ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [64]   10    Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  anupiyāyaṃ
viharati   ambavane   .   tena   kho   pana  samayena  āyasmā  bhaddiyo
kāḷigodhāya    putto    araññagatopi    rukkhamūlagatopi   suññāgāragatopi
abhikkhaṇaṃ   udānaṃ   udānesi   aho   sukhaṃ   aho   sukhanti  .  assosuṃ
kho   sambahulā   bhikkhū   āyasmato   bhaddiyassa   kāḷigodhāya   puttassa
araññagatassapi       rukkhamūlagatassapi      suññāgāragatassapi      abhikkhaṇaṃ
udānaṃ   udānentassa   aho   sukhaṃ   aho   sukhanti  .  sutvāna  tesaṃ
etadahosi   nissaṃsayaṃ   kho   āvuso   āyasmā   bhaddiyo  kāḷigodhāya
putto  anabhirato  brahmacariyaṃ  carati  yaṃsa  2-  pubbe  agārikabhūtassa  3-
rajjasukhaṃ      so     tamanussaramāno     araññagatopi     rukkhamūlagatopi
@Footnote: 1 Ma. divādivassa. Yu. divādivaseyeva .  2 Yu. yassa .  3 Po. Ma. agāriyabhūtassa.
Suññāgāragatopi    abhikkhaṇaṃ    udānaṃ    udānesi   aho   sukhaṃ   aho
sukhanti   .   atha   kho   sambahulā   bhikkhū  yena  bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  .  ekamantaṃ
nisinnā  kho  te  bhikkhū  bhagavantaṃ  etadavocuṃ  āyasmā  bhante  bhaddiyo
kāḷigodhāya    putto    araññagatopi    rukkhamūlagatopi   suññāgāragatopi
abhikkhaṇaṃ    udānaṃ    udānesi   aho   sukhaṃ   aho   sukhanti   nissaṃsayaṃ
kho bhaddiyo kāḷigodhāya putto anabhirato .pe. Aho sukhanti.
     [65]   Atha   kho   bhagavā   aññataraṃ   bhikkhuṃ   āmantesi  ehi
tvaṃ   bhikkhu   mama   vacanena   bhaddiyaṃ   bhikkhuṃ   āmantehi   satthā   taṃ
āvuso  bhaddiya  āmantetīti  .  evaṃ  bhanteti  kho  so  bhikkhu bhagavato
paṭissutvā   yenāyasmā   bhaddiyo   kāḷigodhāya   putto   tenupasaṅkami
upasaṅkamitvā    āyasmantaṃ    bhaddiyaṃ   kāḷigodhāya   puttaṃ   etadavoca
satthā  taṃ  āvuso  bhaddiya  āmantetīti  .  evamāvusoti  kho āyasmā
bhaddiyo   kāḷigodhāya   putto  tassa  bhikkhuno  paṭissutvā  yena  bhagavā
tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
     {65.1}  Ekamantaṃ  nisinnaṃ  kho  āyasmantaṃ  bhaddiyaṃ  kāḷigodhāya
puttaṃ    bhagavā   etadavoca   saccaṃ   kira   tvaṃ   bhaddiya   araññagatopi
rukkhamūlagatopi     suññāgāragatopi     abhikkhaṇaṃ     udānaṃ     udānesi
aho   sukhaṃ   aho   sukhanti   .  evaṃ  bhanteti  .  kaṃ  1-  pana  tvaṃ
bhaddiya     atthavasaṃ     sampassamāno     araññagatopi     rukkhamūlagatopi
@Footnote: 1 Po. Ma. kiṃ pana.
Suññāgāragatopi    abhikkhaṇaṃ    udānaṃ    udānesi   aho   sukhaṃ   aho
sukhanti  .  pubbe  me  bhante  agārikabhūtassa  rajjasukhaṃ  1-  kārentassa
antopi   antepure   rakkhā   saṃvidahitā  2-  ahosi  bahipi  antepure
rakkhā    saṃvidahitā    ahosi    antopi    nagare   rakkhā   saṃvidahitā
ahosi   bahipi   nagare   rakkhā   saṃvidahitā   ahosi   antopi  janapade
rakkhā saṃvidahitā ahosi bahipi janapade rakkhā saṃvidahitā ahosi.
     {65.2}  So  kho  ahaṃ  bhante evaṃ rakkhito gopito santo bhīto
ubbiggo   ussaṅkī  utrāsī  3-  vihāsiṃ  etarahi  kho  panāhaṃ  bhante
araññagatopi   rukkhamūlagatopi   suññāgāragatopi   ekako   4-   abhīto
anubbiggo    anussaṅkī    anutrāsī   5-   appossukko   pannalomo
paradavutto  6-  migabhūtena  cetasā viharāmi. Imaṃ kho ahaṃ bhante atthavasaṃ
sampassamāno      araññagatopi      rukkhamūlagatopi     suññāgāragatopi
abhikkhaṇaṃ  udānaṃ  udānesiṃ  aho  sukhaṃ  aho  sukhanti  .  atha kho bhagavā
etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
               yassantarato na santi kopā
               iti bhavābhavatañca vītivatto
               taṃ vigatabhayaṃ sukhiṃ asokaṃ
               devā nānubhavanti dassanāyāti. Dasamaṃ.
                           Muccalindavaggo dutiyo.
@Footnote: 1 Po. Ma. rajjaṃ. Yu. rajjasukhaṃ karontassa .  2 Po. Ma. Yu. sabbavāresu
@susaṃvihitā. 3 Po. utrāso. Yu. utrasto .  4 Ma. eko .  5 Yu.
@anutrasto .  6 Ma. paradattavutto.
                                 Tassuddānaṃ
       muccalindo rājā daṇḍena    sakkāro upāsakena ca
       gabbhinī ekaputto ca             suppavāsā visākhā ca
                       kāḷigodhāya bhaddiyoti.
                               -------------



             The Pali Tipitaka in Roman Character Volume 25 page 99-102. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=64&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=64&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=64&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=64&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=64              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=3768              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=3768              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :