ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ
     [162] |162.1| Ākaṅkhamānā puttaphalaṃ   devatāya namassati
                     nakkhattāni ca pucchati        utusaṃvaccharāni ca.
       |162.2| Tassā utusi 1- nhātāya hoti gabbhassavakkamo 2-
                     tena dohaḷinī hoti           suhadā tena vuccati.
       |162.3| Saṃvaccharaṃ vā ūnaṃ vā           pariharitvā vijāyati
                     tena sā janayantīti          janettī tena vuccati.
       |162.4| Thanakkhīrena gītena            aṅgapāvuraṇena ca
                     rodantaṃ puttaṃ toseti       tosentī tena vuccati.
       |162.5| Tato vātātape ghore        mammaṃ katvā udikkhati
                     dārakaṃ appajānantaṃ        posentī tena vuccati.
       |162.6| Yañca mātu dhanaṃ hoti        yañca hoti pituddhanaṃ
                     ubhayampetassa gopeti      api puttassa no siyā.
       |162.7| Evaṃ putta aduṃ putta         iti mātā vihaññati
                     pamattaṃ paradāresu            nissive 3- pattayobbane
                     sāyaṃ puttaṃ anāyantaṃ       iti mātā vihaññati.
@Footnote: 1 Ma. utumhi .    2 Ma. gabbhassavokkamo .    3 Ma. nisīthe.

--------------------------------------------------------------------------------------------- page66.

|162.8| Evaṃ kicchābhato poso mātu aparicārako mātari micchācaritvāna nirayaṃ so upapajjati 1-. |162.9| Evaṃ kicchābhato poso pitu aparicārako pitari micchācaritvāna nirayaṃ so upapajjati. |162.10| Dhanampi 2- dhanakāmānaṃ nassati iti me sutaṃ mātaraṃ aparicaritvāna kicchaṃ vā so nigacchati. |162.11| Dhanampi 3- dhanakāmānaṃ nassati iti me sutaṃ pitaraṃ aparicaritvāna kicchaṃ vā so nigacchati. |162.12| Ānando ca pamodo ca sadā hasitakīḷitaṃ mātaraṃ paricaritvāna labbhametaṃ vijānato. |162.13| Ānando ca pamodo ca sadā hasitakīḷitaṃ pitaraṃ paricaritvāna labbhametaṃ vijānato. |162.14| Dānañca piyavācañca 4- atthacariyā ca yā idha samānattatā ca dhammesu tattha tattha yathārahaṃ. |162.15| Ete kho saṅgahā loke rathassāṇīva yāyato ete ca saṅgahā nāssu na mātā puttakāraṇā labhetha mānaṃ pūjaṃ vā pitā vā puttakāraṇā. |162.16| Yasmā ca saṅgahā ete samavekkhanti 5- paṇḍitā tasmā mahattaṃ papponti pāsaṃsā ca bhavanti te. |162.17| Brahmāti mātāpitaro pubbācariyāti vuccare @Footnote: 1 Ma. sopapajjati. ito paraṃ īdisameva . 2-3 Ma. dhanāpi . 4 Ma. peyyavajjañca. @5 Ma. sammavekkhanti.

--------------------------------------------------------------------------------------------- page67.

Āhuneyyā ca puttānaṃ pajāya anukampakā. |162.18| Tasmā hi te namasseyya sakkareyya ca paṇḍito annena atho pānena vatthena sayanena ca ucchādanena nhānena pādānaṃ dhovanena ca. |162.19| Tāya naṃ pāricariyāya 1- mātāpitūsu paṇḍitā idheva naṃ pasaṃsanti pecca sagge pamodatīti. Soṇanandajātakaṃ dutiyaṃ. -------- Tassuddānaṃ atha sattatimamhi nipātavare sabhāvantukusāvatirājavaro atha soṇasunandavaro ca puna abhivāsita sattatimamhi sute. Sattatinipātaṃ niṭṭhitaṃ. -------- @Footnote: 1 Yu. paricariyāya.


             The Pali Tipitaka in Roman Character Volume 28 page 65-67. http://84000.org/tipitaka/pali/roman_item_s.php?book=28&item=162&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=28&item=162&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=28&item=162&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=28&item=162&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=28&i=162              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=42&A=3626              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=42&A=3626              Contents of The Tipitaka Volume 28 http://84000.org/tipitaka/read/?index_28

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :