ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [82] 8 Evamme sutaṃ. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  sambahulānaṃ
bhikkhūnaṃ      pacchābhattaṃ      piṇḍapātapaṭikkantānaṃ      karerimaṇḍalamāḷe
@Footnote: 1 Ma. sakko kho ayaṃ devānamindo.

--------------------------------------------------------------------------------------------- page117.

Sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi piṇḍapātiko āvuso bhikkhu piṇḍāya caranto labhati kālena kālaṃ manāpike cakkhunā rūpe passituṃ labhati kālena kālaṃ manāpike sotena sadde sotuṃ labhati kālena kālaṃ manāpike ghānena gandhe ghāyituṃ labhati kālena kālaṃ manāpike jivhāya rase sāyituṃ labhati kālena kālaṃ manāpike kāyena phoṭṭhabbe phusituṃ piṇḍapātiko āvuso bhikkhu sakkato garukato mānito pūjito apacito piṇḍāya carati handa 1- mayaṃ āvuso piṇḍapātikā homa mayampi lacchāma kālena kālaṃ manāpike cakkhunā rūpe passituṃ mayampi lacchāma kālena kālaṃ manāpike sotena sadde sotuṃ mayampi lacchāma kālena kālaṃ manāpike ghānena gandhe ghāyituṃ mayampi lacchāma kālena kālaṃ manāpike jivhāya rase sāyituṃ mayampi lacchāma kālena kālaṃ manāpike kāyena phoṭṭhabbe phusituṃ mayampi sakkatā garukatā mānitā pūjitā apacitā piṇḍāya carissāmāti . ayañcarahi tesaṃ bhikkhūnaṃ antarākathā hoti vippakatā. {82.1} Athakho bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena karerimaṇḍalamāḷo tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . nisajja kho bhagavā bhikkhū āmantesi kāya nuttha bhikkhave etarahi kathāya sannisinnā kā ca pana vo antarākathā vippakatāti. Idha bhante amhākaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ karerimaṇḍalamāḷe @Footnote: 1 Po. Ma. Yu. handa āvuso mayampi.

--------------------------------------------------------------------------------------------- page118.

Sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi piṇḍapātiko āvuso bhikkhu piṇḍāya caranto labhati kālena kālaṃ manāpike cakkhunā rūpe passituṃ labhati kālena kālaṃ manāpike sotena sadde sotuṃ labhati kālena kālaṃ manāpike ghānena gandhe ghāyituṃ labhati kālena kālaṃ manāpike jivhāya rase sāyituṃ labhati kālena kālaṃ manāpike kāyena phoṭṭhabbe phusituṃ piṇḍapātiko āvuso bhikkhu sakkato garukato mānito pūjito apacito piṇḍāya carati handa āvuso mayampi piṇḍapātikā homa mayampi lacchāma kālena kālaṃ manāpike cakkhunā rūpe passituṃ mayampi lacchāma kālena kālaṃ manāpike sotena sadde sotuṃ mayampi lacchāma kālena kālaṃ manāpike ghānena gandhe ghāyituṃ mayampi lacchāma kālena kālaṃ manāpike jivhāya rase sāyituṃ mayampi lacchāma kālena kālaṃ manāpike kāyena phoṭṭhabbe phusituṃ mayampi sakkatā garukatā mānitā pūjitā apacitā piṇḍāya carissāmāti ayaṃ kho no bhante antarākathā vippakatā atha 1- bhagavā anuppattoti . na khvetaṃ bhikkhave tumhākaṃ paṭirūpaṃ kulaputtānaṃ saddhā 2- agārasmā anagāriyaṃ pabbajitānaṃ yaṃ tumhe evarūpaṃ 3- kathaṃ katheyyātha sannipatitānaṃ 4- vo bhikkhave dvayaṃ karaṇīyaṃ dhammī 5- vā kathā ariyo vā tuṇhībhāvoti. {82.2} Athakho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ @Footnote: 1 Po. Yu. athakho . 2 Yu. saddhāyā . 3 Ma. Yu. evarūpiṃ . 4 Yu. sannisinnānaṃ @sannipatitānaṃ. 5 Po. Yu. dhammiyā.

--------------------------------------------------------------------------------------------- page119.

Imaṃ udānaṃ udānesi piṇḍapātikassa bhikkhuno attabharassa anaññaposino devā pihayanti tādino no ce saddasilokanissitoti. Aṭṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 116-119. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=82&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=82&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=82&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=82&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=82              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=4786              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=4786              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :