ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
     [394] |394.920| 10 Samaṇassa ahū cintā     pupphitamhi mahāvane
                        ekaggassa nisinnassa      pavivittassa jhāyino.
      |394.921| Aññathā lokanāthamhi    tiṭṭhante purisuttame
                        iriyaṃ āsi bhikkhūnaṃ            aññathā dāni dissate.
    |394.922| Sītavātaparittānaṃ             hirikopīnachādanaṃ
                        mattaṭṭhiyaṃ abhuñjiṃsu         santuṭṭhā itarītare.
    |394.923| Paṇītaṃ yadi vā lūkhaṃ             appaṃ vā yadi vā bahuṃ
                        yāpanatthaṃ abhuñjiṃsu         agiddhā nādhimucchitā.
     |394.924| Jīvitānaṃ parikkhāre           bhesajje atha paccaye
                        na bāḷhaṃ ussukā āsuṃ    yathā te āsavakkhaye.
     |394.925| Araññe rukkhamūlesu         kandarāsu guhāsu ca
                        vivekamanubrūhantā           vihiṃsu 1- tapparāyanā.
@Footnote: 1 Po. Ma. vihaṃsu.

--------------------------------------------------------------------------------------------- page395.

|394.926| Nīcaniviṭṭhā 1- subharā mudū atthaddhamānasā abyāsekā amukharā atthacintāvasānugā. |394.927| Tato pāsādikaṃ āsi gataṃ bhuttaṃ nisevitaṃ siniddhā teladhārāva ahosi iriyāpatho. |394.928| Sabbāsavaparikkhīṇā mahājhāyī mahāhitā nibbutā dāni te therā parittā dāni tādisā. |394.929| Kusalānañca dhammānaṃ paññāya ca parikkhayā sabbākāravarūpetaṃ lujjate jinasāsanaṃ. |394.930| Pāpakānañca dhammānaṃ kilesānañca yo utu upaṭṭhitā vivekāya ye ca saddhammasesakā. |394.931| Te kilesā pavaḍḍhantā āvisanti bahuṃ janaṃ kīḷanti maññe bālehi ummattehiva rakkhasā. |394.932| Kilesehābhibhūtā te tena tena vidhāvitā narā kilesavatthūsu sayaṃgāheva 2- ghosite. |394.933| Pariccajitvā saddhammaṃ aññamaññehi bhaṇḍare diṭṭhigatāni anventā idaṃ seyyoti maññare. |394.934| Dhanañca puttabhariyañca chaḍḍayitvāna niggatā kaṭacchubhikkhahetūpi akiccāni nisevare. |394.935| Udarāvadehakaṃ bhutvā sayantuttānaseyyakā kathaṃ vattenti 3- paṭibuddhā yā kathā satthugarahitā. @Footnote: 1 Ma. nīcā niviṭṭhā . 2 Ma. sasaṅgāmeva. @3 Po. kathaṃ vaḍḍhenti. Yu. kathā vadenti.

--------------------------------------------------------------------------------------------- page396.

|394.936| Sabbakārukasippāni cittaṃ katvāna 1- sikkhare avūpasantā ajjhattaṃ sāmaññatthoti acchati. |394.937| Mattikaṃ telacuṇṇañca udakāsanabhojanaṃ gihīnaṃ upanāmenti ākaṅkhantā bahuttaraṃ. |394.938| Dantapoṇaṃ kapiṭṭhañca pupphakhādaniyāni ca piṇḍapāte ca sampanne ambe āmalakāni ca |394.939| bhesajjesu yathā vejjā kiccākicce yathā gihī gaṇikāva vibhūsāyaṃ issare khattiyā yathā |394.940| nekatikā vañcanikā kūṭasakkhī avāṭukā 2- bahūhi parikappehi āmisaṃ paribhuñjare. |394.941| Lesakappe pariyāye parikappenudhāvitā jīvikatthā upāyena saṅkaḍḍhanti bahuṃ dhanaṃ. |394.942| Upaṭṭhapenti purisaṃ kammato no ca dhammato dhammaṃ paresaṃ desenti lābhato no ca atthato. |394.943| Saṅghalābhassa bhaṇḍanti saṅghato paribāhirā paralābhopajīvantā ahirikāva na lajjare. |394.944| Nānuyuttā tathā eke muṇḍā saṅghāṭipārutā sambhāvanaṃyevicchanti lābhasakkāramucchitā. |394.945| Evaṃ nānappayātamhi na dāni sukaraṃ tathā @Footnote: 1 Ma. cittiṃ katvāna. Yu. cittikatvāna . 2 Ma. apāṭukā.

--------------------------------------------------------------------------------------------- page397.

Aphusitaṃ vā phusituṃ phusitaṃ vānurakkhituṃ. |394.946| Yathā kaṇṭakaṭṭhānamhi careyya anupāhano satiṃ upaṭṭhapetvāna evaṃ gāme munī care. |394.947| Saritvā pubbake yogī tesaṃ vattamanussaraṃ kiñcāpi pacchimo kālo phuseyya amataṃpadaṃ. |394.948| Idaṃ vatvā sālavane samaṇo bhāvitindriyo brāhmaṇo parinibbāyi isi khīṇapunabbhavoti. Pārāsariyo 1- thero. Uddānaṃ adhimutto pārāsariyo 1- telukāni 2- raṭṭhapālo māluṅkyaselo ca bhaddiyo aṅguli dibbacakkhuko. Pārāsariyo 1- ca dasete vīsamhi suparikittitā 3- gāthāyo dve satā honti pañcatāḷīsauttarinti. Vīsatinipāto niṭṭhito. --------------


             The Pali Tipitaka in Roman Character Volume 26 page 394-397. http://84000.org/tipitaka/pali/roman_item_s.php?book=26&item=394&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=26&item=394&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=394&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=394&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=394              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=8850              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=8850              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :