ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

page530.

Cattālīsanipātajātakaṃ 1 tesakuṇajātakaṃ [2438] Vessantarantaṃ pucchāmi sakuṇa bhaddamatthu te rajjaṃ kāretukāmena kiṃsu kiccaṃ kataṃ varaṃ. [2439] Cirassaṃ vata maṃ tāto kaṃso bārāṇasiggaho pamatto appamattaṃ maṃ pitā puttaṃ acodayi 1-. [2440] Paṭhameneva vitathaṃ kodhaṃ hāsaṃ nivāraye tato kiccāni kāreyya taṃ vataṃ āhu khattiya. Yaṃ tvaṃ tāta tape kammaṃ pubbe katamasaṃsayaṃ ratto duṭṭho ca yaṃ kayirā na taṃ kayirā tato puna. Khattiyassa pamattassa raṭṭhasmiṃ raṭṭhavaḍḍhana sabbe bhogā vinassanti rañño taṃ vuccate aghaṃ. Sirī ca 2- tāta lakkhī ca pucchitā etadabravuṃ uṭṭhāne vīriye pose ramāmahaṃ anusuyyake. Ussuyyake duhadaye purise kammadussake kāḷakaṇṇī mahārāja ramati cakkabhañjanī. So tvaṃ sabbesaṃ 3- suhadayo sabbesaṃ rakkhito bhava alakkhiṃ nūda mahārāja lakkhyā bhava nivesanaṃ. @Footnote: 1 abodhayītipi pāṭho . 2 casaddo natthi . 3 sabbesu.

--------------------------------------------------------------------------------------------- page531.

Salakkhī dhītisampanno puriso hi mahaggato amittānaṃ kāsipati mūlaṃ aggañca chindati. Sakkopi hi bhūtapati uṭṭhāne nappamajjati sa kalyāṇe dhitiṃ katvā uṭṭhāne kurute mano. Gandhabbā pitaro devā sājīvā 1- honti tādino uṭṭhahato appamajjato anutiṭṭhanti devatā. So appamatto akuddho 2- tāta kiccāni kāraya vāyamassu sakiccesu 3- nālaso vindate sukhaṃ. Tattheva te vattapadā esāva anusāsanī alaṃ mitte sukhāpetuṃ amittānaṃ dukhāya ca. [2441] Sakkhi tuvaṃ kuṇḍalini maññasi khattabandhuni 4- rajjaṃ kāretukāmena kiṃsu kiccaṃ kataṃ varaṃ. [2442] Dveva tāta padakāni yattha sabbaṃ patiṭṭhitaṃ aladdhassa ca yo lābho laddhassa cānurakkhanā. Amacce tāta jānāhi dhīre atthassa kovide anakkhākitave tāta asoṇḍe avināsake. Yo ca taṃ tāta rakkheyya dhanaṃ yañceva te siyā sūtova rathaṃ saṅgaṇhe so te kiccāni kāraye susaṅgahītantajano sayaṃ vittaṃ avekkhiya nidhiñca iṇadānañca na kare parapattiyā. @Footnote: 1 Yu. sañjīvā . 2 Yu. akkuṭṭho . 3 Ma. ca kiccesu . 4 Yu. khattiyabandhunī.

--------------------------------------------------------------------------------------------- page532.

Sayaṃ āyaṃ vayaṃ jaññā sayaṃ jaññā katākataṃ niggaṇhe niggahārahaṃ paggaṇhe paggahārahaṃ. Sayaṃ jānapadaṃ atthaṃ anusāsa rathesabha mā te adhammikā yuttā dhanaṃ raṭṭhañca nāsayuṃ. Mā ca vegena kiccāni kāresi 1- kārayesi vā vegasā hi kataṃ kammaṃ mando pacchānutappati. Mā te adhisare mucca subāḷhamadhikopitaṃ 2- kodhasā hi bahū phītā kulā akulataṃ gatā. Mā tāta issaromhīti anatthāya patārayi itthīnaṃ purisānañca mā te āsi dukkhudrayo. Apetalomahaṃsassa rañño kāmānusārino sabbe bhogā vinassanti rañño taṃ vuccate aghaṃ. Tattheva te vattapadā esāva anusāsanī dakkhassudāni puññakaro asoṇḍo avināsako sīlavassu mahārāja dussīlo vinipātiko. [2443] Apucchimhā kosiyagottaṃ kuṇḍaliniṃ tatheva ca jambuka tvaṃdāni vadehi balānaṃ balamuttamaṃ. [2444] Balaṃ pañcavidhaṃ loke purisasmiṃ mahaggate tattha bāhubalaṃ nāma carimaṃ vuccate balaṃ bhogabalañca dīghāvu dutiyaṃ vuccate balaṃ. @Footnote: 1 Ma. karosi . 2 Ma. kodhitaṃ.

--------------------------------------------------------------------------------------------- page533.

Amaccabalañca dīghāvu tatiyaṃ vuccate balaṃ abhijaccabalañceva taṃ catutthaṃ asaṃsayaṃ yāni cetāni sabbāni adhiggaṇhāti paṇḍito. Taṃ balānaṃ balaṃ seṭṭhaṃ aggaṃ paññābalaṃ varaṃ paññābalenupatthaddho atthaṃ vindati paṇḍito. Api ce labhati mando phītaṃ dharaṇimuttamaṃ akāmassa pasayhaṃ vā añño taṃ paṭipajjati. Abhijātopi ce hoti rajjaṃ laddhāna khattiyo duppañño hi kāsipati sabbenapi na jīvati. Paññā sutavinicchinī paññā (kitti) silokavaḍḍhanī paññāsahito naro idha (api) dukkhe sukhāni vindati. Paññañca kho asussūsaṃ na koci adhigacchati bahussutaṃ anāgamma dhammaṭṭhaṃ avinibbhajaṃ 1-. Yo ca dhammavibhaṅgaññū 2- kāluṭṭhāyī atandito anuṭṭhahati kālena kammaphalaṃ tassa ijjhati. Anāyatanasīlassa anāyatanasevino na nibbindiyakārissa sammadattho vipaccati. Ajjhattañca payuttassa tathāyatanasevino anibbindiyakārissa sammadattho vipaccati. Yogappayogasaṅkhātaṃ sambhatassānurakkhanaṃ @Footnote: 1 Ma. avinibbhujaṃ . 2 Yu. yo dhammañca vibhāgaññū.

--------------------------------------------------------------------------------------------- page534.

Tāni tvaṃ tāta sevassu mā akammāya randhayi akammunā hi dummedho naḷāgāraṃva sīdati. [2445] Dhammañcara mahārāja mātāpitūsu khattiya idha dhammañcaritvāna rāja saggaṃ gamissasi. Dhammañcara mahārāja puttadāresu khattiya idha dhammañcaritvāna rāja saggaṃ gamissasi. Dhammañcara mahārāja mittāmaccesu khattiya idha dhammañcaritvāna rāja saggaṃ gamissasi. Dhammañca mahārāja vāhanesu balesu ca idha dhammañcaritvāna rāja saggaṃ gamissasi. Dhammañcara mahārāja gāmesu nigamesu ca idha dhammañcaritvāna rāja saggaṃ gamissasi. Dhammañcara mahārāja raṭṭhesu janapadesu ca idha dhammañcaritvāna rāja saggaṃ gamissasi. Dhammañcara mahārāja samaṇe brāhmaṇesu ca idha dhammañcaritvāna rāja saggaṃ gamissasi. Dhammañcara mahārāja migapakkhīsu khattiya idha dhammañcaritvāna rāja saggaṃ gamissasi. Dhammañcara mahārāja dhammo ciṇṇo sukhāvaho idha dhammañcaritvāna rāja saggaṃ gamissasi.

--------------------------------------------------------------------------------------------- page535.

Dhammañcara mahārāja indā 1- devā sabrahmakā suciṇṇena divaṃ pattā mā dhammaṃ rāja pāmado 2-. Tattheva te vattapadā esāva anusāsanī sappaññasevi kalyāṇī samattaṃ sāma taṃ vidūti. Tesakuṇajātakaṃ paṭhamaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 27 page 530-535. http://84000.org/tipitaka/pali/roman_item_s.php?book=27&item=2438&items=8&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=27&item=2438&items=8&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=27&item=2438&items=8&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=27&item=2438&items=8&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2438              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=6796              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=6796              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :