ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ
                                    2 Sarabhaṅgajātakaṃ
     [2446] Alaṅkatā kuṇḍalino suvatthā
                       veḷuriyamuttātharukhaggabandhā
                       rathesabhā tiṭṭhatha ke nu tumhe
                       kathaṃ vo jānanti manussaloke.
     [2447] Ahamaṭṭhako bhīmaratho panāyaṃ
                       kāliṅgarājā pana uggatoyaṃ
                       susaññatānaṃ isīnaṃ 3- dassanāya
                       idhāgatā pucchitāyemha pañhe.
     [2448] Vehāyasaṃ tiṭṭhasi 4- antalikkhe
                       pathaddhuno paṇṇaraseva cando
                       pucchāmi taṃ yakkha mahānubhāvaṃ
                       kathantaṃ jānanti manussaloke.
     [2449] Yamāhu devesu sujampatīti
@Footnote: 1 Ma. saindā .  2 Yu. pamādo .  3 Yu. susaññatānisinaṃ .  4 Yu. tiṭṭhati.
                       Maghavāti taṃ āhu manussaloke
                       sa devarājā idamajja patto
                       susaññatānaṃ isīnaṃ dassanāya.
     [2450] Dūre sutā no isayo samāgatā
                       mahiddhikā iddhiguṇūpapannā
                       vandāmi te ayire pasannacitto
                       ye jīvalokettha manussaseṭṭhā.
     [2451] Gandho isīnaṃ ciradakkhitānaṃ 1-
                       kāyā cuto gacchati mālutena
                       ito paṭikkamma sahassanetta
                       gandho isīnaṃ asuci devarāja.
     [2452] Gandho isīnaṃ ciradakkhitānaṃ 2-
                       kāyā cuto gacchatu mālutena
                       vicitrapupphaṃ surabhiṃva mālaṃ
                       gandhañca etaṃ paṭikaṅkhāma bhante
                       nahettha devā paṭikkūlasaññino.
     [2453] Purindado bhūtapatī yasassī
                       devānamindo [3]- maghavā sujampati
                       sa devarājā asura (gaṇa) ppamaddano
                       okāsamākaṅkhati pañha pucchituṃ.
@Footnote: 1-2 Ma. ciradikkhitānaṃ .   3 Ma. sakko.
                       Ko nevimesaṃ idha paṇḍitānaṃ
                       pañhe puṭṭho nipuṇe byākarissati
                       tiṇṇañca raññaṃ manujādhipānaṃ
                       devānamindassa ca vāsavassa.
     [2454] Ayaṃ isi sarabhaṅgo tapassī
                       yato jāto virato methunasmā
                       āceraputto 1- suvinītarūpo
                       so tesaṃ pañhāni viyākarissati.
     [2455] Koṇḍañña pañhāni viyākarohi
                       yācanti taṃ isayo sādhurūpā
                       koṇḍañña eso manujesu dhammo
                       yaṃ vuḍḍhamāgacchati esa bhāro.
     [2456] Katāvakāsā pucchantu bhonto
                       yaṅkiñci pañhaṃ manasābhipatthitaṃ
                       ahaṃ hi taṃ taṃ vo viyākarissaṃ
                       ñatvā sayaṃ lokamimaṃ parañca.
     [2457] Tato ca maghavā sakko          atthadassī purindado
                  apucchi paṭhamaṃ pañhaṃ            yañcāsi abhipatthitaṃ.
                       Kiṃsū vadhitvā na kadāci socati
                       kissappahānaṃ isayo vaṇṇayanti
@Footnote: 1 Yu. ācariyaputto.
                       Kassīdha vuttaṃ pharusaṃ khametha
                       akkhāhi me koṇḍañña etamatthaṃ
     [2458] Kodhaṃ vadhitvā na kadāci socati
                       makkhappahānaṃ isayo vaṇṇayanti
                       sabbesaṃ vuttaṃ pharusaṃ khametha
                       etaṃ khantiṃ uttamamāhu santo.
     [2459] Sakkā ubhinnaṃ vacanaṃ titikkhituṃ
                       sadisassa vā seṭṭhatarassa 1- vāpi
                       kathaṃ nu hīnassa vaco khametha
                       akkhāhi me koṇḍañña etamatthaṃ.
     [2460] Bhayā hi seṭṭhassa vaco khametha
                       sārambhahetu pana sādisassa
                       yo cīdha hīnassa vaco khametha
                       etaṃ khantiṃ uttamamāhu santo.
     [2461] Kathaṃ vijaññā catumaṭṭharūpaṃ 2-
                       seṭṭhaṃ sarikkhaṃ athavāpi hīnaṃ
                       virūparūpena caranti santo
                       tasmā hi sabbesa vaco khametha.
     [2462] Na hetamatthaṃ mahatīpi senā
                       sarājikā yujjhamānā labhetha
@Footnote: 1 Yu. seṭṭhanarassa .    2 Ma. catupattharūpaṃ.
                       Yaṃ khantimā sappuriso labhetha
                       khantibalassūpasamanti verā.
     [2463] Subhāsitante anumodiyāna
                       aññantaṃ pucchāmi tadiṅgha brūhi
                       yathā ahū 1- daṇḍakī nālikīro 2-
                       athajjuno kalābu cāpi rājā
                       tesaṃ gatiṃ brūhi supāpakamminaṃ
                       katthūpapannā isīnaṃ viheṭhakā.
     [2464] Kīsaṃ hi vacchaṃ avakrīya daṇḍakī
                       ucchinnamūlo sajano saraṭṭho
                       kukkūlanāme nirayamhi paccati
                       tassa phulliṅgā nipatanti 3- kāye.
                       Yo saññate pabbajite aheṭhayi 4-
                       dhammaṃ bhaṇante samaṇe adūsake
                       taṃ nālikīraṃ sunakhā parattha
                       saṅgamma khādanti viphandamānaṃ.
                       Athajjuno niraye sattisūle
                       avaṃsiro patito uddhapādo 5-
                       aṅgīrasaṃ gotamaṃ heṭhayitvā
                       khantiṃ tapassiṃ cirabrahmacāriṃ.
@Footnote: 1 Ma. ahuṃ .   2 Ma. nāḷikero .   3 Ma. phuliṅgāni patanti .  4 Yu. avañcasi.
@5 Ma. uddhaṃpādo.
                       Yo khaṇḍaso pabbajitaṃ achedayi
                       khantiṃ vadantaṃ samaṇaṃ adūsakaṃ
                       kalābuvīciṃ upapajja paccati
                       mahāpatāpaṃ 1- kaṭukaṃ bhayānakaṃ.
                       Etāni sutvā nirayāni paṇḍito
                       aññāni pāpiṭṭhatarāni cettha
                       dhammañcare samaṇabrāhmaṇesu
                       evaṅkaro saggamupeti ṭhānaṃ.
     [2465] Subhāsitante anumodiyāna
                       aññantaṃ pucchāmi tadiṅgha brūhi
                       kathaṃvidhaṃ sīlavantaṃ vadanti
                       kathaṃvidhaṃ paññavantaṃ vadanti
                       kathaṃvidhaṃ sappurisaṃ vadanti
                       kathaṃvidhaṃ no siri no jahāti.
     [2466] Kāyena vācāya ca yodha 2- saññato
                       manasā ca kiñci na karoti pāpaṃ
                       na attahetu alikaṃ bhaṇāti 3-
                       tathāvidhaṃ sīlavantaṃ vadanti.
                       Gambhīrapañhaṃ manasābhicintayaṃ 4-
                       naccāhitaṃ kamma karoti luddaṃ
@Footnote: 1 Yu. mahābhitāyaṃ .   2 Yu. yo ca .  3 Ma. bhaṇeti .   4 Sī. manasā vicintayaṃ.
                       Kālāgataṃ 1- atthapadaṃ na riñcati
                       tathāvidhaṃ paññavantaṃ vadanti.
                       Yo ve kataññū katavedi dhīro
                       kalyāṇamitto daḷhabhatti ca hoti
                       dukkhitassa sakkacca karoti kiccaṃ
                       tathāvidhaṃ sappurisaṃ vadanti.
                       Etehi sabbehi guṇehupeto
                       saddho mudu 2- saṃvibhāgī vadaññū
                       saṅgāhakaṃ sakhilaṃ saṇhavācaṃ
                       tathāvidhaṃ no siri no jahāti.
     [2467] Subhāsitante anumodiyāna
                       aññantaṃ pucchāmi tadiṅgha brūhi
                       sīlaṃ siriñcāpi satañca dhammaṃ
                       paññañca kaṃ seṭṭhataraṃ vadanti.
     [2468] Paññā hi seṭṭhā kusalā vadanti
                       nakkhattarājāriva tārakānaṃ
                       sīlaṃ sīrī cāpi satañca dhammo 3-
                       anvāyikā paññavato bhavanti.
     [2469] Subhāsitante anumodiyāna
                       aññantaṃ pucchāmi tadiṅgha brūhi
@Footnote: 1 Yu. kālābhataṃ .   2 Ma. mudū .   3 Yu. dhammā.
                       Kathaṅkaro kintikaro kimācaraṃ
                       kiṃ sevamāno labhatīdha paññaṃ
                       paññāyadānippaṭipadaṃ 1- vadehi
                       kathaṅkaro paññavā hoti macco.
     [2470] Sevetha buddhe 2- nipuṇe bahussute
                       uggāhako capparipucchako siyā
                       suṇeyya sakkacca subhāsitāni
                       evaṅkaro paññavā hoti macco.
                       Sa paññavā kāmaguṇe avekkhati
                       aniccato dukkhato rogato ca
                       evaṃvipassī pajahāti chandaṃ
                       dukkhesu kāmesu mahabbhayesu.
                       Sa vītarāgo sa vineyya 3- dosaṃ
                       mettacittaṃ bhāveyya 4- appamāṇaṃ
                       sabbesu bhūtesu nidhāya daṇḍaṃ
                       anindito brahmamupeti ṭhānaṃ.
     [2471] Mahiddhiyaṃ 5- āgamanaṃ ahosi
                       tavamaṭṭhaka 6- bhīmarathassa cāpi
                       kāliṅgarājassa ca uggatassa
@Footnote: 1 Ma. paññāya dānippaṭipaṃ .  2 Ma. vuddhe .  3 pavineyya .  4 Ma. mettaṃ cittaṃ
@bhāvaye .  5 Ma. mahatthiyaṃ .   6 Ma. tavamaṭṭhakā.
                       Sabbesa vo kāmarāgo pahīno.
     [2472] Evametaṃ paracittavedi
                       sabbesa no kāmarāgo pahīno
                       karohi okāsamanuggahāya
                       yathā gatinte abhisambhavema.
     [2473] Karomi okāsamanuggahāya
                       tathāhi vo kāmarāgo pahīno
                       pharātha kāyaṃ vipulāya pītiyā
                       yathā gatiṃ me abhisambhavetha.
     [2474] Sabbaṃ karissāma tavānusāsaniṃ
                       yaṃ yaṃ tuvaṃ vakkhasi bhūripañña
                       pharāma kāyaṃ vipulāya pītiyā
                       yathā gatinte abhisambhavema.
     [2475] Katāya 1- vacchassa kisassa pūjā
                       gacchantu bhonto isayo sādhurūpā
                       jhāne ratā hotha sadā samāhitā
                       esā ratī pabbajitassa seṭṭhā.
     [2476] Sutvāna gāthā paramatthasañhitā
                       subhāsitā isinā paṇḍitena
                       te vedajātā anumodamānā
@Footnote: 1 Sī. Yu. katāyaṃ.
                       Pakkāmu devā devapuraṃ yasassino.
                       Gāthā imā atthavatī subyañjanā
                       subhāsitā isinā paṇḍitena
                       yokocimā aṭṭhikatvā suṇeyya
                       labhetha pubbāpariyaṃ visesaṃ
                       laddhāna pubbāpariyaṃ visesaṃ
                       adassanaṃ maccurājassa gacche.
     [2477] *- sālissaro sārīputto     meṇḍissaro ca kassapo
                  pabbato anuruddho ca          kaccāyano ca devilo 1-
                  anusisso ca ānando        kīsavaccho ca kolito
                  (nārado udāyī thero 2-    parisā buddhaparisā)
                  sarabhaṅgo bodhisatto 3-      evaṃ dhāretha jātakanti *-.
                            Sarabhaṅgajātakaṃ dutiyaṃ.
                            --------------



             The Pali Tipitaka in Roman Character Volume 27 page 535-544. http://84000.org/tipitaka/pali/roman_item_s.php?book=27&item=2446&items=32              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=27&item=2446&items=32&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=27&item=2446&items=32              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=27&item=2446&items=32              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2446              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=7328              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=7328              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :