ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ
                                    9 Tacchasūkarajātakaṃ
     [1975] Yadesamānā vicarimhā         pabbatāni vanāni ca
@Footnote: 1 Ma. te te .   2 Ma. tesampahaṃ .   3 Sī. patto. Ma. pattā. 4 Ma.
@dukkhā sa pamucci.
                  Anvesaṃ vipule 1- ñātī       teme adhigatā mayā.
                  Bahuṃ cidaṃ mūlaphalaṃ                 bhakkho cāyaṃ anappako
                  rammā cimā girinajjo 2-    phāsuvāso bhavissati.
                  Idhevāhaṃ vasissāmi            saha sabbehi ñātibhi
                  appossukko nirāsaṅkī     asoko akutobhayo.
     [1976] Aññañhi leṇaṃ pariyesa     sattu no idha vijjati
                  so taccha sūkare hanti         idhāgantvā varaṃ varaṃ.
     [1977] Ko numhākaṃ idha sattu        ko ñātī susamāgate
                  duppadhaṃse 3- padhaṃseti        taṃ me akkhāhi pucchito.
     [1978] Uddhaggarājī migarājā      balī dāṭhāvudho migo
                  so taccha sūkare hanti        idhāgantvā varaṃ varaṃ.
     [1979] Na no dāṭhā na vijjanti      balaṃ kāye samohitaṃ
                  sabbe samaggā hutvāna     vasaṃ kāhāma ekakaṃ.
     [1980] Hadayaṅgamaṃ kaṇṇasukhaṃ          vācaṃ bhāsasi tacchaka
                  yopi yuddhe pālayetha 4-     taṃpi pacchā hanāmase.
     [1981] Pāṇātipātā virato nusajja 5-
                       abhayaṃ nu te sabbabhūtesu dinnaṃ
                       dāṭhā nu te migaviriya 6- na santi
                       yo saṅghapatto kapaṇova jhāyasi.
@Footnote: 1 Ma. vicariṃ .   2 Sī. Yu. girinadiyo .  3 Sī. Yu. appadhaṃse .   4 Ma. palāyeyya.
@5 Ma. nu ajja .   6 Ma. migavadhāya.
     [1982] Na me dāṭhā na vijjanti      balaṃ kāye samohitaṃ
                       ñātī ca disvāna samaṅgi ekato
                       tasmā ca jhāyāmi vanamhi ekako.
                       Imassudaṃ yanti disādisaṃ 1- pure
                       bhayaṭṭitā leṇagavesino puthū
                       tedāni saṅgamma vasanti ekato
                       yatthaṭṭhitā duppasahajja te mayā
                  pariṇāyakasampannā          sahitā ekavādino
                  te maṃ samaggā hiṃseyyuṃ        tasmā nesaṃ na patthaye 2-.
     [1983] Ekova indo asure jināti
                       ekova seno hanti dije pasayha
                       ekova byaggho migasaṅghapatto
                       varaṃ varaṃ hanti balañhi tādisaṃ.
     [1984] Naheva indo na seno          napi byaggho migādhipo
                  samagge sahite ñātī           byaggho 3- na kurute vase.
     [1985] Kumbhilakā sakuṇikā 4-       saṅghino gaṇacārino
                  sammodamānā ekajjhaṃ       uppatanti uyyanti 5- ca.
                  Tesañca ḍiyamānānaṃ 6-      ekettha apasakkati 7-
                  tañca seno nitāleti          veyyagghiyeva sā gati.
@Footnote: 1 Ma. disodisaṃ .   2 Yu. apatthave .  3 Ma. na byagghe. Sī. Yu. byagghe ca.
@4 Ma. sakuṇakā .  5 Ma. ḍayanti ca .   6 bandhiyamānānantipi pāṭho. Sī. ḍayhamānānaṃ.
@Ma. ḍayamānānaṃ .   7 Sī. Yu. apavattati.
     [1986] Ussāhito jaṭilena              luddenāmisacakkhunā
                  dāṭhī dāṭhīsu pakkhandi           maññamāno yathā pure.
     [1987] Sādhu sambahulā ñātī           api rukkhā araññajā
                  sūkarehi samaggehi                byaggho ekāyane hato.
     [1988] Brāhmaṇañceva byagghañca  ubho hantvāna sūkarā
                  ānandino pamoditā 1-      mahānādamanādisuṃ 2-.
     [1989] Te sudumbaramūlasmiṃ 3-          sūkarā susamāgatā
                  tacchakaṃ abhisiñciṃsu               tvaṃ no rājāsi issaroti.
                           Tacchasūkarajātakaṃ navamaṃ.
                            ------------



             The Pali Tipitaka in Roman Character Volume 27 page 391-394. http://84000.org/tipitaka/pali/roman_item_s.php?book=27&item=1975&items=15              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=27&item=1975&items=15&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=27&item=1975&items=15              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=27&item=1975&items=15              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1975              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=6889              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=6889              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :