ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
                                      Theragāthāya tiṃsanipāto
     [395] |395.949| 1 Pāsādike bahū disvā    bhāvitatte susaṃvute
                        isi paṇḍarasagotto        apucchi pussasavhayaṃ 4-.
@Footnote: 1 Po. Ma. Yu. pārāpariyo .  2 Ma. Yu. telakāni .  3 Ma. parikittitā.
@4 phussasavhayaṃ.
    |395.950| Kiṃchandā kimadhippāyā       kimākappā bhavissare
                        anāgatamhi kālamhi        taṃ me akkhāhi pucchito.
    |395.951| Suṇohi vacanaṃ mayhaṃ            isi paṇḍarasavhaya
                        sakkaccaṃ upadhārehi           ācikkhissāmyanāgataṃ.
    |395.952| Kodhanā upanāhī ca            makkhī thambhī saṭhā bahū
                        issukī nānāvādā ca       bhavissanti anāgate.
    |395.953| Aññātamānino dhamme     gambhīre tīragocarā
                        lahukā agarū dhamme           aññamaññamagāravā.
    |395.954| Bahū ādīnavā loke          uppajjissantyanāgate
                        sudesitaṃ imaṃ dhammaṃ            kilisissanti dummatī.
     |395.955| Guṇahīnāpi saṅghamhi         voharantā visāradā
                        balavanto bhavissanti         mukharā assutāvino.
     |395.956| Guṇavantopi saṅghamhi        voharantā yathatthato
                        dubbalā te bhavissanti      hirimanā anatthikā.
    |395.957| Rajataṃ jātarūpañca              khettaṃ vatthuṃ ajeḷakaṃ
                        dāsīdāsañca dummedhā     sādiyissantyanāgate.
    |395.958| Ujjhānasaññino bālā   sīlesu asamāhitā
                        unnaḷā vicarissanti         kalahābhiratā magā
    |395.959| uddhatā ca bhavissanti        nīlacīvarapārutā
                        Kuhā thaddhā lapā siṅgī     carissantyariyā viya.
     |395.960| Telasaṇhehi kesehi         capalā añjanakkhikā
                        rathiyāya gamissanti           dantavaṇṇakapārutā 1-.
     |395.961| Ajegucchaṃ vimuttehi           surattaṃ arahaddhajaṃ
                        jigucchissanti kāsāvaṃ       odātesu samucchitā.
     |395.962| Lābhakāmā bhavissanti      kusītā hīnavīriyā.
                        Kicchantā vanapatthāni       gāmantesu vasissare.
     |395.963| Ye ye lābhaṃ labhissanti      micchājīvaratā sadā
                        te te va anusikkhantā       gamissanti 2- asaññatā.
    |395.964| Ye ye alābhino lābhaṃ        na te pujjā bhavissare
                        supesalepi te dhīre            sevissanti na te tadā.
     |395.965| Milakkhurajanaṃ rattaṃ              garahantā sakaṃ dhajaṃ
                        titthiyānaṃ dhajaṃ keci            dhāressantyavadātakaṃ 3-.
     |395.966| Agāravo ca kāsāve          tadā tesaṃ bhavissati
                        paṭisaṅkhā ca kāsāve        bhikkhūnaṃ na bhavissati.
     |395.967| Abhibhūtassa dukkhena           sallaviddhassa ruppato
                        paṭisaṅkhā mahāghorā        nāgassāsi acintiyā.
    |395.968| Chaddanto hi tadā disvā    surattaṃ arahaddhajaṃ
                        tāvadeva bhaṇī gāthā         gajo atthopasañhitā.
@Footnote: 1 Po. Ma. dantavaṇṇikapārutā .   2 Yu. bhajissanti asaṃyatā .   3 Po. Ma.
@dhārissantyavadātakaṃ.
     |395.969| Anikkasāvo kāsāvaṃ        yo vatthaṃ paridahessati 1-
                        apeto damasaccena           na so kāsāvamarahati.
     |395.970| Yo ca vantakasāvassa         sīlesu susamāhito
                        upeto damasaccena           sa ve kāsāvamarahati.
     |395.971| Vipannasīlo dummedho        pākaṭo kāmakāriyo
                        vibbhantacitto nissukko    na so kāsāvamarahati.
     |395.972| Yo ca sīlena sampanno      vītarāgo samāhito
                        odātamanasaṅkappo         sa ve kāsāvamarahati.
     |395.973| Uddhato unnaḷo bālo    sīlaṃ yassa na vijjati
                        odātakaṃ arahati              kāsāvaṃ kiṃ karissati.
     |395.974| Bhikkhū ca bhikkhuniyo ca         duṭṭhacittā anādarā
                        tādīnaṃ mettacittānaṃ        niggaṇhissantyanāgate.
     |395.975| Sikkhāpentāpi therehi      bālā cīvaradhāraṇaṃ
                        na suṇissanti dummedhā    pākaṭā kāmakāriyā.
     |395.976| Te tathā sikkhitā bālā    aññamaññaṃ agāravā
                        nādiyissantupajjhāye     khaluṅko viya sārathiṃ.
     |395.977| Evaṃ anāgataddhānaṃ          paṭipatti bhavissati
                        bhikkhūnaṃ bhikkhunīnañca         patte kālamhi pacchime.
     |395.978| Purā āgacchate etaṃ        anāgataṃ mahabbhayaṃ
                        subbacā hotha sakhilā        aññamaññaṃ sagāravā.
@Footnote: 1 Po. Yu. paridahissati. Ma. paridhassati.
     |395.979| Mettacittā kāruṇikā      hotha sīlesu saṃvutā
                        āraddhaviriyā pahitattā     niccaṃ daḷhaparakkamā.
     |395.980| Pamādaṃ bhayato disvā         appamādañca khemato
                        bhāvethaṭṭhaṅgikaṃ maggaṃ         phusanti amataṃpadanti.
                                             Pussathero 1-.



             The Pali Tipitaka in Roman Character Volume 26 page 397-401. http://84000.org/tipitaka/pali/roman_item_s.php?book=26&item=395&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=26&item=395&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=395&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=395&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=395              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=9091              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=9091              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :