ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
[107] |107.314| 10 Divāvihāragataṃ bhikkhuṃ    gaṅgātīre nisinnakaṃ
                    taṃ petī upasaṅkamma           dubbaṇṇā bhīrudassanā
      |107.315| kesā cassā atidīghā  yāva bhummāvalambare
                    kesehi sā paṭicchannā      samaṇaṃ etamabrūvīti.
      |107.316| Pañcapaṇṇāsavassāni    yato kālakatā ahaṃ
                    nābhijānāmi bhuttaṃ vā       pītaṃ vā pana pānīyaṃ
                    dehi tvaṃ pānīyaṃ bhante       tasitā pānīyāya meti.
      |107.317| Ayaṃ sītodakā gaṅgā    himavantato sandati
                     piva etto gahetvāna      kiṃ maṃ yācasi pānīyaṃ (iti).
      |107.318| Sacāhaṃ bhante gaṅgāya  sayaṃ gaṇhāmi pānīyaṃ
                     lohitaṃ me parivattati         tasmā yācāmi pānīyaṃ (iti).
      |107.319| Kinnu kāyena vācāya  manasā dukkaṭaṃ kataṃ
                    kissa kammavipākena          gaṅgā te hoti lohitaṃ (iti).
      |107.320| Putto me uttaro nāma   saddho āsi upāsako
                     So ca mayhaṃ akāmāya       samaṇānaṃ pavecchati
      |107.321| cīvaraṃ piṇḍapātañca   paccayaṃ sayanāsanaṃ.
                     Tamahaṃ paribhāsāmi            maccherena upaddutā
      |107.322| yantaṃ mayhaṃ akāmāya  samaṇānaṃ pavecchasi
                    cīvaraṃ piṇḍapātañca         paccayaṃ sayanāsanaṃ.
      |107.323| Etante paralokasmiṃ   lohitaṃ hotu uttara
                       tassa kammavipākena      gaṅgā me hoti lohitanti.
                  Uttaramātupetivatthu dasamaṃ.



             The Pali Tipitaka in Roman Character Volume 26 page 197-198. http://84000.org/tipitaka/pali/roman_item_s.php?book=26&item=107&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=26&item=107&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=107&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=107&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=107              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=3345              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=3345              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :