ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ
                            4 Uddālakajātakaṃ
     [1907] Kharājinā jaṭilā paṅkadantā
                       dummakkharūpā ye mantaṃ 2- japanti
                       kacci nu te mānusake payoge
                       idaṃ vidū parimuttā apāyā.
@Footnote: 1 Ma. mitte. Sī. mette .  2 Sī. Yu. dummukharūpā ye me.
     [1908] Pāpāni kammāni kareyya 1- rāja
                       bahussuto ce na careyya dhammaṃ
                       sahassavedopi na taṃ paṭicca
                       dukkhā pamuñce caraṇaṃ apatvā.
     [1909] Sahassavedopi na taṃ paṭicca
                       dukkhā pamuñce caraṇaṃ apatvā
                       maññāmi vedā aphalā bhavanti
                       sasaṃyamaṃ caraṇaññeva saccaṃ.
     [1910] Naheva vedā aphalā bhavanti
                       sasaṃyamaṃ caraṇaññeva saccaṃ
                       kittiñca pappoti adhicca vede
                       santiṃ puṇeti 2- caraṇena danto.
     [1911] Bhaccā mātā pitā bandhu 3-  yena jāto svayeva 4- so
                  uddālako ahaṃ bhoto          sotthiyakulavaṃsato 5-.
     [1912] Kathaṃ bho brāhmaṇo hoti      kathaṃ bhavati kevalī
                  kathañca parinibbānaṃ            dhammaṭṭho kinti vuccati.
                  [1913] Niraṃ katvā aggimādāya brāhmaṇo
                         āposiñcaṃ yajaṃ usseti yūpaṃ
                         evaṅkaro brāhmaṇo hoti khemī
                         dhamme ṭhitaṃ tena amāpayiṃsu.
@Footnote: 1 Ma. karetha .  2 Sī. punoti. Ma. puṇāti. Yu. puneti .  3 Ma. bandhū.
@4 Ma. sayeva .  5 Ma. sotthiyākulavaṃsako.
     [1914] Na suddhi secanena atthi         napi kevalī brāhmaṇo
                  na ceva khanti soraccaṃ 1-        napi so parinibbuto.
     [1915] Kathaṃ bho 2- brāhmaṇo hoti  kathaṃ bhavati kevalī
                  kathañca parinibbānaṃ            dhammaṭṭho kinti vuccati.
     [1916] Akhettabandhu amamo nirāso
                       nillobhapāpo bhavalobhakhīṇo
                       evaṅkaro brāhmaṇo hoti khemī
                       dhamme ṭhitaṃ tena amāpayiṃsu.
     [1917] Khattiyā brāhmaṇā vessā  suddā caṇḍālapukkusā
                  sabbeva soratā dantā         sabbeva parinibbutā
                  sabbesaṃ sītibhūtānaṃ              atthi seyyotha 3- pāpiyo.
     [1918] Khattiyā brāhmaṇā vessā  suddā caṇḍālapukkusā
                  sabbeva soratā dantā         sabbeva parinibbutā
                  sabbesaṃ sītibhūtānaṃ              natthi seyyotha 3- pāpiyo.
     [1919] Khattiyā brāhmaṇā vessā  suddā caṇḍālapukkusā
                  sabbeva soratā dantā         sabbeva parinibbutā
                  sabbesaṃ sītibhūtānaṃ              natthi seyyotha 3- pāpiyo
                  pasatthaṃ 4- carasi brahmaññaṃ  sotthiyakulavaṃsataṃ.
     [1920] Nānārattehi vatthehi           vimānaṃ bhavati chāditaṃ
                  na tesaṃ chāyā vatthānaṃ          so rāgo anupajjatha
@Footnote: 1 Ma. na khantī nāpi soraccaṃ .  2 Ma. so .  3 Sī. Yu. seyyova .  4 Ma. panatthaṃ.
                  Evameva manussesu               yadā sujjhanti māṇavā
                  na tesaṃ jātiṃ pucchanti 1-     dhammamaññāya subbatāti.
                           Uddālakajātakaṃ catutthaṃ.
                                     ----------



             The Pali Tipitaka in Roman Character Volume 27 page 374-377. http://84000.org/tipitaka/pali/roman_item_s.php?book=27&item=1907&items=14              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=27&item=1907&items=14&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=27&item=1907&items=14              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=27&item=1907&items=14              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1907              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=5636              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=5636              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :