ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ
                         3 Dhammadevaputtajātakaṃ 3-
     [1515] Yasokaro puññakarohamasmi
                       sadatthuto 4- samaṇabrāhmaṇānaṃ
                       maggāraho devamanussapūjito
                       dhammo ahaṃ dehi adhamma maggaṃ.
     [1516] Adhammayānaṃ daḷhamāruhitvā
                       asantasanto balavāhamasmi
                       sa kissa hetumhi tavajja dajjaṃ
                       maggaṃ ahaṃ dhamma adinnapubbaṃ.
     [1517] Dhammo have pāturahosi pubbe
@Footnote: 1 Ma. tathāhaṃ .  2 Ma. tayāpi .  3 Sī. Yu. dhammajātakaṃ .  4 Ma. sadātthuto.
                       Pacchā adhammo udapādi loke
                       jeṭṭho ca seṭṭho ca sanantano ca
                       uyyāhi jeṭṭhassa kaniṭṭha maggā
     [1518] Na yācanāya napi pāṭirūpā
                       na arahattā 1- tehaṃ dadeyya 2- maggaṃ
                       yuddhañca no hotu ubhinnamajja
                       yuddhasmi yo jissati 3- tassa maggo.
     [1519] Sabbā disā anuvissaṭohamasmi
                       mahabbalo amitayaso atulyo
                       guṇehi sabbehi upetarūpo
                       dhammo adhamma tvaṃ kathaṃ vijessasi.
     [1520] Lohena ve haññati jātarūpaṃ
                       na jātarūpena hananti lohaṃ
                       sace adhammo haññati dhammamajja
                       ayo suvaṇṇaṃ viya dassaneyyaṃ.
     [1521] Sace tuvaṃ yuddhabalo adhamma 4-
                       na tuyha vuḍḍhā ca garū ca atthi
                       maggañca te dammi piyāppiyena
                       vācāduruttānipi te khamāmi.
     [1522] Idañca sutvā vacanaṃ adhammo
@Footnote: 1 Ma. arahatā. Sī. Yu. na arahati .  2 Ma. dadeyyaṃ .  3 Ma. jessati.
@4 Sī. yuddhabalosidhamma. Yu. yuddhabalosadhamma.
                       Avaṃsiro patito uddhapādo
                       yuddhatthikove 1- na labhāmi yuddhaṃ
                       ettāvatā hoti hato adhammo.
     [1523] Khantībalo yuddhabalaṃ vijetvā
                       hantvā adhammaṃ nihanitva bhūmyā
                       pāyāsi citto 2- abhiruyha sandanaṃ
                       maggeneva atibalo saccanikkamo.
     [1524] Mātā pitā samaṇabrāhmaṇā ca
                       asammānitā yassa sake agāre
                       idheva nikkhippa sarīradehaṃ
                       kāyassa bhedā nirayaṃ vajanti te
                       yathā adhammo patito avaṃsiro.
     [1525] Mātā pitā samaṇabrāhmaṇā ca
                       susammānitā yassa sake agāre
                       idheva nikkhippa sarīradehaṃ
                       kāyassa bhedā sugatiṃ vajanti te
                       yathāpi dhammo abhiruyha sandananti.
                         Dhammadevaputtajātakaṃ tatiyaṃ.
                                    ----------
@Footnote: 1 Ma. ...ce .  2 Ma. vitto.



             The Pali Tipitaka in Roman Character Volume 27 page 307-309. http://84000.org/tipitaka/pali/roman_item_s.php?book=27&item=1515&items=11              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=27&item=1515&items=11&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=27&item=1515&items=11              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=27&item=1515&items=11              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1515              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=307              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=307              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :