ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ
     [162] |162.1| Ākaṅkhamānā puttaphalaṃ   devatāya namassati
                     nakkhattāni ca pucchati        utusaṃvaccharāni ca.
       |162.2| Tassā utusi 1- nhātāya hoti gabbhassavakkamo 2-
                     tena dohaḷinī hoti           suhadā tena vuccati.
       |162.3| Saṃvaccharaṃ vā ūnaṃ vā           pariharitvā vijāyati
                     tena sā janayantīti          janettī tena vuccati.
       |162.4| Thanakkhīrena gītena            aṅgapāvuraṇena ca
                     rodantaṃ puttaṃ toseti       tosentī tena vuccati.
       |162.5| Tato vātātape ghore        mammaṃ katvā udikkhati
                     dārakaṃ appajānantaṃ        posentī tena vuccati.
       |162.6| Yañca mātu dhanaṃ hoti        yañca hoti pituddhanaṃ
                     ubhayampetassa gopeti      api puttassa no siyā.
       |162.7| Evaṃ putta aduṃ putta         iti mātā vihaññati
                     pamattaṃ paradāresu            nissive 3- pattayobbane
                     sāyaṃ puttaṃ anāyantaṃ       iti mātā vihaññati.
@Footnote: 1 Ma. utumhi .    2 Ma. gabbhassavokkamo .    3 Ma. nisīthe.
       |162.8| Evaṃ kicchābhato poso      mātu aparicārako
                     mātari micchācaritvāna     nirayaṃ so upapajjati 1-.
       |162.9| Evaṃ kicchābhato poso      pitu aparicārako
                     pitari micchācaritvāna       nirayaṃ so upapajjati.
       |162.10| Dhanampi 2- dhanakāmānaṃ  nassati iti me sutaṃ
                     mātaraṃ aparicaritvāna        kicchaṃ vā so nigacchati.
       |162.11| Dhanampi 3- dhanakāmānaṃ  nassati iti me sutaṃ
                     pitaraṃ aparicaritvāna          kicchaṃ vā so nigacchati.
       |162.12| Ānando ca pamodo ca   sadā hasitakīḷitaṃ
                     mātaraṃ paricaritvāna          labbhametaṃ vijānato.
       |162.13| Ānando ca pamodo ca   sadā hasitakīḷitaṃ
                     pitaraṃ paricaritvāna            labbhametaṃ vijānato.
       |162.14| Dānañca piyavācañca 4-   atthacariyā ca yā idha
                     samānattatā ca dhammesu   tattha tattha yathārahaṃ.
       |162.15| Ete kho saṅgahā loke  rathassāṇīva yāyato
                     ete ca saṅgahā nāssu    na mātā puttakāraṇā
                     labhetha mānaṃ pūjaṃ vā         pitā vā puttakāraṇā.
       |162.16| Yasmā ca saṅgahā ete  samavekkhanti 5- paṇḍitā
                     tasmā mahattaṃ papponti  pāsaṃsā ca bhavanti te.
       |162.17| Brahmāti mātāpitaro  pubbācariyāti vuccare
@Footnote: 1 Ma. sopapajjati. ito paraṃ īdisameva .  2-3 Ma. dhanāpi .  4 Ma. peyyavajjañca.
@5 Ma. sammavekkhanti.
                     Āhuneyyā ca puttānaṃ    pajāya anukampakā.
       |162.18| Tasmā hi te namasseyya sakkareyya ca paṇḍito
                     annena atho pānena       vatthena sayanena ca
                     ucchādanena nhānena     pādānaṃ dhovanena ca.
       |162.19| Tāya naṃ pāricariyāya 1-  mātāpitūsu paṇḍitā
                     idheva naṃ pasaṃsanti            pecca sagge pamodatīti.
                     Soṇanandajātakaṃ dutiyaṃ.
                                 --------
                             Tassuddānaṃ
                  atha sattatimamhi nipātavare
                  sabhāvantukusāvatirājavaro
                  atha soṇasunandavaro ca puna
                  abhivāsita sattatimamhi sute.
                     Sattatinipātaṃ niṭṭhitaṃ.
                                  --------
@Footnote: 1 Yu. paricariyāya.



             The Pali Tipitaka in Roman Character Volume 28 page 65-67. http://84000.org/tipitaka/pali/roman_item_s.php?book=28&item=162&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=28&item=162&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=28&item=162&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=28&item=162&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=28&i=162              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=42&A=3626              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=42&A=3626              Contents of The Tipitaka Volume 28 http://84000.org/tipitaka/read/?index_28

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :