ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ
                            8 Bhallātiyajātakaṃ
     [2153] Bhallātiyo 1- nāma ahosi rājā
                       raṭṭhaṃ pahāya migavaṃ acāriso
                       agamā girivaraṃ gandhamādanaṃ
                       supupphitaṃ kiṃpurisānuciṇṇaṃ.
                       Sālūrasaṅghañca nisedhayitvā
                       dhanukalāpañca so nikkhipitvā
                       upāgami vacanaṃ vattukāmo
                       yatthaṭṭhitā kiṃpurisā ahesuṃ.
                       Himaccaye hemavatāya tīre
                       kimidhaṭṭhitā mantayavho abhiṇhaṃ
                       pucchāmi vo mānusadehavaṇṇe
                       kathaṃ vo 2- jānanti manussaloke.
     [2154] Mallagiriṃ paṇḍarakaṃ tikūṭaṃ
                       sītodakā 3- anuvicarāma najjo
                       migā manussāva nibhāsavaṇṇā
                       jānanti no kiṃpurisāti ludda.
     [2155] Sukiccharūpaṃ paridevayavho
                       āliṅgito cāsi piyo piyāya
                       pucchāmi vo mānusadehavaṇṇe
@Footnote: 1 Sī. Yu. bhallāṭiyo .  2 Ma. nu. .  3 Sī. Yu. sītodiyā.
                       Kimidha vane rodatha appatītā.
                       Sukiccharūpaṃ paridevayavho
                       āliṅgito cāsi piyo piyāya
                       pucchāmi vo mānusadehavaṇṇe
                       kimidha vane vilapatha appatītā.
                       Sukiccharūpaṃ paridevayavho
                       āliṅgito cāsi piyo piyāya
                       pucchāmi vo mānusadehavaṇṇe
                       kimidha vane socatha appatītā.
     [2156] Mayekarattaṃ 1- vippavasimha ludda
                       akāmakā aññamaññaṃ sarantā
                       tamekarattaṃ 2- anutappamānā
                       socāma sā ratti puna na hessati.
     [2157] Yamekarattaṃ 3- anutappathetaṃ
                       dhanaṃva naṭṭhaṃ pitarañca petaṃ
                       pucchāmi vo mānusadehavaṇṇe
                       kathaṃ vināvāsamakappayittha.
     [2158] Yamimaṃ nadiṃ passasi sīghasotaṃ
                       nānādumacchādana selakūlaṃ 4-
                       taṃ me piyo uttari vassakāle
@Footnote:1-2-3 Yu. - rattiṃ .  4 Sī. Yu. dumacchadanaṃ selakūṭaṃ. Ma. - dumacchādanaṃ.
                       Mamañca maññe anubandhatīti.
                       Ahañca aṅkolakamocināmi
                       adhimuttakaṃ sattaliyodhikañca
                       piyo ca me hehiti mālabhārī
                       ahañca naṃ mālini 1- ajjhupessaṃ.
                       Ahañcidaṃ kuravakaṃ ocināmi
                       uddālakā pātali sindhuvāritā 2-
                       piyo ca me hehiti mālabhārī
                       ahañca naṃ mālini ajjhupessaṃ.
                       Ahañca sālassa supupphitassa
                       oceyya pupphāni karomi mālaṃ
                       piyo ca me hehiti mālabhārī
                       ahañca naṃ mālini ajjhupessaṃ.
                       Ahañca sālassa supupphitassa
                       oceyya pupphāni karomi bhāraṃ
                       idañca no hehiti santharatthaṃ
                       yatthajjimaṃ 3- viharissāma 4- rattiṃ.
                       Ahañca kho aggalu 5- candanañca
                       silāya piṃsāmi pamattarūpā
                       piyo ca me hehiti rositaṅgo
@Footnote: 1 Ma. mālinī. evamuparipi .  2 Ma. pāṭalisindhuvārakā .  3 Sī. Yu. yathajjamaṃ.
@4 Yu. viharissāmu .  5 Ma. agaḷuṃ. Yu. akaluṃ.
                       Ahañca naṃ rositā ajjhupessaṃ
                       athāgamā salilaṃ sīghasotaṃ
                       nudaṃ sāle salale kaṇṇikāre
                       āpūrathe 1- tena muhuttakena
                       sāyaṃ nadī āsi mayā suduttarā.
                       Ubhosu tīresu mayaṃ tadā ṭhitā
                       sampassantā ubhayo aññamaññaṃ
                       sakiṃpi rodāma sakiṃ hasāma
                       kicchena no agamā sambarī sā.
                       Pāto ca kho uggate suriyamhi
                       catukkaṃ nadiṃ uttariyāna ludda
                       āliṅgiyā aññamaññaṃ mayaṃ ubho
                       sakiṃpi rodāma sakiṃ hasāma.
                       Tīhūnakaṃ satta satāni ludda
                       yamidha mayaṃ vippavasimha pubbe
                       vassekimaṃ 2- jīvitaṃ bhūmipāla
                       konīdha kantāya vinā vaseyya.
     [2159] Āyuñca vo kīvatako nu samma
                       sacepi jānātha vadetha āyuṃ
                       anussavā vuḍḍhato āgamā vā
@Footnote: 1 Ma. āpūratha .  2 Sī. Yu. vāsekimaṃ.
                       Akkhātha me taṃ avikampamānā.
     [2160] Āyuñca no vassasahassa 1- ludda
                       na cantarā pāpako atthi rogo
                       appaṃva dukkhaṃ sukhameva bhiyyo
                       avītarāgā vijahāma jīvitaṃ.
     [2161] Idañca sutvāna amānusānaṃ
                       bhallātiyo ittaraṃ jīvitanti
                       nivattatha na migavaṃ acari
                       adāsi dānāni abhuñji bhoge.
     [2162] Idañca sutvāna amānusānaṃ
                       sammodatha mā kalahaṃ akattha
                       mā vo tappi 2- attakammāparādho
                       yathāpi te kiṃpurisekarattaṃ.
                       Idañca sutvāna amānusānaṃ
                       sammodatha mā vivādaṃ akattha
                       mā vo tappi 3- attakammāparādho
                       yathāpi te kiṃpurisekarattaṃ.
     [2163] Vividha 4- adhimanā suṇomahaṃ
                       vacanapathaṃ vata atthasañhitaṃ
                       muñcaṃ 5- giraṃ nudaseva me daraṃ
@Footnote: 1 Ma. vassasahasasaṃ .  2-3 Ma. tapī .  4 Ma. vividhaṃ .  5 Sī. Yu. muñca.
                       Samaṇa sukhāvaha jīva me ciranti.
                          Bhallātiyajātakaṃ aṭṭhamaṃ.
                                    ----------



             The Pali Tipitaka in Roman Character Volume 27 page 438-443. http://84000.org/tipitaka/pali/roman_item_s.php?book=27&item=2153&items=11              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=27&item=2153&items=11&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=27&item=2153&items=11              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=27&item=2153&items=11              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2153              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=1769              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=1769              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :