ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ
                            10 Campeyyajātakaṃ
     [2180] Kā nu vijjurivābhāsi            osadhī viya tārakā
                  devatā nusi gandhabbī           na taṃ maññāmi mānusī 1-.
     [2181] Namhi devī na gandhabbī          na mahārāja mānusī
                  nāgakaññāsmi bhaddante   atthenamhi idhāgatā.
     [2182] Vibbhantacittā kupitindriyāsi
                       nettehi te vārigaṇā savanti
@Footnote: 1 Ma. mānusiṃ.
                       Kinte naṭṭhaṃ kiṃ pana patthayānā
                       idhāgatā nāri tadiṅgha brūhi.
     [2183] Yamuggatejo uragoti cāhu
                       nāgoti naṃ āhu jano 1- janinda
                       tamaggahī puriso jīvikattho
                       taṃ bandhanā muñca patī mameso.
     [2184] Kathanvayaṃ balaviriyūpapanno
                       hatthatthamāgacchi vanibbakassa
                       akkhāhi me nāgakaññe tamatthaṃ
                       kataṃ vijānemu gahītanāgaṃ.
     [2185] Nagaraṃpi nāgo bhasmaṃ kareyya
                       tathāhi so balaviriyūpapanno
                       dhammañca nāgo apacāyamāno
                       tasmā parakkamma tapo karoti.
     [2186] Cātuddasiṃ paṇṇarasiṃ 2- ca rāja
                       catuppathe sammati nāgarājā
                       tamaggahī puriso jīvikattho
                       taṃ bandhanā muñca patī mameso.
     [2187] Soḷasitthīsahassāni           āmuttamaṇikuṇḍalā
                  vārigehasayā nārī            tāpi taṃ saraṇaṃ gatā.
@Footnote: 1 Ma. janā .  2 Ma. pañcadasiṃ.
                       Dhammena mocehi asāhasena
                       gāmena nikkhena gavaṃ satena
                       ossaṭṭhakāyo urago carātu
                       puññatthiko muñcatu bandhanasmā.
     [2188] Dhammena mocemi asāhasena
                       gāmena nikkhena gavaṃ satena
                       ossaṭṭhakāyo urago carātu
                       puññatthiko muñcatu bandhanasmā.
                  Dammi nikkhasataṃ ludda          thūlañca maṇikuṇḍalaṃ
                  caturassañca pallaṅkaṃ          ummārapupphasannibhaṃ.
                  Dve ca sādisiyo bhariyā       usabhañca gavaṃ sataṃ
                       ossaṭṭhakāyo urago carātu
                       puññatthiko muñcatu bandhanasmā.
     [2189] Vināpi dānā tava vacanaṃ janinda
                       muñcemu naṃ uragaṃ bandhanasmā
                       ossaṭṭhakāyo urago carātu
                       puññatthiko muñcatu bandhanasmā.
     [2190] Mutto campeyyako nāgo    rājānaṃ etadabravi
                  namo te kāsirājatthu          namo te kāsivaḍḍhana
                  añjaliṃ te paggaṇhāmi      passeyyaṃ me nivesanaṃ.
     [2191] Addhā hi dubbissasametamāhu
                       yaṃ mānuso vissase amānusamhi
                       sace ca maṃ yācasi etamatthaṃ
                       dakkhemu te nāga nivesanāni.
     [2192] Sacepi vāto girimāvaheyya
                       cando ca suriyo ca chamā pateyyuṃ
                       sabbā ca najjo paṭisotaṃ vajeyyuṃ
                       na tvevahaṃ rāja musā bhaṇeyyaṃ.
                       Nabhaṃ phaleyya udadhi visusse 1-
                       saṃvatteyya bhūtadharā vasundharā
                       siluccayo meru samūlamubbahe
                       na tvevahaṃ rāja musā bhaṇeyyaṃ.
     [2193] Addhā hi dubbissasametamāhu
                       yaṃ mānuso vissase amānusamhi
                       sace ca maṃ yācasi etamatthaṃ
                       dakkhemu te nāga nivesanāni.
     [2194] Tumhe khottha ghoravisā uḷārā
                       mahātejā khippakopī ca hotha
                       mama kāraṇā bandhanasmā pamutto
                       arahasi no jānitave 2- katāni.
@Footnote: 1 Ma. udadhīpi susse .  2 Sī. jānitāye. Ma. jānituye. Yu. jānitaye.
     [2195] So paccataṃ niraye ghorarūpe
                       mā kāyikaṃ sātamalattha kiñci
                       peḷāya bandho maraṇaṃ upetu
                       yo tādisaṃ kammakataṃ na jāne.
     [2196] Saccappaṭiññā tavamesa hotu
                       akkodhano hohi anūpanāhī
                       sabbañca te nāgakulaṃ supaṇṇā
                       aggiṃva gimhāsu 1- vivajjayantu.
     [2197] Anukampasi nāgakulaṃ janinda
                       mātā yathā suppiyamekaputtaṃ
                       ahañca te nāgakulena saddhiṃ
                       kāhāmi veyyāvaṭikaṃ uḷāraṃ.
     [2198] Yojentu ve rājarathe sucitte
                       kambojake assatare sudante
                       nāge ca yojentu suvaṇṇakappane
                       dakkhemu nāgassa nivesanāni.
     [2199] Bherī mudiṅgā paṇavā ca saṅkhā
                       āvajjayiṃsu uggasenarañño
                       pāyāsi rājā bahu sobhamāno
                       purakkhato nārigaṇassa majjhe.
@Footnote: 1 Ma. gimhesu.
     [2200] Suvaṇṇacittakaṃ bhūmiṃ            addakkhi kāsivaḍḍhano
                  sovaṇṇamaye ca pāsāde    veḷuriyaphalakatthate.
                  Sa rājā pāvisi byamhaṃ      campeyyassa nivesanaṃ
                  ādiccavaṇṇasannibhaṃ         kaṃsavijjupabhassaraṃ.
                  Nānārukkhehi sañchannaṃ      nānāgandhasamīritaṃ
                  so pāvekkhi kāsirājā      campeyyassa nivesanaṃ.
                  Paviṭṭhasmiṃ kāsiraññe       campeyyassa nivesane
                  dibbā turiyā pavajjiṃsu       nāgakaññā ca naccisuṃ 1-.
                       Taṃ nāgakaññā caritaṃ gaṇena
                       anvāruhi kāsirājā pasanno
                       nisīdi sovaṇṇamayamhi pīṭhe
                       sāpassaye candanasāralitte.
     [2201] So tattha bhutvā ca atho ramitvā
                       campeyyakaṃ kāsirājā avoca
                       vimānaseṭṭhāni imāni tuyhaṃ
                       ādiccavaṇṇāni pabhassarāni
                       netādisaṃ atthi manussaloke
                       kimatthiyaṃ 2- nāga tapo karosi.
                       Tā kambukāyūradharā suvatthā
                       vaṭṭaṅgulī tambatalūpapannā
@Footnote: 1 Sī. Yu. naccayuṃ .  2 Ma. kiṃ patthayaṃ. evamuparipi.
                       Paggayha pāyenti anomavaṇṇā
                       netādisaṃ atthi manussaloke
                       kimatthiyaṃ nāga tapo karosi.
                       Najjo ca temā puthulomamacchā
                       ādāsakuntābhirudā sutitthā
                       netādisaṃ atthi manussaloke
                       kimatthiyaṃ nāga tapo karosi.
                       Koñcā mayūrā diviyā ca haṃsā
                       vaggussarā kokilā sampatanti
                       netādisaṃ atthi manussaloke
                       kimatthiyaṃ  nāga tapo karosi.
                       Ambā ca sālā tilakā ca jambuyo
                       uddālakā pāṭaliyo ca phullā
                       netādisaṃ atthi manussaloke
                       kimatthiyaṃ nāga tapo karosi.
                       Imā ca te pokkharaññā samantato
                       dibyā ca gandhā satataṃ sampavāyanti
                       netādisaṃ atthi manussaloke
                       kimatthiyaṃ nāga tapo karosi.
     [2202] Na puttahetu na dhanassa hetu
                       Na āyuno cāpi janinda hetu
                       manussayoniṃ abhipatthayāno
                       tasmā parakkamma tapo karomi.
     [2203] Tvaṃ lohitakkho vihatantaraṃso
                       alaṅkato kappitakesamassu
                       surosito lohitacandanena
                       gandhabbarājāva disā pabhāsasi.
                       Deviddhipattosi mahānubhāvo
                       sabbehi kāmehi samaṅgibhūto
                       pucchāmi taṃ nāgarājetamatthaṃ
                       seyyo ito kena manussaloko.
     [2204] Janinda nāññatra manussalokā
                       suddhī va saṃvijjati saṃyamo vā
                       ahañca laddhāna manussayoniṃ
                       kāmāmi jātimaraṇassa antaṃ.
     [2205] Addhā have sevitabbā sapaññā
                       bahussutā ye bahuṭhānacintino
                       nāriyo ca disvāna tuvañca nāga
                       kāhāmi puññāni anappakāni.
     [2206] Addhā have sevitabbā sapaññā
                       Bahussutā ye bahuṭhānacintino
                       nāriyo ca disvāna mamañca rāja
                       karohi puññāni anappakāni.
     [2207] Idañca me jātarūpaṃ pahūtaṃ
                       rāsi suvaṇṇassa ca tālamattā
                       ito 1- haritvā sovaṇṇagharāni kāraya
                       rūpiyassa ca pākāraṃ karontu 1-.
                       Muttānañca vāhasahassāni pañca
                       veḷuriyamissāni ito haritvā
                       antepure bhūmiyaṃ santharantu
                       nikkaddamā hehiti nīrajā ca.
                       Etādisaṃ āvasa rājaseṭṭha
                       vimānaseṭṭhaṃ bahu sobhamānaṃ
                       bārāṇasiṃ nagaraṃ iddhaṃ phītaṃ
                       rajjañca kārehi anomapaññāti.
                          Campeyyajātakaṃ dasamaṃ.
                                    ----------



             The Pali Tipitaka in Roman Character Volume 27 page 448-456. http://84000.org/tipitaka/pali/roman_item_s.php?book=27&item=2180&items=28              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=27&item=2180&items=28&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=27&item=2180&items=28              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=27&item=2180&items=28              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2180              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=2270              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=2270              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :