ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [54]   4   Evamme   sutaṃ   .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati   jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana
samayena   bhagavā   sakkato   hoti   garukato   mānito  pūjito  apacito
lābhī        cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ      .
Bhikkhusaṅghopi   sakkato   hoti   garukato  mānito  pūjito  apacito  lābhī
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ.
Aññatitthiyā   pana   paribbājakā   asakkatā  honti  agarukatā  amānitā
@Footnote: 1 Ma. taṇhakkhayasukhassete kalaṃ nāgghanti .  2 Po. sāvatthiyaṃ antarā ca jetavane
@ahiṃ daṇḍehi .  3 Ma. Yu. ayaṃ pāṭho natthi.
Apūjitā  na  1-  apacitā  na  lābhino  cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārānaṃ  .  atha  kho  te  aññatitthiyā  paribbājakā bhagavato
sakkāraṃ    asahamānā    bhikkhusaṅghassa   ca   gāme   ca   araññe   ca
bhikkhū   disvā   asabbhāhi   pharusāhi   vācāhi   akkosanti   paribhāsanti
rosenti   vihesanti   2-  .  atha  kho  sambahulā  bhikkhū  yena  bhagavā
tenusapaṅkamiṃsu     upasaṅkamitvā    bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdiṃsu   .   ekamantaṃ   nisinnā   kho  te  bhikkhū  bhagavantaṃ  etadavocuṃ
etarahi   bhante   bhagavā  sakkato  hoti  3-  garukato  mānito  pūjito
apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ.
     {54.1}  Bhikkhusaṅghopi sakkato hoti garukato mānito pūjito apacito
lābhī        cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ      .
Aññatitthiyā   pana   paribbājakā   asakkatā  honti  agarukatā  amānitā
apūjitā   na   apacitā   na   lābhino  cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārānaṃ  .  atha  kho  te  bhante  aññatitthiyā  paribbājakā
bhagavato   sakkāraṃ   asahamānā   bhikkhusaṅghassa   ca   gāme  ca  araññe
ca   bhikkhusaṅghaṃ   4-   disvā   asabbhāhi   pharusāhi  vācāhi  akkosanti
paribhāsanti   rosenti   vihesanti   5-  .  atha  kho  bhagavā  etamatthaṃ
viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
               gāme araññe sukhadukkhaphuṭṭhā 6-
               nevattato no parato dahetha
@Footnote: 1 Ma. anapacitā .  2 Ma. vihesenti .  3 Po. Ma. Yu. ayaṃ pāṭho natthi.
@4 Ma. bhikkhū .  5 Ma. yu vihesentīti .  6 Ma. Yu. phuṭṭho.
               Phusanti phassā upadhiṃ paṭicca
               nirūpadhiṃ kena phuseyyu 1- phassāti. Catutthaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 88-90. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=54&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=54&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=54&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=54&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=54              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=2597              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=2597              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :