ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
                     Catuttho mahāvaggo
     [121] |121.500| 1 Vesāli nāma nagaratthi vajjīnaṃ
                 tattha ahu licchavi ambasakkharo 1-
                 disvāna petaṃ nagarassa bāhiraṃ
                 tattheva pucchittha taṃ kāraṇatthiko.
      |121.501| Seyyā 2- nisajjā nayimassa atthi
                 abhikkamo natthi paṭikkamo ca 3-
                 asītapītaṃ khāyitavatthabhogā
                 paricārikā 4- sāpi imassa natthi.
      |121.502| Ye ñātakā diṭṭhasutā suhajjā
                 anukampakā yassa ahesuṃ pubbe
                 daṭṭhuṃpi dāni na labhanti 5- taṃpi
                 virājitatto hi janena tena.
      |121.503| Na duggatassa 6- bhavanti mittā
                 jahanti mittā vikalaṃ viditvā
                 atthañca disvā parivārayanti
                 bahū ca mittā uggatassa honti.
      |121.504| Nihīnattho 7- sabbabhogehi kiccho 8-
@Footnote: 1 Ma. ammasakkaro .  2 Yu. seyyo .  3 Yu. vā .  4 Ma. paricāraṇā.
@5 Ma. diṭṭhumpi te dāni na taṃ labhanti .  6 Ma. oggatattassa .  7 Ma. nihīnatto.
@7 Ma. nihīnatto. 8 Yu. ayaṃ pāṭho na dissati.
                 Sammakkhito saṃparibhinnagatto
                 ussāvabinduva palimpamāno
                 ajja suve jīvitassuparodho 1-.
      |121.505| Etādisaṃ uttamakicchapattaṃ
                 uttāsitaṃ picumandassa 2- sūle
                 atha tvaṃ kena vaṇṇena vadesi
                 yakkha jīva bho jīvitameva seyyoti.
      |121.506| Sālohito eso ahosi mayhaṃ
                 ahaṃ sarāmi purimāya jātiyā
                 disvā ca me kāruññaṃ ahosi
                 rāja mā pāpadhammo nirayaṃ patāyaṃ.
      |121.507| Ito cuto licchavi esa poso
                 sattussadaṃ nīrayaṃ ghorarūpaṃ
                 uppajjati dukkaṭakammakārī
                 mahābhitāpaṃ kaṭukaṃ bhayānakaṃ.
      |121.508| Anekabhāgena guṇena seyyo
                 ayameva sūlo nirayena tena
                 mā 3- ekantadukkhaṃ kaṭukaṃ bhayānakaṃ
                 ekantatippaṃ nirayaṃ patāyaṃ.
@Footnote: 1 Ma. jīvitassūparodho. Yu. jīvitassaparodho .  2 Ma. pucimandassa .  3 Ma. māsaddo
@3 Ma. māsaddo na dissati.
      |121.509| Idañca sutvā vacanaṃ mameso
                 dukkhūpanīto vijaheyya pāpaṃ 1-
                 tasmā ahaṃ santike na bhaṇāmi
                 mā mekato jīvatassuparodhoti.
      |121.510| Aññāto eso purisassa attho
                 aññaṃpi icchāmase pucchituṃ tuvaṃ
                 okāsakammaṃ mama no sace karosi 2-
                 pucchāmihaṃ 3- na ca no kujjhitabbaṃ.
      |121.511| Addhā paṭiññā me tadā ahu
                 acikkhanā appasannassa hoti
                 akāmā saddheyyavacoti 4- katvā
                 pucchassu maṃ kāmaṃ yathā visayhanti.
      |121.512| Yaṃ kiñcāhaṃ cakkhunā passissāmi
                 sabbaṃpi tāhaṃ abhisaddaheyyaṃ
                 disvāpi taṃ nopi ce saddaheyya
                 kareyyāsi me yakkha niyassakammanti.
      |121.513| Saccappaṭiññā tava me sā hotu
                 sutvāna dhammaṃ labhassu pasādaṃ
@Footnote: 1 Yu. pāṇaṃ .  2 Ma. okāsakammaṃ sace no karosi .  3 pucchāma taṃ.
@4 Ma. akāmāsaddheyyavaheti.
                 Aññatthiko no ca paduṭṭhacitto
                 yante sutaṃ asutaṃ vāpi dhammaṃ.
                 Sabbaṃ akkhissaṃ yathā pajānaṃ
      |121.514| setena assena alaṅkatena
                 upayāsi sūlāvutakassa santike
                 yānaṃ idaṃ abbhūtaṃ dassaneyyaṃ
                 kissetaṃ kammassa ayaṃ vipāko.
      |121.515| Vesāliyā tassa 1- nagarassa majjhe
                 cikkhallamagge nagaraṃ 2- ahosi
                 gosīsamekāhaṃ pasannacitto
                 setuṃ 3- gahetvā nagarasmiṃ 4- nikkhipiṃ.
      |121.516| Etasmiṃ pādāni patiṭṭhapetvā
                 mayañca aññe ca atikkamimha 5-
                 yānaṃ idaṃ abbhūtaṃ dassaneyyaṃ
                 tasseva kammassa ayaṃ vipāko.
      |121.517| Vaṇṇo ca te sabbadisā pabhāsati
                 gandho ca te sabbadisā pavāyati
                 yakkhiddhipattosi mahānubhāvo
                 naggo cāsi kissa ayaṃ vipāko.
@Footnote: 1 Ma. ayaṃ pāṭho na dissati .  2 Yu. cikkhalapabbe narakaṃ .  3 Ma. setaṃ .  4 Yu.
@4 Yu. narakasmiṃ .  5 Yu. añño ca atikkameyya.
      |121.518| Akkodhano niccapasannacitto
                 saṇhāhi vācāhi janaṃ upemi
                 tasseva kammassa ayaṃ vipāko
                 dibbo me vaṇṇo satataṃ pabhāsati.
      |121.519| Yasañca kittiñca dhamme ṭhitānaṃ
                 disvāna mantemi pasannacitto
                 tasseva kammassa ayaṃ vipāko
                 dibbo me gandho satataṃ pavāyati.
      |121.520| Sahāyānaṃ titthasmiṃ nahāyantānaṃ
                 thale gahetvā nidahissa dussaṃ
                 khiḍḍatthiko no ca paduṭṭhitto
                 tenamhi naggo kasirā pavutti.
      |121.521| Yo kīḷamāno ca karoti pāpaṃ
                 tassīdisaṃ kammavipākamāhu
                 akīḷamāno pana yo karoti
                 kiṃ tassa kammassa vipākamāhu.
      |121.522| Ye duṭṭhasaṅkappamanā manussā
                 kāyena vācāya ca saṅkiliṭṭhā
                 kāyassa bhedā abhisamparāyaṃ
                 asaṃsayaṃ te nirayaṃ upenti.
      |121.523| Apare pana sugatiṃ 1- āsisamānā
                 dāne ratā saṅgahitattabhāvā
                 kāyassa bhedā abhisamparāyaṃ
                 asaṃsayaṃ te sugatiṃ upentīti.
      |121.524| Taṃ kinti jāneyyaṃ ahaṃ avecca
                 kalyāṇapāpassa ayaṃ vipāko
                 kiṃ vāhaṃ disvā abhisaddaheyyaṃ
                 ko vāpi maṃ saddahāpeyya etanti.
      |121.525| Disvā ca sutvā abhisaddahassu
                 kalyāṇapāpassa ayaṃ vipāko
                 kalyāṇapāpe ubhaye asante
                 siyā nu sattā sugatā duggatā vā.
      |121.526| No cettha kammāni kareyyuṃ maccā
                 kalyāṇapāpāni manussaloke
                 nāhesuṃ sattā sugatā duggatā vā
                 hīnā paṇītā ca manussaloke.
      |121.527| Yasmā ca kammāni karonti maccā
                 kalyāṇapāpāni manussaloke
                 tasmā [3]- sattā sugatā duggatā vā
@Footnote: 1 Yu. āsamānā .  2 Ma. hi.
                 Hīnā paṇītā ca manussaloke.
      |121.528| Dvayañca 1- kammānaṃ vipākamāhu
                 sukhassa dukkhassa ca vedanīyaṃ
                 tā devatā 2- parivārayanti
                 paccanti bālā dvayataṃ apassinoti.
      |121.529| Na matthi kammāni sayaṃ katāni
                 datvāpi me natthi so 3- ādiseyya
                 acchādanaṃ sayanamathannapānaṃ
                 tenamhi naggo kasirā pavuttīti.
      |121.530| Siyā nu kho kāraṇaṃ kiñci yakkha
                 acchādanaṃ yena tuvaṃ labhetha
                 ācikkha me tvaṃ yadatthi hetu
                 saddhāyitaṃ hetuvaco suṇomāti.
      |121.531| Kappitako nāma idhatthi bhikkhu
                 jhāyī susīlo arahā vimutto
                 guttindriyo saṃvutapātimokkho
                 sītibhūto uttamadiṭṭhipatto
      |121.532| sakhilo vadaññū suvaco sumukho
                 svāgamo suppaṭimuttako ca
                 puññassa khettaṃ araṇavihārī
@Footnote: 1 Ma. dvayajja .  2 Ma. tā devatāyo .  3 Ma. yo.
                 Devamanussānañca dakkhiṇeyyo
      |121.533| santo vidhūmo anīgho nirāso
                 mutto visallo amamo avaṅko
                 nirūpadhi sabbapapañcakhīṇo
                 tisso vijjā anuppatto jutimā.
      |121.534| Appaññāto disvāpi na sujāno
                 munīti naṃ 1- vajjīsu voharanti
                 jānanti taṃ yakkhabhūtā anejaṃ
                 kalyāṇadhammaṃ vicarantaṃ 2- loke.
      |121.535| Tassa tuvaṃ ekaṃ yugaṃ duve vā
                 mamuddisitvāna sace dadetha
                 paṭiggahitāni ca tāni assu 3-
                 mamañca passetha saṃnaddhadussanti.
      |121.536| Kasmiṃ padese samaṇaṃ vasantaṃ
                 gantvāna passemu mayaṃ idāni
                 sa 4- majja kaṅkhaṃ vicikicchitañca
                 diṭṭhivisūkāni ko vinodaye ceti 5-.
      |121.537| Eso nisinno kapinaccanāyaṃ
                 parivārito devatāhi bahūhi
@Footnote: 1 Yu. muni naṃ .  2 Yu. vicaranti .  3 Yu. cassa .  4 Ma. yo.
@5 Ma. vinodaneyyāti.
                 Dhammikathaṃ bhāsati saccanāmo
                 sakasmi accherake 1- appamattoti.
      |121.538| Tathāhaṃ kassāmi gantvā idāni
                 acchādayissaṃ samaṇaṃ yugena
                 paṭiggahitāni ca tāni passa 2-
                 tuvañca passemu saṃnaddhadussanti.
      |121.539| Mā akkhaṇe pabbajitaṃ upāgami
                 sādhu vo licchavi nesa dhammo
                 tato ca kāle upasaṅkamitvā
                 tattheva passāmi raho nisinnanti.
      |121.540| Tathā hi vatvā agamāsi tattha
                 parivārito dāsagaṇena licchavi
                 so taṃ nagaraṃ upasaṅkamitvā
                 vāsupagañchittha sake nivesane.
      |121.541| Tato ca kāle gihikiccāni katvā
                 nhātvā pivitvā ca khaṇaṃ labhitvā
                 viceyya peḷato ca yugāni aṭṭha
                 gāhāpayi dāsagaṇena licchavi.
      |121.542| So taṃ padesaṃ upasaṅkamitvā
                 taṃ addasa samaṇaṃ santacittaṃ
@Footnote: 1 Ma. mākecera .  2 cassu itipi dissati. evamuparipi.
                 Paṭikkantaṃ gocarato nivattaṃ
                 sītibhūtaṃ rukkhamūle nisinnaṃ.
      |121.543| Tamenaṃ avoca upasaṅkamitvā
                 appābādhaṃ phāsuvihārañca pucchi
                 vesāliyaṃ licchavi ahaṃ bhadante
                 jānanti maṃ licchavi ambasakkharo.
      |121.544| Imāni me aṭṭha yugāni bhante 1-
                 paṭiggaṇha bhante dadāmi tuyhaṃ
                 teneva atthena idhāgatosmi
                 yathā ahaṃ attamano bhaveyyaṃ.
      |121.545| Dūratova samaṇabrāhmaṇā ca
                 nivesanante parivajjayanti
                 pattāni bhijjanti tava nivesane
                 saṅghāṭiyo cāpi 2- vidālayanti 3-.
      |121.546| Athāpare 4- pādakudārikāhi 5-
                 avaṃsirā samaṇā pāṭiyanti
                 etādisaṃ pabbajitaṃ 6- vihesaṃ
                 tayā kataṃ samaṇā pāpuṇanti.
      |121.547| Tiṇena telaṃpi 7- na tvaṃ adāsi
@Footnote: 1 Ma. Yu. subhāni .  2 Yu. pāpi .  3 vipātayantītipi dissati .  4 Yu. athā pure.
@5 Ma. pādakuṭṭhārikāhi .  6 Ma. pabbajitā .  7 Yu. tesampi.
                 Mūḷhassa 1- maggaṃpi na pāvadāsi
                 andhassa daṇḍaṃ sayamādiyāsi
                 etādiso kadariyo asaṃvuto [2]-.
                 Atha tvaṃ kena vaṇṇena kimeva disvā
                 amhehi saha saṃvibhāgaṃ karosi.
      |121.548| Paccemi bhante yaṃ tvaṃ vadesi.
                 Vimosayi 3- samaṇabrāhmaṇe 4- ca.
                 Khiḍḍatthiko no ca paduṭṭhacitto
                 etaṃpi me dukkaṭameva bhante
     |121.549|  khiḍḍāya kho pasavitvāna pāpaṃ
                 vedeti dukkhaṃ appamattabhogī 5-
                 daharo yuvā nagganiyassa bhāgī
                 kiṃsu tato dukkhatarassa hoti.
      |121.550| Taṃ disvā saṃvegamalamatthaṃ bhante
                 tappaccayā vāpi 6- dadāmi dānaṃ
                 paṭiggaṇha bhante vatthayugāni aṭṭha
                 yakkhassimāgacchantu dakkhiṇāyo.
      |121.551| Addhā hi 7- dānaṃ bahudhā pasaṭṭhaṃ
                 dadato ca te akkhayadhammamatthu
@Footnote: 1 Ma. muṭṭhassa .  2 Ma. tuvaṃ .  3 Ma. vihesayiṃ .  4 Yu. ......ṇetha .  5 Ma. Yu.
@asamattabhogī .  6 Yu. cāhaṃ .  7 Yu. adāhi.
                 Paṭiggaṇhāmi te vatthayugāni aṭṭha
                 yakkhassimāgacchantu dakkhiṇāyo.
      |121.552| Tato hi so ācamayitvā licchavi
                 therassa datvāna yugāni aṭṭha
                 paṭiggahitāni ca tāni vāssuṃ
                 yakkhañca passetha saṃnaddhadussaṃ.
      |121.553| Tamaddasa candanasāralittaṃ
                 ājaññamāruyha uḷāravaṇṇaṃ
                 alaṅkataṃ sādhunivatthadussaṃ
                 parivāritaṃ yakkhamahiddhipattaṃ.
      |121.554| So taṃ disvā attamano udaggo
                 pahaṭṭhacittova subhaggarūpo
                 kammañca disvāna mahāvipākaṃ
                 sandiṭṭhikaṃ cakkhunā sacchikatvā.
      |121.555| Tamenamavoca upasaṅkamitvā
                 dassāmi dānaṃ samaṇabrāhmaṇānaṃ
                 na cāpi me kiñci adeyyamatthi
                 tuvañca me yakkha bahūpakāro.
     |121.556| Tuvañca me licchavi ekadesaṃ
                 adāsi dānāni amoghametaṃ
                 Svāhaṃ karissāmi tayā va sakkhiṃ
                 amānuso mānusakena saddhiṃ.
      |121.557| Gati ca banadhū ca parāyanañca
                 mitto mamāsi atha devatāsi 1-
                 yācāmi 2- taṃ pañjaliko bhavitvā
                 icchāmi taṃ yakkha punāpi daṭṭhuṃ.
      |121.558| Sace tuvaṃ assaddho bhavissasi
                 kadariyarūpo vippaṭipannacitto
                 teneva 3- maṃ licchavi 4- dassanāya
                 disvā ca taṃ nopi 5- ca ālapissaṃ.
      |121.559| Sace tuvaṃ bhavissasi dhammagāravo
                 dāne rato saṅgahitattabhāvo
                 opānabhūto samaṇabrāhmaṇānaṃ
                 evaṃ mamaṃ licchavi 4- dassanāya.
      |121.560| Disvā ca taṃ ālapissaṃ bhadante
                 imañca sūlato lahuṃ pamuñca
                 yatonidānaṃ akarimha sakkhiṃ
                 maññāmi 6- sūlāvutakassa kāraṇā
     |121.561| te aññamaññaṃ akarimha sakkhiṃ.
@Footnote: 1 Ma. devatā me .  2 Yu. yathāmahaṃ .  3 Ma. tvaṃ neva .  4 Ma. lacchasi.
@5 Yu. nāpi .  6 Yu. maññāmu.
                 Ayañca sūlāvuto 1- lahuṃ pamutto
                 sakkacca dhammāni samācaranto
                 muñceyya so nirayāva tamhā
                 kammaṃ siyā aññatra savedanīyaṃ 2-.
      |121.562| Kappitakañca upasaṅkamitvā
                 tena saha saṃvibhajitvāna kāle
                 sayaṃ mukhena upanisajja puccha
                 so te akkhissati etamatthaṃ.
      |121.563| Tameva bhikkhuṃ upasaṅkamitvā pucchassu
                 puññatthiko 3- no ca 4- paduṭṭhacitto
                 so te sutaṃ asutañcāpi dhammaṃ
                 sabbaṃpi akkhissati yathā pajānaṃ
                 suto ca dhammaṃ sugatiṃ akkhissa 5-.
      |121.564| So tattha rahassaṃ samullapitvā
                 sakkhiṃ karitvāna amānusena
                 pakkāmi so licchavīnaṃ sakāsaṃ
                 atha bravi parisaṃ sannisinnaṃ.
      |121.565| Suṇantu bhonto mama ekavākyaṃ
                 varaṃ varissaṃ labhissāmi atthaṃ
@Footnote: 1 Ma. sūlato .  2. Ma. vedanīyaṃ .  3 Ma. aññatthiko .  4 Yu. neva .  5 suto ...
@akkhissā tiime pāṭhā natthi.
                 Sūlāvuto puriso luddakammo
                 paṇītadaṇḍo anusattarūpo.
      |121.566| Ettāvatā vīsatirattimattā
                 yato āvuto neva jīvati na mato
                 tāhaṃ mocayissāmi dāni
                 yathā matiṃ anujānātu saṅgho.
      |121.567| Etañca aññañca lahuṃ pamuñca
                 ko taṃ vadetha ca tathā karontaṃ
                 yathā pajānāsi tathā karohi
                 yathā matiṃ anujānāti saṅgho.
      |121.568| So taṃ padesaṃ upasaṅkamitvā
                 sūlāvutaṃ mocayi khippameva
                 mā bhāyi sammāti 1- ca taṃ avoca
                 tikicchakānañca upaṭṭhapesi.
      |121.569| Kappitakañca upasaṅkamitvā
                 tena saha saṃvibhajitvāna kāle
                 sayaṃ mukheneva 2- upanisajja licchavi
                 tattheva pucchatthanaṃ 3- kāraṇatthiko.
      |121.570| Sūlāvuto puriso luddakammo
@Footnote: 1 Yu. sammā .  2 Yu. mukhena neva .  3 Yu. tatheva pūcchi naṃ.
                 Paṇītadaṇḍo anusattarūpo
                 ettāvatā vīsatirattimattā
                 yato āvuto neva jīvati na mato.
      |121.571| So mocito gantvā mayā idāni
                 etassa yakkhassa vacoti 1- bhante
                 siyā nu kho kāraṇaṃ kiñcideva
                 yena so nirayaṃ no vajeyya.
      |121.572| Ācikkha bhante yadi atthi hetu
                 saddhāyitaṃ hetu vacoti 2- suṇoma
                 na tesaṃ kammānaṃ vināsamatthi
                 avedayitvā idha bayantibhāvo.
      |121.573| Sace so dhammāni 3- samācareyya
                 sakkaccaṃ rattindivaṃ appamatto
                 muñceyya so nirayā ca 4- tamhā
                 kammaṃ siyā aññatra vedanīyaṃ.
      |121.574| Aññāto eso purisassa attho
                 mamaṃpidāni anukampa bhante
                 anusāsa maṃ ovada bhūripañña
                 yathā ahaṃ no 5- nirayaṃ vajeyyaṃ.
@Footnote: 1 Yu. vaco hi .  2 Yu. vo .  3 Yu. kammāni .  4 Yu. va .  5 Yu. neva.
      |121.575| Ajjeva buddhaṃ saraṇaṃ upehi
                 dhammañca saṅghañca pasannacitto
                 tatheva sikkhāpadāni pañca
                 akhaṇḍaphullāni samādiyassu.
      |121.576| Pāṇātipātā viramassu khippaṃ
                 loke adinnaṃ parivajjayassu
                 amajjapo mā ca musā abhāsi 1-
                 sakena dārena ca hohi tuṭṭho.
                 Imañca aṭṭhaṅgavaraṃ upetaṃ 2-
                 samādiyāhi kusalaṃ sukhindriyaṃ 3-.
      |121.577| Cīvaraṃ piṇḍapātañca      paccayaṃ sayanāsanaṃ
                       annapānaṃ khādanīyaṃ      vatthaṃ senāsanāni ca.
                       Dadāhi ujubhūtesu          sadā 4- puññaṃ pavaḍḍhati
      |121.578| bhikkhū ca sīlasampanne          vītarāge bahussute
                       tappehi 5- annapānena     sadā puññaṃ pavaḍḍhati.
      |121.579| Evañca dhammāni 6- samācaranto
                 sakkaccaṃ rattindivaṃ appamatto
                 muñceyya so 7- nirayā ca tamhā
@Footnote: 1 Ma. abhāṇī .  2 Ma. imañca ariyaṃ aṭṭhaṅgavarenupetaṃ .  3 Ma. sukhuddariyaṃ.
@4 Ma. Yu. vippasannena cetasā .  5 Yu. ...si .  6 Ma. kammāni.
@7 Yu. muñca tuvaṃ.
                 Kammaṃ siyā aññatra vedanīyaṃ.
      |121.580| Ajjeva buddhaṃ saraṇaṃ upemi
                 dhammañca saṅghañca pasannacitto
                 tatheva sikkhāpadāni 1- pañca
                 akhaṇḍaphullāni samādiyāmi.
      |121.581| Pāṇātipātā viramāmi khippaṃ
                 loke adinnaṃ parivajjayāmi
                 amajjapo no ca musā bhaṇāmi
                 sakena dārena ca homi tuṭṭho.
                 Imañca ariyaṃ aṭṭhaṅgavaraṃ upetaṃ
                 samādiyāmi kusalaṃ sukhindriyaṃ.
      |121.582| Cīvaraṃ piṇḍapātañca      paccayaṃ sayanāsanaṃ
                        annapānaṃ khādanīyaṃ      vatthaṃ senāsanāni ca
      |121.583| bhikkhū ca sīlasampanne         vītarāge bahussute
                       dadāmi na vikkappāmi 2-   buddhānaṃ sāsane rato.
      |121.584| Etādiso licchavi ambasakkharo
                 vesāliyaṃ aññataro upāsako
                 saddho mudu kārakaro ca bhikkhu
                 saṅghañca sakkacca tadā upaṭṭhahi.
      |121.585| Sūlāvuto ca arogo hutvā
@Footnote: 1 Ma. sikkhāya padāni. sabbattha īdisameva .  2 Ma. vikampāmi.
            [1]- Serī sukhī pabbajjaṃ upāgami
                 āgamma kappitakuttamaṃ ubhopi
                 sāmaññaphalāni ajjhaguṃ.
      |121.586| Etādisā sappurisānaṃ sevanā
                 mahapphalā hoti sataṃ vijānataṃ
                 sūlāvuto aggaphalaṃ phussati 2-
                 phalaṃ kaniṭṭhaṃ pana ambasakkharoti.
                 Ambasakkharapetavatthu paṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 26 page 223-241. http://84000.org/tipitaka/pali/roman_item_s.php?book=26&item=121&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=26&item=121&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=121&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=121&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=121              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=5073              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=5073              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :