ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

page400.

12 Dasabrāhmaṇajātakaṃ [2001] Rājā avoca vidhūraṃ 1- dhammakāmo yudhiṭṭhilo. Brāhmaṇe vidhūra pariyesa sīlavante bahussute virate methunā dhammā ye me bhuñjeyyu bhojanaṃ dakkhiṇaṃ samma dassāma yattha dinnaṃ mahapphalaṃ. [2002] Dullabhā brāhmaṇā deva sīlavanto bahussutā viratā methunā dhammā ye te bhuñjeyyu bhojanaṃ. Dasa khalu mahārāja yā tā brāhmaṇajātiyo tesaṃ vibhaṅgavicayaṃ vitthārena suṇohi me. Pasibbake gahetvāna puṇṇe mūlassa saṃvute osadhikāye 2- ganthenti nhāpayanti 3- japanti ca. Tikicchakasamā rāja tepi vuccanti brāhmaṇā akkhātā te mahārāja tādise nipatāmase. [2003] Apetā te ca brāhmaññā (iti rājā ca 4- korabyo) na te vuccanti brāhmaṇā aññe vidhūra pariyesa sīlavante bahussute virate methunā dhammā ye me bhuñjeyyu bhojanaṃ dakkhiṇaṃ samma dassāma yattha dinnaṃ mahapphalaṃ. [2004] Kiṅkiṇiyo gahetvāna 5- ghosenti puratopi te pesanānipi gacchanti rathacariyāsu sikkhare. @Footnote: 1 Ma. vidhura. evamuparipi . 2 Ma. osadhikāyo. 3 Sī. Yu. nahāyanti. @4 Ma. sabbattha casaddo natthi . 5 Ma. kiṅkikikāyo gahetvā.

--------------------------------------------------------------------------------------------- page401.

Paricārikasamā rāja tepi vuccanti brāhmaṇā akkhātā te mahārāja tādise nipatāmase. [2005] Apetā te ca brāhmaññā (iti rājā ca korabyo) na te vuccanti brāhmaṇā aññe vidhūra pariyesa sīlavante bahussute virate methunā dhammā ye me bhuñjeyyu bhojanaṃ dakkhiṇaṃ samma dassāma yattha dinnaṃ mahapphalaṃ. [2006] Kamaṇḍaluṃ gahetvāna vaṅkadaṇḍañca 1- brāhmaṇā paccupessanti rājāno gāmesu nigamesu ca nādinne vuṭṭhahessāma gāmamhi nigamamhi 2- vā niggāhakasamā rāja tepi vuccanti brāhmaṇā akkhātā te mahārāja tādise nipatāmase. [2007] Apetā te ca brāhmaññā (iti rājā ca korabyo) na te vuccanti brāhmaṇā aññe vidhūra pariyesa sīlavante bahussute virate methunā dhammā ye me bhuñjeyyu bhojanaṃ dakkhiṇaṃ samma dassāma yattha dinnaṃ mahapphalaṃ. [2008] Parūḷhakacchanakhalomā paṅkadantā rajassirā okiṇṇā rajareṇūhi yācakā vicaranti te @Footnote: 1 paṅkadaṇḍañcātipi pāṭho . 2 Ma. gāmamhi vā vanamhi vā. Sī. Yu. gāmamhi @ca vanamhi ca.

--------------------------------------------------------------------------------------------- page402.

Khāṇughātasamā rāja tepi vuccanti brāhmaṇā akkhātā te mahārāja tādise nipatāmase. [2009] Apetā te ca brāhmaññā (iti rājā ca korabyo) na te vuccanti brāhmaṇā aññe vidhūra pariyesa sīlavante bahussute virate methunā dhammā ye me bhuñjeyyu bhojanaṃ dakkhiṇaṃ samma dassāma yattha dinnaṃ mahapphalaṃ. [2010] Harītakaṃ āmalakaṃ ambaṃ jambuṃ vibhedakaṃ 1- labujaṃ dantapoṇāni veluvā badarāni ca rājāyatanaṃ ucchupūṭaṃ dhūmanettaṃ madhuñjanaṃ uccāvacāni paṇīyāni vikīṇanti 2- janādhipa vāṇijakasamā rāja tepi vuccanti brāhmaṇā akkhātā te mahārāja tādise nipatāmase. [2011] Apetā te ca brāhmaññā (iti rājā ca korabyo) na te vuccanti brāhmaṇā aññe vidhūra pariyesa sīlavante bahussute virate methunā dhammā ye me bhuñjeyyu bhojanaṃ dakkhiṇaṃ samma dassāma yattha dinnaṃ mahapphalaṃ. [2012] Kasivaṇijjaṃ 3- kārenti posayanti ajeḷake @Footnote: 1 Ma. vibhītakaṃ. Sī. Yu. ambajambuvibhīṭakaṃ . 2 Sī. Ma. vipaṇenti. @3 Ma. kāsivāṇijjaṃ. Sī. Yu. kāsiṃ vaṇijjaṃ.

--------------------------------------------------------------------------------------------- page403.

Kumāriyo pavecchanti vivāhantāvahanti ca samā ambaṭṭhavesehi tepi vuccanti brāhmaṇā akkhāte te mahārāja tādise nipatāmase. [2013] Apetā te ca brāhmaññā (iti rājā ca korabyo) na te vuccanti brāhmaṇā aññe vidhūra pariyesa sīlavante bahussute virate methunā dhammā ye me bhuñjeyyu bhojanaṃ dakkhiṇaṃ samma dassāma yattha dinnaṃ mahapphalaṃ. [2014] Nikkhittabhikkhaṃ bhuñjanti gāmesveke purohitā bahū ne paripucchanti aṇḍacchedā nilañcakā 1- pasūpi tattha haññanti mahiṃsā sūkarā ajā goghātakasamā rāja tepi vuccanti brāhmaṇā akkhātā te mahārāja tādise nipatāmase. [2015] Apetā te ca brāhmaññā (iti rājā ca korabyo) na te vuccanti brāhmaṇā aññe vidhūra pariyesa sīlavante bahussute virate methunā dhammā ye me bhuñjeyyu bhojanaṃ dakkhiṇaṃ samma dassāma yattha dinnaṃ mahapphalaṃ. [2016] Asicammaṃ gahetvāna khaggaṃ paggayha brāhmaṇā vessapathesu tiṭṭhanti satthaṃ abbāhayantipi @Footnote: 1 Ma. nilañchakā. Yu. tilañchakā.

--------------------------------------------------------------------------------------------- page404.

Samā gopanisādehi tepi vuccanti brāhmaṇā akkhātā te mahārāja tādise nipatāmase. [2017] Apetā te ca brāhmaññā (iti rājā ca korabyo) na te vuccanti brāhmaṇā aññe vidhūra pariyesa sīlavante bahussute virate methunā dhammā ye me bhuñjeyyu bhojanaṃ dakkhiṇaṃ samma dassāma yattha dinnaṃ mahapphalaṃ. [2018] Araññe kuṭikaṃ katvā kūṭāni kārayanti te sasaviḷāre bādhenti āgodhā macchakacchapaṃ te luddakasamā rāja 1- tepi vuccanti brāhmaṇā akkhātā te mahārāja tādise nipatāmase. [2019] Apetā te ca brāhmaññā (iti rājā ca korabyo) na te vuccanti brāhmaṇā aññe vidhūra pariyesa sīlavante bahussute virate methunā dhammā ye me bhuñjeyyu bhojanaṃ dakkhiṇaṃ samma dassāma yattha dinnaṃ mahapphalaṃ. [2020] Aññe dhanassa kāmā hi heṭṭhā mañce pasakkhitā 2- rājāno upari nhāyanti somayāge upaṭṭhite malamajjasamā 3- rāja tepi vuccanti brāhmaṇā akkhātā te mahārāja tādise nipatāmase. @Footnote: 1 Sī. Yu. luddakā te mahārāja . 2 Ma. pasakkitā . 3 malamajjana-malamajjaka-itipi.

--------------------------------------------------------------------------------------------- page405.

[2021] Apetā te ca brāhmaññā (iti rājā ca korabyo) na te vuccanti brāhmaṇā aññe vidhūra pariyesa sīlavante bahussute virate methunā dhammā ye me bhuñjeyyu bhojanaṃ dakkhiṇaṃ samma dassāma yattha dinnaṃ mahapphalaṃ. [2022] Atthi kho brāhmaṇā deva sīlavanto bahussutā viratā methunā dhammā ye te bhuñjeyyu bhojanaṃ. Ekañca bhattaṃ bhuñjanti na ca majjaṃ pivanti te akkhātā te mahārāja tādise nipatāmase. [2023] Ete kho brāhmaṇā vidhūra sīlavanto bahussutā ete vidhūra pariyesa khippañca ne nimantayāti. Dasabrāhmaṇajātakaṃ dvādasamaṃ. ----------------


             The Pali Tipitaka in Roman Character Volume 27 page 400-405. http://84000.org/tipitaka/pali/roman_item_s.php?book=27&item=2001&items=23&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=27&item=2001&items=23&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=27&item=2001&items=23&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=27&item=2001&items=23&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2001              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=7403              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=7403              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :