ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
                       Udāne catuttho meghiyavaggo
     [85]  1  Evamme  sutaṃ . Ekaṃ samayaṃ bhagavā cālikāyaṃ 1- viharati
cālike  pabbate  .  tena  kho  pana  samayena  āyasmā meghiyo bhagavato
upaṭṭhāko   hoti   .   atha   kho   āyasmā   meghiyo  yena  bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
aṭṭhāsi  .  ekamantaṃ  ṭhito  kho  āyasmā  meghiyo  bhagavantaṃ etadavoca
icchāmahaṃ  bhante  jantugāme  2-  piṇḍāya  pavisitunti  .  yassadāni  tvaṃ
meghiya kālaṃ maññasīti.
     {85.1}  Atha  kho  āyasmā  meghiyo  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya     jantugāmaṃ    piṇḍāya    pāvisi    .    jantugāme
piṇḍāya   caritvā   pacchābhattaṃ   piṇḍapātapaṭikkanto   yena   kimikāḷāya
nadiyā   tīraṃ   tenupasaṅkami   upasaṅkamitvā   kimikāḷāya   nadiyā   tīre
jaṅghāvihāraṃ    anucaṅkamamāno   anuvicaramāno   addasā   kho   ambavanaṃ
pāsādikaṃ   ramaṇīyaṃ  3-  disvānassa  etadahosi  pāsādikaṃ  vatidaṃ  ambavanaṃ
ramaṇīyaṃ    alaṃ    vatidaṃ    kulaputtassa   padhānatthikassa   padhānāya   sace
maṃ bhagavā anujāneyya āgaccheyyāhaṃ imaṃ ambavanaṃ padhānāyāti.
     {85.2}  Atha  kho  āyasmā  meghiyo  yena  bhagavā tenupasaṅkami
@Footnote: 1 Po. vālikāyaṃ viharati vālike .  2 Ma. Yu. jantugāmaṃ .  3 Ma. manuññaṃ.

--------------------------------------------------------------------------------------------- page124.

Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā meghiyo bhagavantaṃ etadavoca idhāhaṃ bhante pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya jantugāmaṃ piṇḍāya pāvisiṃ jantugāme piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena kimikāḷāya nadiyā tīraṃ tenupasaṅkami upasaṅkamitvā kimikāḷāya nadiyā tīre jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno addasaṃ ambavanaṃ pāsādikaṃ ramaṇīyaṃ disvāna me etadahosi pāsādikaṃ vatidaṃ ambavanaṃ ramaṇīyaṃ alaṃ vatidaṃ kulaputtassa padhānatthikassa padhānāya sace maṃ bhagavā anujāneyya āgaccheyyāhaṃ imaṃ ambavanaṃ padhānāyāti sace maṃ bhante bhagavā anujānāti gaccheyyāhaṃ [1]- ambavanaṃ padhānāyāti.


             The Pali Tipitaka in Roman Character Volume 25 page 123-124. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=85&items=1&bgc=seashell&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=85&items=1&bgc=seashell&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=85&items=1&bgc=seashell&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=85&items=1&bgc=seashell&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=85&bgc=seashell              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=5138              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=5138              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :