ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
     [95] |95.58| 10 Kā nu antovimānasmiṃ    tiṭṭhantī nūpanikkhami
                      upanikkhamassu bhadde       passāmi 1- taṃ mahiddhikanti 2-.
          |95.59| Aṭṭiyāmi harāyāmi    naggā nikkhamituṃ bahi
                      kesehamhi paṭicchannā   puññaṃ me appakaṃ katanti.
           |95.60| Handuttarīyaṃ dāmi 3- te  imaṃ dussaṃ nivāsaya
                      imaṃ dussaṃ nivāsetvā       bahi 4- nikkhama sobhaṇe
                     upanikkhamassu bhadde          passāmi taṃ mahiddhikanti 2-.
          |95.61| Hatthena hatthe te dinnaṃ  na mayhaṃ upakappati
                     esetthupāsako saddho       sammā sambuddhasāvako
           |95.62| etaṃ acchādayitvāna      mama dakkhiṇamādisa
                      tathāhaṃ 5- sukhitā hessaṃ     sabbakāmasamiddhinīti.
           |95.63| Tañca te nahāpayitvāna   vilimpitvāna vāṇijā
                      vatthehacchādayitvāna        tassā dakkhiṇamādisuṃ
            |95.64| samanantarānudiṭṭhe       vipāko upapajjatha 6-
                       bhojanacchādanapānīyaṃ       dakkhiṇāya idaṃ phalaṃ
            |95.65| tato suddhā sucivasanā    kāsikuttamadhārinī
                        hasantī vimānā nikkhami    dakkhiṇāya idaṃ phalanti.
             |95.66| Sucittarūpaṃ ruciraṃ            vimānaṃ te ca bhāsati 7-
                         devate pucchitācikkha       kissa kammassidaṃ phalanti.
@Footnote: 1 Ma. passāma .  2 Ma. mahiṭṭhitanti .  3 Ma. dadāmi .  4 Ma. ehi .  5 Yu. tadāhaṃ.
@6 Ma. udapajjatha .  7 Ma. pabhāsati.
           |95.67| Bhikkhuno caramānassa       doṇinimmujjanī 1- ahaṃ
                         adāsiṃ ujubhūtassa          vippasannena cetasā
            |95.68| tassa kammassa kusalassa vipākaṃ dīghamantaraṃ
                          anubhomi vimānasmiṃ       tañca dāni parittakaṃ.
            |95.69| Uddhaṃ catūhi māsehi       kālakiriyā bhavissati
                           ekantaṃ kaṭukaṃ ghoraṃ       nirayūpapatissahaṃ 2-
            |95.70| catukkaṇṇaṃ catudvāraṃ    vibhattaṃ bhāgaso mitaṃ
                          ayopākārapariyantaṃ      ayasā paṭikujjitaṃ.
             |95.71| Tassa ayomayā bhūmi     jalitā tejasā yuttā
                           samantā yojanasataṃ       pharitvā tiṭṭhati sabbadā
             |95.72| tatthāhaṃ dīghamaddhānaṃ   dukkhaṃ vedissaṃ 3- vedanaṃ
                           phalañca pāpakammassa   tasmā socāmidaṃ 4- bhūtanti.
                              Khalātiyapetavatthu 5- dasamaṃ.



             The Pali Tipitaka in Roman Character Volume 26 page 165-166. http://84000.org/tipitaka/pali/roman_item_s.php?book=26&item=95&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=26&item=95&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=95&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=95&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=95              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=1097              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=1097              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :