ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
                                      Theragāthāya mahānipāto
     [401] |401.1207| 1 Nikkhantaṃ vata maṃ santaṃ   agārasmā anagāriyaṃ
                          vitakkā upabhavanti 2-    pagabbhā kaṇhato ime
    |401.1208| uggaputtā mahissāsā   sikkhitā daḷhadhammino
                          samantā parikireyyuṃ         sahassaṃ apalāyinaṃ.
     |401.1209| Sacepi ettakā bhiyyo   āgamissanti itthiyo
                          neva maṃ byādhayissanti    dhamme samhi patiṭṭhito.
@Footnote: 1 Ma. cīyate .   2 Ma. Yu. upadhāvanti.

--------------------------------------------------------------------------------------------- page433.

|401.1210| Sakkhī hi me sutaṃ etaṃ buddhassādiccabandhuno nibbānagamanaṃ maggaṃ tattha me nirato mano. |401.1211| Evañce maṃ viharantaṃ pāpima upagacchasi tathā maccu karissāmi na me maggaṃ udikkhasi. |401.1212| Aratiṃ ratiñca pahāya sabbaso gehasitañca vitakkaṃ vanathaṃ na kareyya kuhiñci nibbanatho anato sa hi bhikkhu. |401.1213| Yamidha pathaviñca vehāsaṃ rūpagataṃ jagatogadhaṃ kiñci parijiyyati sabbamaniccaṃ evaṃ samecca caranti mutattā. |401.1214| Upadhīsu janā gadhitāse diṭṭhasute paṭighe ca mute ca ettha vinodaya chandamanejo yo hettha na lippati muni tamāhu. |401.1215| Atha saṭṭhisitā savitakkā puthujjanatāya 1- adhammaniviṭṭhā na ca vaṭṭagatassa kuhiñci no pana duṭṭhullabhāṇī sa bhikkhu. |401.1216| Dabbo cirarattaṃ samāhito akuhako nipako apihālu santaṃ padamajjhagamā munī paṭicca parinibbuto kaṅkhati kālaṃ. |401.1217| Mānaṃ pajahassu gotama mānapathañca pajahassu asesaṃ mānapathasmiṃ sa mucchito vippaṭisārīhuvā cīrarattaṃ. |401.1218| Makkhena makkhitā pajā mānahatā nirayaṃ patanti socanti janā cirarattaṃ mānahatā nirayaṃ upapannā. |401.1219| Na hi socati bhikkhu kadāci maggajino sammā paṭipanno @Footnote: 1 puthū janatāyātipi.

--------------------------------------------------------------------------------------------- page434.

Kittiñca sukhañcānubhoti dhammadasoti tamāhu tathattaṃ. |401.1220| Tasmā akhilo idha padhānavā nīvaraṇāni pahāya visuddho mānañca pahāya asesaṃ vijjāyantakaro samitāvī. |401.1221| Kāmarāgena ḍayhāmi cittaṃ me pariḍayhati sādhu nibbāpanaṃ brūhi anukampāya gotama. |401.1222| Saññāya vipariyesā cittante pariḍayhati nimittaṃ parivajjehi subhaṃ rāgūpasañhitaṃ. |401.1223| Asubhāya cittaṃ bhāvehi ekaggaṃ susamāhitaṃ sati kāyagatā tyatthu nibbidābahulo bhava. |401.1224| Animittañca bhāvehi mānānusayamujjaha tato mānābhisamayā upasanto carissasi. |401.1225| Tameva vācaṃ bhāseyya yāyattānaṃ na tāpaye pare ca na vihiṃseyya sā ve vācā subhāsitā. |401.1226| Piyavācameva bhāseyya yā vācā paṭinanditā yaṃ anādāya pāpāni paresaṃ bhāsate piyaṃ. |401.1227| Saccaṃ ve amatā vācā esa dhammo sanantano sacce atthe ca dhamme ca ahu santo patiṭṭhitā. |401.1228| Yaṃ buddho bhāsatī vācaṃ khemaṃ nibbānapattiyā dukkhassantakiriyāya sā ve vācānamuttamā. |401.1229| Gambhīrapañño medhāvī maggāmaggassa kovido

--------------------------------------------------------------------------------------------- page435.

Sārīputto mahāpañño dhammaṃ deseti bhikkhunaṃ. |401.1230| Saṅkhittenapi deseti vitthārenapi bhāsati sālikāyeva nigghoso paṭibhāṇaṃ udiyyati. |401.1231| Tassa taṃ desayantassa suṇantā 1- madhuraṃ giraṃ sarena rajanīyena savanīyena vaggunā udaggacittā muditā sotaṃ odhenti bhikkhavo. |401.1232| Ajja paṇṇarase visuddhiyā bhikkhū pañcasatā samāgatā saṃyojanabandhanacchidā anīghā khīṇapunabbhavā isī. |401.1233| Cakkavattī yathā rājā amaccaparivārito samantā anupariyeti sāgarantaṃ mahiṃ imaṃ. |401.1234| Evaṃ vijitasaṅgāmaṃ satthavāhaṃ anuttaraṃ sāvakā payirupāsanti tevijjā maccuhāyino. |401.1235| Sabbe bhagavato puttā palāpo ettha na vijjati taṇhāsallassa hantāraṃ vande ādiccabandhunaṃ. |401.1236| Parosahassaṃ bhikkhūnaṃ sugataṃ payirupāsati desentaṃ virajaṃ dhammaṃ nibbānaṃ akutobhayaṃ. |401.1237| Suṇanti dhammaṃ vipulaṃ 2- sammāsambuddhadesitaṃ sobhati vata sambuddho bhikkhusaṅghapurakkhato. |401.1238| Nāganāmosi bhagavā isīnaṃ isisattamo mahāmeghova hutvāna sāvake abhivassasi. @Footnote: 1 Ma. suṇanti . 2 Ma. vimalaṃ.

--------------------------------------------------------------------------------------------- page436.

|401.1239| Divāvihārā nikkhamma satthudassanakamyatā sāvako te mahāvīra pāde vandati vaṅgiso. |401.1240| Ummaggapathaṃ 1- mārassa abhibhuyya carati pabhijja khilāni taṃ passatha bandhapamuñcakaraṃ asitaṃva bhāgaso pavibhajja. |401.1241| Oghassa hi nittharaṇatthaṃ anekavihitaṃ maggaṃ akkhāsi tasmiñca amate akkhāte dhammadasā ṭhitā asaṃhirā. |401.1242| Pajjotakaro ativijjha sabbaṭhitīnaṃ atikkamamaddasa ñatvā ca sacchikatvā ca aggaṃ so desayi dasaddhānaṃ. |401.1243| Evaṃ sudesite dhamme ko pamādo vijānataṃ dhammaṃ tasmā hi tassa bhagavato sāsane appamatto sadā namassamanusikkhe. |401.1244| Buddhānubuddho yo thero koṇḍañño tibbanikkamo lābhī sukhavihārānaṃ vivekānaṃ abhiṇhaso. |401.1245| Yaṃ sāvakena pattabbaṃ satthusāsanakārinā sabbassa taṃ anuppattaṃ appamattassa sikkhato. |401.1246| Mahānubhāvo tevijjo cetopariyakovido koṇḍañño buddhadāyādo pāde vandati satthuno. |401.1247| Nagassa passe āsīnaṃ muniṃ dukkhassa pāraguṃ sāvakā payirupāsanti tevijjā maccuhāyino. |401.1248| Cetasā anupariyeti moggallāno mahiddhiko @Footnote: 1 ummaggasatantipi.

--------------------------------------------------------------------------------------------- page437.

Cittaṃ nesaṃ samanvesaṃ vippamuttaṃ nirūpadhiṃ. |401.1249| Evaṃ sabbaṅgasampannaṃ muniṃ dukkhassa pāraguṃ anekākārasampannaṃ payirupāsanti gotamaṃ. |401.1250| Cando yathā vigatavalāhake nabhe virocati vītamalova bhāṇumā evaṃpi aṅgīrasa tvaṃ mahāmuni atirocasī yasasā sabbalokaṃ. |401.1251| Kāveyyamattā vicarimha pubbe gāmā gāmaṃ purā puraṃ athaddasāmi sambuddhaṃ sabbadhammāna pāraguṃ. |401.1252| So me dhammamadesesi muni dukkhassa pāragū dhammaṃ sutvā pasīdimha saddhā no upapajjatha 1-. |401.1253| Tassāhaṃ vacanaṃ sutvā khandhe āyatanāni ca dhātuyo ca viditvāna pabbajiṃ anagāriyaṃ. |401.1254| Bahūnaṃ vata atthāya uppajjanti tathāgatā itthīnaṃ purisānañca ye te sāsanakārakā. |401.1255| Tesaṃ kho vata atthāya bodhimajjhagamā muni bhikkhūnaṃ bhikkhunīnañca ye niyāmagataṃdasā 2-. |401.1256| Sudesitā cakkhumatā buddhenādiccabandhunā cattāri ariyasaccāni anukampāya pāṇinaṃ |401.1257| dukkhaṃ dukkhasamuppādaṃ dukkhassa ca atikkamaṃ @Footnote: 1 Ma. Yu. udapajjatha . 2 niyāmagataddasātipi.

--------------------------------------------------------------------------------------------- page438.

Ariyañcaṭṭhaṅgikaṃ maggaṃ dukkhūpasamagāminaṃ. |401.1258| Evamete tathā vuttā diṭṭhā me te yathātathā sadattho me anuppatto kataṃ buddhassa sāsanaṃ. |401.1259| Svāgataṃ vata me āsi mama buddhassa santike suvibhattesu dhammesu yaṃ seṭṭhaṃ tadupāgamiṃ. |401.1260| Abhiññāpāramippatto sotadhātuvisodhito tevijjo iddhipattomhi cetopariyakovido. |401.1261| Pucchāmi satthāramanomapaññaṃ diṭṭheva dhamme yo vicikicchānaṃ chettā aggāḷave kālamakāsi bhikkhu ñāto yasassī abhinibbutatto. |401.1262| Nigrodhakappo iti tassa nāmaṃ tayā kataṃ bhagavā brāhmaṇassa so taṃ namassaṃ acari mutyapekkho āraddhaviriyo daḷhadhammadassī. |401.1263| Taṃ sāvakaṃ sakka mayampi sabbe aññātumicchāma samantacakkhu samavaṭṭhitā no savanāya sotā tuvaṃ no satthā tvamanuttarosi.

--------------------------------------------------------------------------------------------- page439.

|401.1264| Chindeva no vicikicchaṃ brūhi metaṃ parinibbutaṃ vedaya bhuripañña majjheva no bhāsa samantacakkhu sakkova devāna sahassanetto. |401.1265| Ye keci gandhā idha mohamaggā aññāṇapakkhā vicikicchaṭṭhānā tathāgataṃ patvā na te bhavanti cakkhuṃ hi etaṃ paramaṃ narānaṃ. |401.1266| No ce hi jātu puriso kilese vāto yathā abbhaghanaṃ vihāne tamovassa nivuto sabbaloko jotimantopi na pabhāseyyuṃ. |401.1267| Dhīrā ca pajjotakarā bhavanti tantaṃ ahaṃ dhīra tatheva maññe vipassinaṃ jānamupāgamimha parisāsu no āvikarohi kappaṃ. |401.1268| Khippaṃ giraṃ eraya vaggu vagguṃ haṃsova paggayha saṇikaṃ nikūjaṃ 1- bindussarena suvikappitena sabbeva te ujjugatā suṇoma. @Footnote: 1 Ma. nikūja. nikujjātipi dissati.

--------------------------------------------------------------------------------------------- page440.

|401.1269| Pahīnajātimaraṇaṃ asesaṃ niggayha dhonaṃ vadessāmi dhammaṃ na kāmakāro hi puthujjanānaṃ saṅkheyyakārova tathāgatānaṃ. |401.1270| Sampannaveyyākaraṇaṃ tavedaṃ samujjupaññassa samuggahītaṃ ayamañjali pacchimo suppaṇāmito mā mohayi jānamanomapañña. |401.1271| Parovaraṃ ariyadhammaṃ viditvā mā mohayi jānamanomaviriya vāriṃ yathā ghammani ghammatatto vācābhikaṅkhāmi sutaṃ pavassa. |401.1272| Yadatthikaṃ 1- brahmacariyaṃ acāri 2- kappāyano kaccissa taṃ amoghaṃ nibbāyi so ādu saupādiseso yathā vimutto ahu taṃ suṇoma. |401.1273| Acchecchi taṇhaṃ idha nāmarūpe (ti bhagavā) taṇhāya sotaṃ dīgharattānusayitaṃ atāri jātimaraṇaṃ asesaṃ @Footnote: 1 Yu. yaditthiyaṃ. 2 Ma. acarī.

--------------------------------------------------------------------------------------------- page441.

Iccābravī 1- bhagavā pañcaseṭṭho. |401.1274| Esa sutvā pasīdāmi vaco te isisattama amoghaṃ kira me puṭṭhaṃ na maṃ vañcesi brāhmaṇo. |401.1275| Yathāvādī tathākārī ahu buddhassa sāvako pacchinda 2- maccuno jālaṃ tataṃ māyāvino daḷhaṃ. |401.1276| Addasa bhagavā ādiṃ upādānassa kappiyo accagā vata kappāyano maccudheyyaṃ suduttaraṃ. |401.1277| Taṃ devadevaṃ vandāmi puttante dvipaduttama anujātaṃ mahāvīraṃ nāgaṃ nāgassa osaranti 3-. Itthaṃ sudaṃ āyasmā vaṅgīso thero gāthāyo abhāsitthāti. Mahānipāto niṭṭhito. Sattatimhi nipātamhi vaṅgīso paṭibhāṇavā ekova thero natthañño gāthāyo ekasattati 4-. Sahassaṃ honti tā gāthā tīṇi saṭṭhisatāni ca therā ca dve satā saṭṭhi cattāro ca pakāsitā sīhanādaṃ naditvāna buddhaputtā anāsavā khemantaṃ pāpuṇitvāna aggikkhandhāva nibbutāti. Theragāthā niṭṭhitā. ------------- @Footnote: 1 ma iccabravi. Yu. iccabravī . 2 Ma. Yu. acchecchi . 3 Ma. Yu. orasanti. @4 Ma. ekasattatīti.


             The Pali Tipitaka in Roman Character Volume 26 page 432-441. http://84000.org/tipitaka/pali/roman_item_s.php?book=26&item=401&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=26&item=401&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=401&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=401&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=401              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=12997              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=12997              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :