ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ
                            16 Ghatapaṇḍitajātakaṃ
     [1483] Uṭṭhehi kaṇha kiṃ sesi          ko attho supanena te
                  yopi tuyhaṃ 4- sako bhātā    hadayaṃ cakkhudakkhiṇaṃ 5-
                  tassa vātā baliyyanti         ghato jappati kesava.
     [1484] Tassa taṃ vacanaṃ sutvā             rohiṇeyyassa kesavo
                  taramānarūpo vuṭṭhāsi           bhātusokena aṭṭito.
@Footnote: 1 Ma. vuddhā .  2 Yu. sukhindriyāni .  3 Ma. kiñcanamatthi .  4 Yu. tāyaṃ.
@5 Ma. cakkhu ca dakkhiṇaṃ. Yu. cakkhuṃva.
     [1485] Kinnu ummattarūpova             kevalaṃ dvārakaṃ imaṃ
                  saso sasoti lapasi                ko nu te sasamāhari.
     [1486] Sovaṇṇamayaṃ maṇimayaṃ (lohamayaṃ)   atha vā rūpiyamayaṃ
                  saṅkhasilāpavāḷamayaṃ                   kārayissāmi te sasaṃ.
                  Santi aññepi sasakā               araññe vanagocarā
                  tepi te ānayissāmi                 kīdisaṃ sasamicchasi.
     [1487] Na vāhamete 1- icchāmi      ye sasā paṭhaviṃsitā
                  candato sasamicchāmi            tamme ohara kesava.
     [1488] So nūna madhuraṃ ñāti              jīvitaṃ vijahissasi
                  apatthayaṃ yo patthayasi          candato sasamicchasi.
     [1489] Evañce kaṇha jānāsi       yadaññamanusāsasi
                  kasmā pure mataṃ puttaṃ          ajjāpi anusocasi.
     [1490] Yaṃ na labbhā manussena         amanussena vā puna
                  jāto me mā marī putto       kuto labbhā alabbhiyaṃ.
                  Na mantā mūlabhesajjā         osadhehi dhanena vā
                  sakkā ānayituṃ kaṇha         yaṃ petamanusocasi.
     [1491] Yassa etādisā assu          amaccā purisapaṇḍitā
                  yathā nijjhāpaye ajja        ghato purisapaṇḍito.
                  Ādittaṃ vata maṃ santaṃ           ghatasittaṃva pāvakaṃ
                  vārinā viya osiñci           sabbaṃ nibbāpaye daraṃ.
@Footnote: 1 Sī. cāhametaṃ .  Ma. na cāhamete .  Yu. vāhametaṃ.
                  Abbuhi vata me sallaṃ           yamāsi hadayassitaṃ
                  yo me sokaparetassa           puttasokaṃ apānudi.
                  Sohaṃ abbūḷhasallosmi      vītasoko anāvilo
                  na socāmi na rodāmi           tava sutvāna māṇava.
     [1492] Evaṃ karonti sappaññā      ye honti anukampakā
                  nivattayanti sokamhā         ghato jeṭṭhaṃva bhātaranti.
                           Ghatapaṇḍitajātakaṃ soḷasamaṃ.
                                        ----------
                                      Tassuddānaṃ
                       daḷha kaṇha dhanañjaya saṅkhavaro
                       rājā sattāha sasākha 1- takkalinā
                       dhammaṃ kukkuṭa kuṇḍali bhojanadā
                       cakkavāka subhūri sasotthi ghato.
                            Dasakanipātaṃ niṭṭhitaṃ.
                                     ---------
@Footnote: 1 Ma. raja sattaha kassa ca.



             The Pali Tipitaka in Roman Character Volume 27 page 300-302. http://84000.org/tipitaka/pali/roman_item_s.php?book=27&item=1483&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=27&item=1483&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=27&item=1483&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=27&item=1483&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1483              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=10671              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=10671              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :