ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ
                            13 Hatthipālajātakaṃ
     [2245] Cirassaṃ vata passāma            brāhmaṇaṃ devavaṇṇinaṃ
                  mahājaṭaṃ khāridharaṃ 1-           paṅkadantaṃ rajassiraṃ.
                  Cirassaṃ vata passāma            isiṃ dhammaguṇe rataṃ
                  kāsāyavatthavasanaṃ              vākacīraṃ paricchadaṃ 2-.
                  Āsanaṃ udakaṃ pajjaṃ             paṭiggaṇhātu no bhavaṃ
                  agghe bhavantaṃ pucchāma       agghaṃ kurutu no bhavaṃ.
     [2246] Adhicca vede pariyesa vittaṃ
                       putte gehe tāta patiṭṭhapetvā
                       gandhe rase paccanubhotva 3- sabbaṃ
                       araññaṃ sādhu muni so pasattho.
     [2247] Vedā na saccā na ca vittalābho
                       na puttalābhena jaraṃ vihanti
@Footnote: 1 Yu. bhāradharaṃ .  2 Ma. paṭicchadaṃ .  3 Ma. paccanubhuyya.
                       Gandhe rase muccanamāhu santo
                       sakammunā 1- hoti phalūpapatti.
     [2248] Addhā hi saccaṃ vacanaṃ tavetaṃ
                       sakammunā 2- hoti phalūpapatti
                       jiṇṇā ca mātāpitaro tavayime 3-
                       passeyyu taṃ vassasataṃ arogyaṃ 4-.
     [2249] Yassassu sakkhī maraṇena rāja
                       jarāya mittī 5- naravīra seṭṭha
                       yo cāpi jaññā na marissaṃ kadāci
                       passeyyu taṃ vassasataṃ arogyaṃ 6-.
                       Yathāpi nāvaṃ purisodakamhi
                       ereti cenaṃ upaneti tīraṃ
                       evaṃpi byādhi satataṃ jarā ca
                       upaneti maccuvasamantakassa 7-.
     [2250] Paṅko ca kāmā palipo ca kāmā
                       manoharā duttarā maccudheyyā
                       etasmiṃ paṅke palipe visannā 8-
                       hīnattarūpā na taranti pāraṃ.
                       Ayaṃ pure luddamakāsi kammaṃ
                       svāyaṃ gahīto na hi mokkhito me
@Footnote: 1-2 Sī. Yu. sakammanā .  3 Ma. tavime. Sī. taveme .  4-6 Ma. passeyyuṃ taṃ vassasataṃ
@arogaṃ .  5 Ma. mettī .  7 Ma. maccaṃ .  8 Ma. byasannā.
                       Orundhiyā naṃ parirakkhissāmi
                       māyaṃ puna luddamakāsi kammaṃ.
     [2251] Gavaṃva naṭṭhaṃ puriso yathā vane
                       anvesati rāja apassamāno
                       evaṃ naṭṭho esukāri mamattho
                       sohaṃ kathaṃ na gaveseyyaṃ rāja.
     [2252] Hiyyoti hiyyati poso          pareti parihāyati
                       anāgataṃ netamatthīti ñatvā
                       uppannacchandaṃ ko panudeyya dhīro.
     [2253] Passāmi vohaṃ dahariṃ kumāriṃ
                       mattūpamaṃ ketakapupphanettaṃ
                       abhutvā 1- bhoge paṭhame vayasmiṃ
                       ādāya maccu vajate kumāriṃ.
                       Yuvā sujāto sumukho sudassano
                       sāmo kusumbhaparikiṇṇamassu
                       hitvāna kāme paṭigaccha 2- gehaṃ
                       anujāna maṃ pabbajissāmi deva.
     [2254] Sākhāhi rukkho labhate samaññaṃ
                       pahīnasākhaṃ pana khāṇumāhu
                       pahīnaputtassa mamajja bhoti
@Footnote: 1 Ma. abhuttabhoge .  2 Ma. paṭikacca .  Sī. paṭigacca.
                       Vāseṭṭhi bhikkhācariyāya kālo.
     [2255] Aghasmiṃ koñcāva yathā himaccaye
                       katāni 1- jālāni padāleyyu 2- haṃsā
                       gacchanti puttā ca patī ca mayhaṃ
                       sāhaṃ kathaṃ nānuvaje pajānaṃ.
     [2256] Ete  bhutvā vamitvā ca      pakkamanti vihaṅgamā
                  ye ca bhutvā na vamiṃsu           te me hatthatthamāgatā.
                  Avami brāhmaṇo kāme      so tvaṃ paccāvamissasi
                  vantādo puriso rāja          na so 3- hoti pasaṃsiyo.
     [2257] Paṅke ca posaṃ palipe byasannaṃ
                       balī yathā dubbalamuddhareyya
                       evampi maṃ tvaṃ udatāri bhoti
                       pañcāli gāthāhi subhāsitāhi.
     [2258] Idaṃ vatvā mahārājā         esukārī disampati
                  raṭṭhaṃ hitvāna pabbajji       nāgo chetvāva bandhanaṃ.
     [2259] Rājā ca pabbajjamarocayittha
                       raṭṭhaṃ pahāya naravīraseṭṭho
                       tuvaṃpi no hohi yatheva rājā
                       amhehi guttā anusāsa rajjaṃ.
     [2260] Rājā ca pabbajjamarocayittha
@Footnote: 1 Sī. Yu. kantāni .  2 Ma. padāliya .  3 Sī. Yu. te.
                       Raṭṭhaṃ pahāya naravīraseṭṭho
                       ahaṃpi ekā 1- carissāmi loke
                       hitvāna kāmāni manoramāni.
                       Rājā ca pabbajjamarocayittha
                       raṭṭhaṃ pahāya naravīraseṭṭho
                       ahaṃpi ekā carissāmi loke
                       hitvāna kāmāni yathodhikāni.
                       Accenti kālā tarayanti rattiyo
                       vayoguṇā anupubbaṃ jahanti
                       ahaṃpi ekā carissāmi loke
                       hitvāna kāmāni manoramāni.
                       Accenti kālā tarayanti rattiyo
                       vayoguṇā anupubbaṃ jahanti
                       ahaṃpi ekā carissāmi loke
                       hitvāna kāmāni yathodhikāni.
                       Accenti kālā tarayanti rattiyo
                       vayoguṇā anupubbaṃ jahanti
                       ahaṃpi ekā carissāmi loke
                       sītibhūtā sabbamaticca saṅganti.
                          Hatthipālajātakaṃ terasamaṃ
                                    ------------
@Footnote: 1 Sī. ekāva. evamuparipi.



             The Pali Tipitaka in Roman Character Volume 27 page 464-468. http://84000.org/tipitaka/pali/roman_item_s.php?book=27&item=2245&items=16              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=27&item=2245&items=16&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=27&item=2245&items=16              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=27&item=2245&items=16              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2245              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=2856              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=2856              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :