ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ
                           5 Rohanamigajātakaṃ 1-
     [2104] Ete yūthā paṭiyanti           bhītā maraṇā 2- cittaka
                  gaccha tuvaṃpi mā kaṅkhi           jīvissanti tayā saha.
     [2105] Nāhaṃ rohana 3- gacchāmi      hadayaṃ me avakassati
                  na taṃ ahaṃ jahissāmi             idha hessāmi 4- jīvitaṃ.
                  Te hi nūna marissanti           andhā apariṇāyakā
                  gaccha tuvaṃpi mā kaṅkhi           jīvissanti tayā saha.
                  Nāhaṃ rohana gacchāmi          hadayaṃ me avakassati
                  na taṃ bandhaṃ jahissāmi          idha hessāmi jīvitaṃ.
     [2106] Gaccha bhīru palāyassu            kūṭe bandhosmi āyase
                  gaccha tuvaṃpi mā kaṅkhi           jīvissanti tayā saha.
     [2107] Nāhaṃ rohana gacchāmi          hadayaṃ me avakassati
                  na taṃ ahaṃ jahissāmi            idha hessāmi jīvitaṃ.
                  Te hi nūna marissanti           andhā apariṇāyakā
                  gaccha tuvaṃpi mā kaṅkhi           jīvissanti tayā saha.
                  Nāhaṃ rohana gacchāmi           hadayaṃ me avakassati
@Footnote: 1 Ma. rohaṇamigajātakaṃ Sī. Yu. rohantamigajātakaṃ .  2 Ma. maraṇassa .  3 Ma. rohaṇa.
@Sī. Yu. rohanta .   4 Ma. hissāmi. evamuparipi.
                  Na taṃ bandhaṃ jahissāmi          idha hessāmi jīvitaṃ.
     [2108] Ayaṃ so luddako eti          luddarūpo 1- sahāvudho
                  yo no vadhissati ajja          usunā sattiyāmapi 2-.
     [2109] Sā muhuttaṃ palāyitvā       bhayaṭṭā 3- bhayatajjitā
                  sudukkaraṃ akarā bhīru            maraṇāyūpanivattatha.
     [2110] Kinnu teme migā honti      muttā bandhaṃ upāsare
                  na taṃ cajitumicchanti             jīvitassāpi kāraṇā.
     [2111] Bhātaro honti me ludda      sodariyā ekamātukā
                  na maṃ cajitumicchanti             jīvitassāpi kāraṇā.
     [2112] Te hi nūna marissanti          andhā apariṇāyakā
                  pañcannaṃ jīvitaṃ dehi          bhātaraṃ muñca luddaka.
     [2113] So vo ahaṃ pamokkhāmi        mātāpetibharaṃ migaṃ
                  nandantu mātāpitaro        muttaṃ disvā mahāmigaṃ.
     [2114] Evaṃ luddaka nandassu         saha sabbehi ñātibhi
                  yathāhamajja nandāmi         muttaṃ disvā mahāmigaṃ.
     [2115] Kathaṃ tvaṃ pamokkho āsi       upanītasmi jīvite
                  kathaṃ putta amocesi            kūṭapāsamhā luddako.
     [2116] Bhaṇaṃ kaṇṇasukhaṃ vācaṃ          hadayaṅgaṃ hadayassitaṃ
                  subhāsitāhi vācāhi          cittako maṃ amocayi.
                  Bhaṇaṃ kaṇṇasukhaṃ vācaṃ          hadayaṅgaṃ hadayassitaṃ
@Footnote: 1 Sī. Yu. ruddarūpo .  2 Ma. sattiyā api .   3 Yu. bhayaṭṭhā.
                  Subhāsitāhi vācāhi          sutanā maṃ amocayi.
                  Sutvā kaṇṇasukhaṃ vācaṃ       hadayaṅgaṃ hadayassitaṃ
                  subhāsitāni sutvāna          luddako maṃ amocayi.
     [2117] Evaṃ ānandito hotu         saha dārehi luddako
                  yathā mayajja nandāma        disvā rohanamāgataṃ.
     [2118] Nanu tvaṃ avaca ludda            migacammāni āhariṃ
                  atha kena nu vaṇṇena         migacammāni nāhari.
     [2119] Āgamañceva 1- hatthatthaṃ   kūṭapāsañca so migo
                  abajjhi taṃ 2- migarājaṃ       tañca muttā upāsare.
                  Tassa me ahu saṃvego          abbhūto lomahaṃsano
                  imañcāhaṃ migaṃ haññe      ajja hissāmi jīvitaṃ.
     [2120] Kīdisā te migā ludda         kīdisā dhammikā migā
                  kathaṃvaṇṇā kathaṃsīlā          bāḷhaṃ kho ne pasaṃsasi.
     [2121] Odātasiṅgā sucivālā     jātarūpatacūpamā
                  pādā lohitakā tesaṃ        añjitakkhā manoramā.
     [2122] Edisā te migā deva         edisā dhammikā migā
                  mātāpetibharā deva          na te so abhihārayiṃ 3-.
     [2123] Dammi nikkhasataṃ ludda         thūlañca maṇikuṇḍalaṃ
                  caturassañca 4- pallaṅkaṃ    ummāpupphasirinnibhaṃ.
@Footnote: 1 Ma. āgamāceva .  2 Yu. tañca .  3 Sī. abhihārayuṃ. Ma. abhihārituṃ.
@Yu. abhihārayaṃ .  4 Ma. catussadañca.
                  Dve ca sādisiyo bhariyā      usabhañca gavaṃsataṃ
                  dhammena rajjaṃ kāressaṃ        bahukāro mesa luddaka.
                  Kasivaṇijjā 1- iṇadānaṃ   uñchācariyā ca luddaka
                  etena dāraṃ posehi           mā pāpaṃ akarī punāti 2-.
                           Rohanamigajātakaṃ pañcamaṃ.
                                     ----------



             The Pali Tipitaka in Roman Character Volume 27 page 429-432. http://84000.org/tipitaka/pali/roman_item_s.php?book=27&item=2104&items=20              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=27&item=2104&items=20&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=27&item=2104&items=20              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=27&item=2104&items=20              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2104              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=1059              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=1059              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :