ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
                     Suttantapiṭake khuddakanikāyassa
                               vimānavatthu
                                  --------
           namo tassa bhagavato arahato sammāsambuddhassa.
                      Paṭhamo pīṭhavaggo
     [1] /vimāna./ |1.1| Pīṭhante sovaṇṇamayaṃ uḷāraṃ
                      manojavaṃ gacchati yenakāmaṃ
                      alaṅkate mālyadhare 1- suvatthe
                     obhāsasi vijjurivabbhakūṭaṃ
            |1.2| kena tetādiso vaṇṇo      kena te idhamijjhati
                     uppajjanti ca te bhogā     ye keci manaso piyā
             |1.3| pucchāmi taṃ devi mahānubhāve
                       manussabhūtā kimakāsi puññaṃ
                       kenāsi evañjalitānubhāvā
                       vaṇṇo ca te sabbadisā pabhāsatīti.
             |1.4| Sā devatā attamanā    moggallānena pucchitā
@Footnote: 1 yuropiyapotthake malyadhare .pe.
                     Pañhaṃ puṭṭhā viyākāsi    yassa kammassidaṃ phalaṃ
      |1.5| ahaṃ manussesu manussabhūtā
                 abbhāgatānāsanakaṃ adāsiṃ
                 abhivādayiṃ añjalikaṃ akāsiṃ
                 yathānubhāvañca adāsi dānaṃ
      |1.6| tena metādiso vaṇṇo       tena me idhamijjhati
               uppajjanti ca me bhogā     ye keci manaso piyā
       |1.7| akkhāmi te bhikkhu mahānubhāva
                 manussabhūtā yamakāsi puññaṃ
                 tenamhi evañjalitānubhāvā
                 vaṇṇo ca me sabbadisā pabhāsatīti.
                     Pīṭhavimānaṃ paṭhamaṃ.
             [2] |2.8| Pīṭhante veḷuriyamayaṃ uḷāraṃ
                 manojavaṃ gacchati yenakāmaṃ
                 alaṅkate mālyadhare suvatthe
                 obhāsasi vijjurivabbhakūṭaṃ
      |2.9| kena tetādiso vaṇṇo       kena te idhamijjhati
               uppajjanti ca te bhogā     ye keci manaso piyā
     |2.10| pucchāmi taṃ devi mahānubhāve
                 manussabhūtā kimakāsi puññaṃ
                 Kenāsi evañjalitānubhāvā
                 vaṇṇo ca te sabbadisā pabhāsatīti.
    |2.11| Sā devatā attamanā      moggallānena pucchitā
               pañhaṃ puṭṭhā viyākāsi    yassa kammassidaṃ phalaṃ
   |2.12| ahaṃ manussesu manussabhūtā
               abbhāgatānāsanakaṃ adāsiṃ
               abhivādayiṃ añjalikaṃ akāsiṃ
               yathānubhāvañca adāsi dānaṃ
   |2.13| tena metādiso vaṇṇo       tena me idhamijjhati
               uppajjanti ca me bhogā     ye keci manaso piyā
   |2.14| akkhāmi te bhikkhu mahānubhāva
               manussabhūtā yamakāsi puññaṃ
               tenamhi evañjalitānubhāvā
               vaṇṇo ca me sabbadisā pabhāsatīti.
                     Pīṭhavimānaṃ dutiyaṃ.



             The Pali Tipitaka in Roman Character Volume 26 page 1-3. http://84000.org/tipitaka/pali/roman_item_s.php?book=26&item=1&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=26&item=1&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=1&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=1&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=1              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :