ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
     [390] |390.818| 6 Paripuṇṇakāyo suruci     sujāto cārudassano
                      suvaṇṇavaṇṇosi bhagavā    susukkadāṭhosi viriyavā.
    |390.819| Narassa hi sujātassa         ye bhavanti viyañjanā
                        Sabbe te tava kāyasmiṃ    mahāpurisalakkhaṇā.
     |390.820| Pasannanetto sumukho      brahā uju patāpavā
                        majjhe samaṇasaṅghassa     ādiccova virocasi.
     |390.821| Kalyāṇadassano bhikkhu    kañcanasannibhattaco
                        kiṃ te samaṇabhāvena         evaṃ uttamavaṇṇino.
    |390.822| Rājā arahasi bhavituṃ          cakkavatti rathesabho
                        cāturanto vijitāvī         jambusaṇḍassa issaro.
     |390.823| Khattiyā bhojarājāno     anuyantā bhavanti te
                        rājābhirājā manujindo   rajjaṃ kārehi gotama.
    |390.824| Rājāhamasmi selāti (bhagavā)  dhammarājā anuttaro
                       dhammena cakkaṃ vattemi      cakkaṃ appaṭivattiyaṃ.
    |390.825| Sambuddho paṭijānāsi (iti selo brāhmaṇo) dhammarājā anuttaro
                        dhammena cakkaṃ vattemi     iti bhāsasi gotama.
    |390.826| Ko nu senāpati bhoto      sāvako satthuranvayo
                        ko imaṃ anuvatteti          dhammacakkaṃ pavattitaṃ.
    |390.827| Mayā pavattitaṃ cakkaṃ (selāti bhagavā) dhammacakkamanuttaraṃ
                        sārīputtonuvatteti        anujāto tathāgataṃ.
    |390.828| Abhiññeyyaṃ abhiññātaṃ  bhāvetabbañca bhāvitaṃ
                        pahātabbaṃ pahīnaṃ me       tasmā buddhosmi brāhmaṇa.
     |390.829| Vinayassu mayi kaṅkhaṃ          adhimuccassu brāhmaṇa
                        dullabhaṃ dassanaṃ hoti       sambuddhānaṃ abhiṇhaso.
     |390.830| Yesaṃ ve dullabho loke     pātubhāvo abhiṇhaso
                     sohaṃ brāhmaṇa buddhosmi  sallakatto anuttaro.
     |390.831| Brahmabhūto atitulo       mārasenappamaddano
                        sabbāmitte vasīkatvā    modāmi akutobhayo.
     |390.832| Idaṃ bhonto nisāmetha     yathā bhāsati cakkhumā
                        sallakatto mahāvīro       sīhova nadatī vane.
    |390.833| Brahmabhūtaṃ atitulaṃ           mārasenappamaddanaṃ
                        ko disvā nappasīdeyya   api kaṇhābhijātiko.
     |390.834| Yo maṃ icchati anvetu      yo vā nicchati gacchatu
                        idhāhaṃ pabbajissāmi      varapaññassa santike.
    |390.835| Etañce ruccatī bhoto      sammāsambuddhasāsanaṃ
                        mayampi pabbajissāma     varapaññassa santike.
    |390.836| Brāhmaṇā tisatā ime   yācanti pañjalīkatā
                       brahmacariyaṃ carissāma       bhagavā tava santike.
   |390.837| Svākkhātaṃ brahmacariyaṃ (selāti bhagavā) sandiṭṭhikamakālikaṃ
                      yattha amoghā pabbajjā   appamattassa sikkhato.
  |390.838| Yantaṃ saraṇamāgamma          ito aṭṭhami 1- cakkhuma
                     sattarattena bhagavā           dantamha tava sāsane.
@Footnote: 1 Ma. aṭṭhame.
     |390.839| Tuvaṃ buddho tuvaṃ satthā      tuvaṃ mārābhibhū muni
                        tuvaṃ anusaye chetvā         tiṇṇo tāresimaṃ pajaṃ.
     |390.840| Upadhī te samatikkantā    āsavā te padālitā
                        sīhova anupādāno        pahīnabhayabheravo.
     |390.841| Bhikkhavo tisatā ime        tiṭṭhantī pañjalīkatā
                        pāde vīra pasārehi          nāgā vandantu satthunoti.
                                            Selo thero.



             The Pali Tipitaka in Roman Character Volume 26 page 383-386. http://84000.org/tipitaka/pali/roman_item_s.php?book=26&item=390&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=26&item=390&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=390&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=390&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=390              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=7744              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=7744              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :