ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
     [21] |21.196| 4 Caṇḍāli vanda pādāni   gotamassa yasassino
                           tameva anukampāya              aṭṭhāsi isisattamo
            |21.197| abhippasādehi manaṃ           arahantamhi tādine 1-
                        khippamañjalikā 2- vanda        parittaṃ tava jīvitanti.
            |21.198| Coditā bhāvitattena          sarīrantimadhārinā
                        caṇḍālī vandi pādāni          gotamassa yasassino
            |21.199| tamenaṃ avadhi gāvī               caṇḍāliṃ pañjaliṃ ṭhitaṃ
                       namassamānaṃ sambuddhaṃ              andhakāre pabhaṅkaraṃ
      |21.200| khīṇāsavaṃ vigatarajaṃ aneñjaṃ
                         [3]-
                 Deviddhipattā upasaṅkamitvā
                 vandāmi taṃ vīra mahānubhāva
      |21.201| suvaṇṇavaṇṇā jalitā mahāyasā
                 vimānamoruyha anekacittā
                 parivāritā accharāsaṅgaṇena
                 kā tvaṃ subhe devate vandase mamaṃ (iti).
      |21.202| Ahaṃ bhadante caṇḍālī      tayā 4- vīrena pesitā
@Footnote: 1 Po. tādino. Ma. Yu. tādini .  2 Ma. Yu. khippaṃ pañjalikā .  3 Po. Ma. Yu. ekaṃ
@āraññamhi raho nisinnaṃ .  4 Yu. tayo.
                Vandiṃ arahato pāde              gotamassa yasassino
      |21.203| sāhaṃ vanditvā pādāni  cutā caṇḍālayoniyā
                  vimānaṃ sabbaso bhaddaṃ         upapannamhi nandane
      |21.204| accharānaṃ sahassāni      purakkhitvā maṃ tiṭṭhanti
                 tāsāhaṃ pavarā seṭṭhā         vaṇṇena yasasāyunā
      |21.205| pahūtakatakalyāṇā        sampajānā patissatā
                     muniṃ kāruṇikaṃ loke          bhante vanditumāgatāti
      |21.206| idaṃ vatvāna caṇḍālī    kataññukatavedinī
                    vanditvā arahato pāde    tatthevantaradhāyatīti.
                    Caṇḍālivimānaṃ catutthaṃ.



             The Pali Tipitaka in Roman Character Volume 26 page 31-32. http://84000.org/tipitaka/pali/roman_item_s.php?book=26&item=21&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=26&item=21&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=21&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=21&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=21              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=2446              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=2446              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :