ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
     [7] |7.55| Suvaṇṇacchadanaṃ nāvaṃ          nāri āruyha tiṭṭhasi
                  ogāḷhasi 3- pokkharaṇiṃ      padumaṃ 4- chindasi pāṇinā
    |7.56| kūṭāgārā nivesā te              vibhattā bhāgaso mitā
               daddallamānā ābhanti           samantā caturo disā
   |7.57| kena tetādiso vaṇṇo             kena te idhamijjhati
               uppajjanti ca te bhogā           ye keci manaso piyā
     |7.58| pucchāmi taṃ devi mahānubhāve
                 manussabhūtā kimakāsi puññaṃ
                 kenāsi evañjalitānubhāvā
                 vaṇṇo ca te sabbadisā pabhāsatīti.
@Footnote: 1 Po. daddaḷhamānā .   2 Ma. Yu. yamakāsi puññaṃ .  3 Po. Ma. Yu. ogāhasi.
@4 Ma. Yu. padmaṃ.
      |7.59| Sā 1- devatā attamanā       moggallānena pucchitā
               pañhaṃ puṭṭhā viyākāsi            yassa kammassidaṃ phalaṃ
      |7.60| ahaṃ manussesu manussabhūtā
                 purimāya jātiyā manussaloke
                 disvāna bhikkhuṃ tasitaṃ kilantaṃ
                 uṭṭhāya pātuṃ udakaṃ adāsiṃ
      |7.61| yo ve kilantassa pipāsitassa
                 uṭṭhāya pātuṃ udakaṃ dadāti
                 sītodakā tassa bhavanti najjo
                 pahūtamalyā bahupuṇḍarīkā
      |7.62| taṃ āpagā anupariyanti sabbadā
                 sītodakā vālukasanthatā nadī
                 ambā ca sālā tilakā ca jambuyo
                 uddālakā pāṭaliyo ca phullā
      |7.63| taṃ bhūmibhāgehi upetarūpaṃ
                 vimānaseṭṭhaṃ bhusasobhamānaṃ
                 tasseva 2- kammassa ayaṃ vipāko
                 etādisaṃ puññakatā labhanti
     |7.64| tena metādiso vaṇṇo           tena me idhamijjhati
                  uppajjanti ca me bhogā        ye keci manaso piyā
@Footnote: 1 Yu. sa .  2 Ma. tassīdha.
     |7.65| Akkhāmi te bhikkhu mahānubhāva
                 manussabhūtā yamakāsi puññaṃ
                 tenamhi evañjalitānubhāvā
                 vaṇṇo ca me sabbadisā pabhāsatīti.
                    Nāvāvimānaṃ sattamaṃ.



             The Pali Tipitaka in Roman Character Volume 26 page 9-11. http://84000.org/tipitaka/pali/roman_item_s.php?book=26&item=7&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=26&item=7&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=7&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=7&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=7              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=966              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=966              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :