ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ
                   Suttantapiṭake khuddakanikāyassa jātakaṃ
                              dutiyo bhāgo
                                ---------
                           paññāsanipātaṃ
                          1 naḷinikājātakaṃ
     [1] Uddayhate 1- janapado            raṭṭhañcāpi vinassati
           ehi naḷinike gaccha                   taṃ me brāhmaṇamānaya.
     [2] Nāhaṃ dukkhakkhamā rāja               nāhaṃ addhānakovidā
           kathaṃ ahaṃ gamissāmi                   vanaṃ kuñjarasevitaṃ.
     [3] |3.1| Phītaṃ janapadaṃ gantvā         hatthinā ca rathena ca
                   dārusaṅghāṭayānena          evaṃ gaccha naḷinike.
        |3.2| Hatthī assā rathā 2- pattī   gacchevādāya khattiye
                   taveva vaṇṇarūpena            vasaṃ tamānayissasi.
     [4] |4.1| Kadaliddhajapaññāṇo       ābhujiparivārito
                    eso padissati rammo       isisiṅgassa assamo.
            |4.2| Eso aggissa saṅkhāto   eso dhūmo padissati
                    maññe no aggiṃ hāpeti  isisiṅgo mahiddhiko.
@Footnote: 1 Sī. Yu. uḍḍayhate .   2 Ma. hatthiassarathe.
     [5] |5.1| Tañca disvāna āyantiṃ    āmuttamaṇikuṇḍalaṃ
                    isisiṅgo pāvisi bhīto       assamaṃ paṇṇachādanaṃ.
           |5.2| Assamassa ca sā dvāre    geṇḍukenassa kīḷati
                    vidaṃsayantī aṅgāni           guyhaṃ pakāsitāni ca.
            |5.3| Tañca disvāna kīḷantiṃ     paṇṇasālagato jaṭī
                     assamā nikkhamitvāna     idaṃ vacanamabravi.
     [6] Ambho ko nāma so rukkho          yassa tevaṃ gataṃ phalaṃ
           dūrepi khittaṃ pacceti                   na taṃ ohāya gacchati.
     [7] Assamassa mama brahme             samīpe gandhamādane
            bahavo 1- tādisā rukkhā          yassa tevaṃ gataṃ phalaṃ
            dūrepi khittaṃ pacceti                 na maṃ ohāya gacchati.
            [8] Etu bhavaṃ assamimaṃ adetu
                  pajjañca bhakkhañca paṭiccha dammi
                  idamāsanaṃ atra bhavaṃ nisīdatu
                  ito bhavaṃ mūlaphalāni bhuñjatu 2-.
            [9] Kinte idaṃ ūrūnamantarasmiṃ
                  supicchitaṃ kaṇharivappakāsati
                  akkhāhi me pucchito etamatthaṃ
                  kose nu te uttamaṅgaṃ paviṭṭhaṃ.
     [10] |10.1| Ahaṃ vane mūlaphalesanaṃ caraṃ
@Footnote: 1 Sī. pabbate .      2 Sī. khādatu.
                  Asādayiṃ acchaṃ sughorarūpaṃ
                  so maṃ patitvā sahasajjhappatto
                  panujja maṃ abbuhi uttamaṅgaṃ.
       |10.2| Svāyaṃ vaṇo khajjati kaṇḍuvāyati
                  sabbañca kālaṃ na labhāmi sātaṃ
                  paho bhavaṃ kaṇḍumimaṃ vinetuṃ
                  kurutaṃ bhavaṃ yācito brāhmaṇatthaṃ.
     [11] Gambhīrarūpo te vaṇo salohito
                  apūtiko pannagandho 1- mahā ca
                  karomi te kiñci kasāyayogaṃ
                  yathā bhavaṃ paramasukhī bhaveyya.
     [12] Na mantayogā na kasāyayogā
                  na osadhā brahmacāri kamanti
                  ghaṭṭe mudukena aṅgena 2- vinehi kaṇḍuṃ 3-
                  yathā ahaṃ paramasukhī bhaveyyaṃ.
     [13] Ito nu bhoto katamena assamo
                  kacci bhavaṃ abhiramasi araññe
                  kacci nu te mūlaphalaṃ pahūtaṃ
                  kacci bhavantaṃ na vihiṃsanti vāḷā.
@Footnote: 1 Sī. pakkagandho. Ma. vaṇagandho .   2 Sī. yaṃ te mudu tena .  3 Yu. kaṇḍūkaṃ.
     [14] |14.1| Ito ujuṃ uttarāyaṃ disāyaṃ
                  khemā nadī himavantā pabhāti
                  tassā tīre assamo mayha rammo
                  aho bhavaṃ assamaṃ mayha passe.
       |14.2| Ambā ca sālā tilakā 1- ca jambuyo
                  uddālakā pāṭaliyo ca phullā
                  samantato kiṃpurisābhigītaṃ
                  aho bhavaṃ assamaṃ mayha passe.
       |14.3| Tālā ca mūlā ca phalā ca mettha
                  vaṇṇena gandhena upetarūpaṃ
                  taṃ bhūmibhāgehi upetarūpaṃ
                  aho bhavaṃ assamaṃ mayha passe.
       |14.4| Phalā ca mūlā ca pahūtamettha
                  vaṇṇena gandhena rasenupetā
                  āyanti ca luddakā taṃ padesaṃ
                  mā me tato mūlaphalaṃ ahāsuṃ.
     [15] Pitā mama mūlaphalesanaṃ gato
                  idāni āgacchati sāyakāle
                  ubhova gacchāmase assamantaṃ
@Footnote: 1 tiṇḍukātipi.
                  Yāva pitā mūlaphalato etu.
     [16] Aññe bahū isayo sādhurūpā
                  rājīsayo anumagge vasanti
                  teyeva pucchesi mamassamantaṃ
                  te taṃ nayissanti mamaṃ sakāse.
     [17] |17.1| Na te kaṭṭhāni bhinnāni   na te udakamābhataṃ
                  aggipi te na hāpito         kinnu mandova jhāyasi.
      |17.2| Bhinnāni kaṭṭhāni huto ca aggi
                  tapanīpi te samitā brahmacārī
                  pīṭhañca mayhaṃ udakañca hoti
                  ramasi tuvaṃ brahmabhūto puratthā.
      |17.3| Abhinnakaṭṭhosi anābhatodako
                  ahāsitaggīsi asiddhabhojano
                  na me tuvaṃ ālapasi mamajja
                  naṭṭhaṃ nu kiṃ cetasikañca dukkhaṃ.
     [18] |18.1| Idhāgamā jaṭilo brahmacārī
                  sudassaneyyo sutanū vineti
                  nevātidīgho na panātirasso
                  sukaṇhakaṇhacchadanehi bhoto.
      |18.2| Amassujāto apurāṇavaṇṇī
                  ādhārarūpañca panassa kaṇṭhe
                  dve yamā 1- gaṇḍā ure sujātā 2-
                  suvaṇṇatiṇḍusannibhā 3- pabhassarā.
      |18.3| Mukhañca tassa bhusadassaneyyaṃ
                  kaṇṇesu lambanti ca kuñcitaggā
                  te jotare carato māṇavassa
                  suttañca yaṃ saṃyamānaṃ jaṭānaṃ
      |18.4| aññā ca tassa saṃyamāni catasso
                  nīlā pītā lohitakā ca setā
                  tā saṃsare carato māṇavassa
                  tiriṭisaṅghāriva pāvusamhi.
      |18.5| Na mekhalaṃ muñjamayaṃ dhāreti
                  na santhare no pana pabbajassa
                  tā jotare jaṅghanantare 4- vilaggā
                  sateritā 5- vijjurivantalikkhe.
       |18.6| Akhilakāni ca avaṇṭakāni
                  heṭṭhā nabhyā kaṭisamohitāni
                  aghaṭṭitā niccakīḷaṃ karonti
                  hantāta kiṃ rukkhaphalāni tāni.
@Footnote: 1 Sī. dvepassa. Yu. dvāssa. 2 Ma. uresu jātā .  3 Ma. suvaṇṇatindukanibhā.
@Yu. sovaṇṇapiṇḍūpanibhā .  4 Ma. jaghanantare .   5 Ma. sateratā.
      |18.7| Jaṭā ca tassa bhusadassaneyyā
                  parosataṃ vellitaggā sugandhā
                  dvedhāsiro sādhuvibhattarūpo
                  aho nukho mayha tathā jaṭāssu.
       |18.8| Yadā ca so pakirati tā jaṭāyo
                  vaṇṇena gandhena upetarūpā
                  nīluppalaṃ vātasameritaṃva
                  tatheva saṃvāyati 1- panassamo ayaṃ.
      |18.9| Paṅko ca tassa bhusadassaneyyo
                  netādiso yādiso mayha kāyo 2-
                  so vāyati erito mālutena
                  vanaṃ yathā aggagimhe suphullaṃ.
    |18.10| Nihanti so rukkhaphalaṃ paṭhabyā
                  sucittarūpaṃ ruciraṃ dassaneyyaṃ
                  khittañca tassa punareti hatthaṃ
                  hantāta kiṃ rukkhaphalaṃ nukho taṃ.
    |18.11| Dantā ca tassa bhusadassaneyyā
                  suddhā samā saṅkhavarūpapannā
                  mano pasādenti vivariyamānā
                  na hi 3- nūna so sākamakhādi tehi.
@Footnote: 1 Ma. saṃvāti .  2 Ma. mayhaṃ kāye .   3 Sī. Yu. sabbattha na ha....
    |18.12| Akakkasaṃ aggaḷitaṃ muhuṃ muduṃ
                  ujuṃ anuddhataṃ acapalamassa bhāsitaṃ
                  rudaṃ manuññaṃ karavīkasussaraṃ
                  hadayaṅgamaṃ rañjayateva me mano.
    |18.13| Bindussaro nātivissaṭṭhavākyo 1-
                  na nūna sajjhāyamatippayutto
                  icchāmi kho 2- taṃ punadeva daṭṭhuṃ
                  mittañhi 3- me māṇavāhu 4- puratthā.
    |18.14| Susandhi sabbattha vimaṭṭhimaṃ vaṇaṃ
                  puthu sujātaṃ kharapattasannibhaṃ
                  teneva maṃ uttariyāna māṇavo
                  vivariya ūraṃ jaghanena pīḷayi.
    |18.15| Tapanti ābhanti virocare ca
                  sateritā 5- vijjurivantalikkhe
                  bāhā mudū añjanalomasadisā
                  vicitravaṭṭaṅgulikassa sobhare.
    |18.16| Akakkasaṅgo na ca dīghalomo
                  nakhassa dīghā api lohitaggā
                  mudūhi bāhāhi palissajanto
                  kalyāṇarūpo ramayaṃ upaṭṭhahi.
@Footnote: 1 Ma. nātivisaḷavākyo .   2 Ma. bho .  3 Ma. mitto hi .  4 Ma. māṇavohu.
@5 Ma. sateratā.
    |18.17| Dumassa tūlūpanibhā pabhassarā
                  suvaṇṇakambūtalavaṭṭasucchavī
                  hatthā mudū tehi maṃ saṃphusitvā
                  ito gato tena maṃ dahanti tāta.
    |18.18| Na nūna so khārividhaṃ ahāsi
                  na nūna so kaṭṭhāni sayaṃ abhañji
                  na nūna so hanti dume kuṭhāriyā
                  napissa hatthesu khilāni atthi.
   |18.19| Acchova kho tassa vaṇaṃ akāsi
                  so maṃ bravī sukhitaṃ maṃ karohi
                  tāhaṃ kariṃ tena mamāpi 1- sokhyaṃ
                  so ca bravī sukhitosmīti brahme.
    |18.20| Ayañca te māluvapaṇṇasanthatā
                  vikiṇṇarūpāva mayā ca tena ca
                  kilantarūpā udake ramitvā
                  punappunaṃ paṇṇakuṭiṃ vajāma.
    |18.21| Na majja mantā paṭibhanti tāta
                  na aggihuttaṃ napi yañña tatra 2-
                  na cāpi te mūlaphalāni bhuñje
@Footnote: 1 Ma. mamāsi .  2 Sī. yaññatantraṃ. Ma. yaññatantaṃ.
                  Yāva na passāmi taṃ brahmacāriṃ.
   |18.22| Addhā pajānāsi tuvaṃpi tāta
                  yassaṃ disāyaṃ 1- vasate brahmacārī
                  taṃ maṃ disaṃ pāpaya tāta khippaṃ
                  mā te ahaṃ amarimassamamhi.
   |18.23| Vicitraphullañhi 2- vanaṃ sutaṃ mayā
                  dijābhighuṭṭhaṃ dijasaṅghasevitaṃ
                  taṃ maṃ vanaṃ pāpaya tāta khippaṃ
                  purā te pāṇaṃ vijahāmi assame.
     [19] |19.1| Imasmāhaṃ jotirase vanamhi
                   gandhabbadevaccharasaṅghasevite
                   isīnamāvāse sanantanamhi
                   netādisaṃ aratiṃ pāpuṇetha.
       |19.2| Bhavanti mittāni atho na honti
                   ñātīsu mittesu karonti pemaṃ
                   ayañca jammo kissa divā 3- niviṭṭho
                   yo neva jānāti kutomhi āgato.
       |19.3| Saṃvāsena hi mittāni             sandhiyanti punappunaṃ
                   sveva mitto 4- asaṅgantu     asaṃvāsena jīrati.
@Footnote: 1 Ma. disaṃ. 2 Sī.Yu. vicitarapupphaṃ .  3 Sī. rivā. Ma. vā .  4 Yu. sā ca metti.
       |19.4| Sace tuvaṃ dakkhasi brahmacāriṃ
                  sace tuvaṃ sallape 1- brahmacārinā
                  sampannasassaṃva mahodakena
                  tapoguṇaṃ khippamimaṃ pahassasi.
      |19.5| Punapi ce dakkhasi brahmacāriṃ
                  punapi ce sallape 2- brahmacārinā
                  sampannasassaṃva mahodakena
                  usmāgataṃ khippamimaṃ pahassasi.
      |19.6| Bhūtāni hetāni caranti tāta
                  virūparūpena manussaloke
                  na tāni sevetha naro sapañño
                  āsajjanaṃ 3- nassati brahmacārīti.
                     Naḷinikājātakaṃ paṭhamaṃ.
                           --------------



             The Pali Tipitaka in Roman Character Volume 28 page 1-11. http://84000.org/tipitaka/pali/roman_item_s.php?book=28&item=1&items=19              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=28&item=1&items=19&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=28&item=1&items=19              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=28&item=1&items=19              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=28&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=42&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=42&A=1              Contents of The Tipitaka Volume 28 http://84000.org/tipitaka/read/?index_28

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :