ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
     [4] |4.23| Pīṭhante veḷuriyamayaṃ uḷāraṃ
                 manojavaṃ gacchati yenakāmaṃ
                 alaṅkate mālyadhare suvatthe
                 obhāsasi vijjurivabbhakūṭaṃ
   |4.24| kena tetādiso vaṇṇo     kena te idhamijjhati
               uppajjanti ca te bhogā   ye keci manaso piyā
     |4.25| pucchāmi taṃ devi mahānubhāve
                 manussabhūtā kimakāsi puññaṃ
                 kenāsi evañjalitānubhāvā
                 vaṇṇo ca te sabbadisā pabhāsatīti.
    |4.26| Sā devatā attamanā       moggallānena pucchitā
               pañhaṃ puṭṭhā viyākāsi     yassa kammassidaṃ phalaṃ
     |4.27| appassa kammassa phalaṃ mamedaṃ
                 yenamhi evañjalitānubhāvā
                 ahaṃ manussesu manussabhūtā
                 purimāya jātiyā manussaloke
   |4.28| addasaṃ virajaṃ bhikkhuṃ             vippasannamanāvilaṃ
               tassa adāsihaṃ pīṭhaṃ           pasannā sakehi pāṇihi
   |4.29| tena metādiso vaṇṇo     tena me idhamijjhati
               uppajjanti ca me bhogā   ye keci manaso piyā
     |4.30| Akkhāmi taṃ bhikkhu mahānubhāva
                 manussabhūtā yamahaṃ 1- akāsiṃ
                 tenamhi evañjalitānubhāvā
                 vaṇṇo ca me sabbadisā pabhāsatīti.
                     Pīṭhavimānaṃ catutthaṃ.



             The Pali Tipitaka in Roman Character Volume 26 page 5-6. http://84000.org/tipitaka/pali/roman_item_s.php?book=26&item=4&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=26&item=4&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=4&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=4&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=4              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=660              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=660              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :