10200              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=10200              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :