ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ
                            9 Suppārakajātakaṃ
     [1588] Ummujjanti nimujjanti       manussā khuranāsikā
@Footnote: 1 Yu. tesu .  2 Sī. Yu. nibaddhaṃ .  3 Sī. Yu. cāpi.
                  Suppārakantaṃ pucchāma        samuddo katamo ayaṃ.
     [1589] Bharukacchā 1- payātānaṃ      vāṇijānaṃ dhanesinaṃ
                  nāvāya vippanaṭṭhāya        khuramālīti vuccati.
     [1590] Yathā aggi suriyo ca 2-       samuddo paṭidissati
                  suppārakantaṃ pucchāma        samuddo katamo ayaṃ.
     [1591] Bharukacchā payātānaṃ           vāṇijānaṃ dhanesinaṃ
                  nāvāya vippanaṭṭhāya        aggimālīti vuccati.
     [1592] Yathā dadhi ca khīrañca            samuddo paṭidissati
                  suppārakantaṃ pucchāma        samuddo katamo ayaṃ.
     [1593] Bharukacchā payātānaṃ          vāṇijānaṃ dhanesinaṃ
                  nāvāya vippanaṭṭhāya        dadhimālīti vuccati.
     [1594] Yathā kuso ca sasso ca         samuddo paṭidissati
                  suppārakantaṃ pucchāma        samuddo katamo ayaṃ.
     [1595] Bharukacchā payātānaṃ           vāṇijānaṃ dhanesinaṃ
                  nāvāya vippanaṭṭhāya        kusamālīti vuccati.
     [1596] Yathā naḷo ca veḷu ca           samuddo paṭidissati
                  suppārakantaṃ pucchāma        samuddo katamo ayaṃ.
     [1597] Bharukacchā payātānaṃ           vāṇijānaṃ dhanesinaṃ
                  nāvāya vippanaṭṭhāya         naḷamālīti vuccati.
     [1598] Mahabbhayo bhiṃsanako            saddo suyyati mānuso
@Footnote: 1 Ma. krukacchā. evamuparipi .  2 Ma. yathā aggīva suriyova.
                  Yathā sobbho papātova       samuddo paṭidissati
                  suppārakantaṃ pucchāma        samuddo katamo ayaṃ.
     [1599] Bharukacchā payātānaṃ           vāṇijānaṃ dhanesinaṃ
                  nāvāya vippanaṭṭhāya        balavāmukhīti 1- vuccati.
     [1600] Yato sarāmi attānaṃ           yato pattosmi viññutaṃ
                  nābhijānāmi sañcicca       ekapāṇampi hiṃsitaṃ
                  etena saccavajjena           sotthiṃ nāvā nivattatūti.
                           Suppārakajātakaṃ navamaṃ.
                                     ---------
                                      Tassuddānaṃ
                       siri mātusuposakanāgavaro
                       puna juṇhaka dhammamudayavaro
                       atha pānīya yudhañjayako ca
                       dasaratha saṃvara pāragatena nava.
                           Ekādasanipātaṃ niṭṭhitaṃ.
                                     ---------
@Footnote: 1 Ma. baḷavāmukhīti. Sī. Yu. vaḷabhāmakhīti.



             The Pali Tipitaka in Roman Character Volume 27 page 319-321. http://84000.org/tipitaka/pali/roman_item_s.php?book=27&item=1588&items=13              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=27&item=1588&items=13&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=27&item=1588&items=13              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=27&item=1588&items=13              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1588              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=1327              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=1327              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :