ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ
             [315] Kasmā tuvaṃ rasaka edisāni
                         karosi kammāni sudāruṇāni
                         hanāsi itthī purise ca muḷho
                         maṃsassa hetu ādū dhanassa kāraṇā.
             [316] Na attahetu na dhanassa kāraṇā
                         na puttadārassa sahāyañātinaṃ
                         bhattā ca me bhagavā bhūmipālo
                         so khādati maṃsaṃ bhadante edisaṃ.
             [317] Sace tuvaṃ bhatturatthe payutto
                         karosi kammāni sudāruṇāni
                         pātova antepuraṃ pāpuṇitvā
                         lapeyyāsi me rājino sammukhe taṃ.
             [318] Tathā karissāmi ahaṃ bhadante
                         yathā tuvaṃ 1- bhāsasi kāḷahatthi
                         pātova antepuraṃ pāpuṇitvā
@Footnote: 1 Sī. yameva tvaṃ.
                   Vakkhāmi te rājino sammukhe taṃ.
     [319] |319.1| Tato ratyā vivasane 1- suriyassuggamanaṃ 2- pati
                        kāḷo rasakamādāya            rājānaṃ upasaṅkami
                        upasaṅkamitvā 3- rājānaṃ   idaṃ vacanamabravi.
          |319.2| Saccaṃ kira mahārāja             rasako pesito tayā
                        hanati itthīpurise               tuvaṃ maṃsāni khādasi.
     [320] Evameva tathā kāḷa                    rasako pesito mayā
                mama atthaṃ karontassa                 kimetaṃ paribhāsasi.
     [321] |321.1| Ānando sabbamacchānaṃ  khāditvā rasagiddhimā
                          parikkhīṇāya parisāya         attānaṃ khādiyā mato.
            |321.2| Evaṃ pamatto rasagārave rato 4-
                          bālo yadī āyati nāvabujjhasi
                          vidhamma putte caji ñātake ca
                          parivattiya attānaññeva 5- khādati.
            |321.3| Idaṃ te sutvāna vigetu 6- chando
                           mā bhakkhayi 7- rāja manussamaṃsaṃ
                           mā tvaṃ imaṃ kevalaṃ vārijova
                           dvipadādhipa suññamakāsi raṭṭhaṃ.
     [322] Sujāto nāma nāmena                 oraso tassa atrajo
                jambūpesiṃ aladdhāna                   mato so tassa saṅkhaye
@Footnote: 1 Ma. vivasāne .  2 Ma. sūriyuggamanaṃ .  3 Ma. upasaṅkamma .  4 Ma. ratto.
@5 Sī. Yu. attānameva .    6 Sī. Yu. vihetu .  7 Sī. Yu. mā bhakkhasī.
               Evameva ahaṃ kāḷa                   bhutvā bhakkhaṃ rasuttamaṃ
               aladdhā mānusaṃ maṃsaṃ                 maññe hessāmi 1- jīvitaṃ.
     [323] Māṇava abhirūposi                   kule jātosi sotthiye
                na tvaṃ arahasi tāta                  abhakkhaṃ bhakkhayetave.
     [324] Rasānaññataraṃ etaṃ                 kasmā maṃ tvaṃ nivāraye
              sohaṃ tattha gamissāmi                yattha lacchāmi edisaṃ.
              Sovāhaṃ nippatissāmi               na te vacchāmi santike
              assa me dassanena tvaṃ              nābhinandasi brāhmaṇa.
     [325] Addhā aññepi dāyāde        putte lacchāma māṇava
               tvañca jamma vinassassu            yattha pattaṃ na taṃ suṇe.
     [326] Evameva tuvaṃ rāja                    dipadinda suṇohi me
               pabbājissanti 2- taṃ raṭṭhā      soṇḍaṃ māṇavakaṃ yathā.
     [327] |327.1| Sujāto nāma nāmena    bhāvitattāna sāvako
                         accharaṃ kāmayantova        na so bhuñji na so pivi.
              |327.2| Kusaggenudakamādāya 3-   samudde udakaṃ mine
                            evaṃ mānusikā kāmā  dibbakāmāna santike.
              |327.3| Evameva ahaṃ kāḷa       bhutvā bhakkhaṃ rasuttamaṃ
                            aladdhā mānusaṃ maṃsaṃ    maññe hessāmi 5- jīvitaṃ.
     [328] |328.1| Yathāpi te dhataraṭṭhā  haṃsā vehāyasaṅgamā
                             ayuttaparibhogena 4-  sabbe abbhatthataṃ gatā.
@Footnote: 1-5 Ma. hissāmi .  2 Ma. pabbājessanti .  3 Sī. Yu. kusagge udakamādāya.
@4 Ma. abhuttaparibhogena.
              |328.2| Evameva tuvaṃ rāja        dipadinda suṇohi me
                            abhakkhaṃ rāja bhakkhesi    tasmā pabbājissanti 1- taṃ.
     [329] Tiṭṭhāhīti mayā vutto     so tvaṃ gacchasi pammukho
               aṭṭhito tvaṃ ṭhitomhīti      lapasi brahmacārini
               idaṃ te samaṇāyuttaṃ         asiñca me maññasi kaṅkhapattaṃ 2-.
     [330] |330.1| Ṭhitohamasmi sadhammesu rāja
                              na nāmagottaṃ parivattayāmi
                              corañca loke aṭhitaṃ vadanti
                               āpāyikaṃ nerayikaṃ ito cutaṃ.
          |330.2| Sace tvaṃ saddahasi 3- rāja    sutaṃ gaṇhāhi khattiyaṃ 4-
                       tena yaññaṃ yajitvāna           evaṃ saggaṃ gamissasi.
             [331] Kismiṃ nu raṭṭhe tava jātibhūmi
                         atha kena atthena idhānupatto
                         akkhāhi me brāhmaṇa etamatthaṃ
                         kimicchasi demi tayajja patthitaṃ.
             [332] Gāthā catasso dharaṇīmahissara
                         sugambhīratthavarā sāgarūpamā
                         taveva atthāya idhāgatosmi
                         suṇohi gāthā paramatthasañhitā.
     [333] |333.1| Na ve rudanti matimanto sapaññā
@Footnote: 1 Ma. pabbājayanti .  2 Ma. kaṅkapattaṃ .  3 Sī. Yu. sacepi sahasi .  4. Ma. khattiya.
                          Bahussutā ye bahuṭhānacintino
                          dīpaṃ hi etaṃ paramaṃ narānaṃ
                          yaṃ paṇḍitā sokanudā bhavanti.
           |333.2| Attāna ñātī udāhu puttadāraṃ
                          dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ
                          kimeva tvaṃ sutasomānutappe
                          korabyaseṭṭha vacanaṃ suṇoma te.
     [334] |334.1| Na cāhamattānamanutthunāmi
                          na puttadāraṃ na dhanaṃ na raṭṭhaṃ
                          satañca dhammo carito purāṇo
                          taṃ saṅgaraṃ 1- brāhmaṇassānutappe.
            |334.2| Kato mayā saṅgaro brāhmaṇena
                           raṭṭhe sake issariye ṭhitena
                           taṃ saṅgaraṃ brāhmaṇasampadāya
                           saccānurakkhī punarāvajissaṃ.
     [335] |335.1| Na vāhametaṃ abhisaddahāmi
                           sukhī naro maccumukhā pamutto
                           amittahatthaṃ punarāvajeyya
                           korabyaseṭṭha na hi maṃ upesi.
            |335.2| Mutto tuvaṃ porisādassa hatthā
@Footnote: 1 Ma. saṅkaraṃ. ito paraṃ īdisameva.
                           Gantvā sakaṃ mandiraṃ kāmakāmī
                           madhuraṃ piyaṃ jīvitaṃ laddha rāja
                           kuto tuvaṃ ehisi me sakāsaṃ.
     [336] |336.1| Mataṃ vareyya parisuddhasīlo
                           na jīvitaṃ garahito pāpadhammo
                           na hi taṃ naraṃ tāyate 1- duggatībhi
                           yassāpi hetu alikaṃ bhaṇeyya.
             |336.2| Sacepi vāto girimāvaheyya
                           cando ca suriyo ca chamā pateyyuṃ
                           sabbā ca najjo paṭisotaṃ vajeyyuṃ
                           na tvevāhaṃ rāja musā bhaṇeyyaṃ.
             [337] Nabhaṃ phaleyya udadhi visusse 2-
                         saṃvatteyya 3- bhūtadharā vasundharā
                         siluccayo meru samūlamuppateyya 4-
                         na tvevāhaṃ rāja musā bhaṇeyyaṃ.
             [338] Asiñca sattiñca parāmasāmi
                         sapathaṃpi te samma ahaṃ karomi
                         tayā pamutto anaṇo bhavitvā
                         saccānurakkhī punarāvajissaṃ.
             [339] Yo te kato saṅgaro brāhmaṇena
@Footnote: 1 Ma. tāyati .  2 Ma. udadhīpi susse .  3 Ma. saṃvaṭṭaye .  4 Ma. -muppate.
                         Raṭṭhe sake issariye ṭhitena
                         taṃ saṅgaraṃ brāhmaṇasampadāya
                         saccānurakkhī punarāvajassu.
             [340] Yo me kato saṅgaro brāhmaṇena
                         raṭṭhe sake issariye ṭhitena
                         taṃ saṅgaraṃ brāhmaṇasampadāya
                         saccānurakkhī punarāvajissaṃ.
             [341] Mutto ca so porisādassa hatthā
                         gantvāna taṃ brāhmaṇaṃ etadavoca
                         suṇomi 1- gāthāyo satārahāyo
                         yā me sutā assu hitāya brahme.
     [342] |342.1| Sakideva sutasoma        sabbhi hoti 2- samāgamo
                           sā naṃ saṅgati pāleti    nāsabbhi bahu saṅgamo.
          |342.2| Sabbhireva samāsetha          sabbhi kubbetha santhavaṃ
                        sataṃ saddhammamaññāya     seyyo hoti na pāpiyo.
          |342.3| Jīranti ve rājarathā sucittā
                         atho sarīrampi jaraṃ upeti
                         satañca dhammo na jaraṃ upeti
                         santo have sabbhi pavedayanti.
          |342.4| Nabhañca dūre paṭhavī ca dūre
@Footnote: 1 Ma. suṇoma .  2 Yu. hotu.
                       Pāraṃ samuddassa tadāhu dūre
                       tato have dūrataraṃ vadanti
                       satañca dhammo asatañca rāja.
     [343] Sāhassiyā 1- imā gāthā    nayimā 2- gāthā satārahā
               cattāri tvaṃ sahassāni          khippaṃ gaṇhāhi brāhmaṇa.
                 [344] Āsītiyā nāvutiyā ca gāthā
                             satārahā cāpi bhaveyyu 3- gāthā
                             paccattameva sutasoma jānāhi
                             sāhassiyā nāma kā atthi gāthā.
     [345] |345.1| Icchāmi vohaṃ sutavuḍḍhimattano
                             santo mamaṃ sappurisā bhajeyyuṃ
                             ahaṃ savantīhi mahodadhīva
                             na hi tāta tappāmi subhāsitena.
         |345.2|  Aggi yathā tiṇakaṭṭhaṃ dahanto
                        na tappati sāgarova nadīhi
                       evaṃpi te paṇḍitā rājaseṭṭha
                       sutvā na tappanti subhāsitena.
         |345.3| Sakassa dāsassa yadā suṇomi
                        gāthaṃ ahaṃ atthavatiṃ 4- janinda
                        tameva sakkacca nisāmayāmi
@Footnote: 1 Sī. Yu. sahassiyo .  2 Ma. nahimā gāthā .  3 Ma. bhaveyya .  4 Sī. Yu. gāthā ahaṃ
@atthavatī.
                          Na hi tāta dhammesu mamatthi titti.
              [346] Idante raṭṭhaṃ sadhanaṃ sayoggaṃ
                          sakāyuraṃ sabbakāmūpapannaṃ
                          kiṃ kāmahetu paribhāsase 1- maṃ
                          gacchāmahaṃ porisādassa ñante 2-.
              [347] Attānurakkhāya bhavanti hete
                          hatthārohā rathikā pattikā ca
                          assārohā ye ca dhanuggahāse
                          senaṃ payuñjāma hanāma sattuṃ.
              [348] Sudukkaraṃ porisādo akāsi
                          jīvaṃ gahetvāna avassajī maṃ
                          taṃ tādisaṃ pubbakiccaṃ saranto
                          dubbhe ahaṃ tassa kathaṃ janinda.
             [349] Vanditvā so pitaraṃ mātarañca
                          anusāsetvā negamañca balañca
                          saccavādī saccānurakkhamāno
                          agamāsi so yattha porisādo.
              [350] Kato mayā saṅgaro brāhmaṇena
                          raṭṭhe sake issariye ṭhitena
                          taṃ saṅgaraṃ brāhmaṇasampadāya
@Footnote: 1 Ma. ...sasimaṃ .   2 Ma. ñatte. Sī. Yu. kante.
                          Saccānurakkhī punarāgatosmi
                          yajassu yaññaṃ khāda maṃ porisāda.
              [351] Na hāyate khādituṃ 1- mayhaṃ pacchā
                          citakā ayaṃ tāva sadhūmakā 2- ca
                          niddhūmake pacitaṃ sādhu pakkaṃ
                          suṇoma gāthāyo satārahāyo.
             [352] |352.1| Adhammiko tvaṃ purisādakāsi
                          raṭṭhā ca bhaṭṭho udarassa hetu
                          dhammañcimā abhivadanti gāthā
                          dhammo adhammo ca kuhiṃ sameti.
        |352.2| Adhammikassa luddassa          niccaṃ lohitapāṇino
                       natthi saccaṃ kuto dhammo       kiṃ sutena karissasi.
              [353] Yo maṃsahetu migavaṃ careyya
                          yo vā hane purisamattahetu
                          ubhopi te pecca samā bhavanti
                          kasmā no adhammikaṃ brūsi maṃ tvaṃ.
     [354] Pañca pañca na khā bhakkhā   khattiyena pajānatā
               abhakkhaṃ rāja bhakkhesi          tasmā adhammiko tuvaṃ.
              [355] Mutto tuvaṃ porisādassa hatthā
                          gantvā sakaṃ mandiraṃ kāmakāmī
@Footnote: 1 Ma. khāditaṃ .  2 Ma. sadhūmikāva.
                          Amittahatthaṃ punarāgatosi
                          na khatyadhamme kusalosi rāja.
              [356] Ye khatyadhamme kusalā bhavanti
                          pāyena te nerayikā bhavanti
                          tasmā ahaṃ khatyadhammaṃ 1- pahāya
                          saccānurakkhī punarāgatosmi
                          yajassu yaññaṃ khāda maṃ porisāda.
             [357] Pāsādavāsā paṭhavīgavassā
                          kāmitthiyo kāsikacandanañca
                          sabbaṃ tahiṃ labhasi 2- sāmitāya
                          saccena kiṃ passati ānisaṃsaṃ.
              [358] Yekecime atthi rasā paṭhabyā
                          saccaṃ tesaṃ sādhutaraṃ rasānaṃ
                          sacce ṭhitā samaṇabrāhmaṇā ca
                          taranti jātimaraṇassa pāraṃ.
              [359] Mutto tuvaṃ porisādassa hatthā
                          gantvā sakaṃ mandiraṃ kāmakāmī
                          amittahatthaṃ punarāgatosi
                          nahi nūna te maraṇabhayaṃ janinda
                          alīnacitto casi 3- saccavādī.
@Footnote: 1 Ma. khattadhammaṃ .   2 Yu. labbhati .    3 Ma. asi.
     [360] |360.1| Katā me kalyāṇā anekarūpā
                         yaññā yiṭṭhā ye vipulā pasatthā
                         visodhito paralokassa maggo
                         dhamme ṭhito ko maraṇassa bhāye.
           |360.2| Katā me kalyāṇā anekarūpā
                          yaññā yiṭṭhā ye vipulā pasatthā
                          anānutappaṃ paralokaṃ gamissaṃ
                          yajassu yaññaṃ khāda 1- maṃ porisāda.
           |360.3| Pitā ca mātā ca upaṭṭhitā me
                          dhammena me issariyaṃ pasatthaṃ
                          visodhito paralokassa maggo
                          dhamme ṭhito ko maraṇassa bhāye.
           |360.4| Pitā ca mātā ca upaṭṭhitā me
                          dhammena me issariyaṃ pasatthaṃ
                          anānutappaṃ paralokaṃ gamissaṃ
                          yajassu yaññaṃ khāda maṃ porisāda.
           |360.5| Ñātīsu mittesu katūpakāro 2-
                         dhammena me issariyaṃ pasatthaṃ
                         visodhito paralokassa maggo
                         dhamme ṭhito ko maraṇassa bhāye.
@Footnote: 1 Ma. ada. ito paraṃ īdisameva .  2 Ma. katā me kārā. ito paraṃ īdisameva.
           |360.6| Ñātīsu mittesu katūpakāro
                          dhammena me issariyaṃ pasatthaṃ
                          anānutappaṃ paralokaṃ gamissaṃ
                          yajassu yaññaṃ khāda maṃ porisāda.
           |360.7| Dinnaṃ me dānaṃ bahudhā bahūnaṃ
                          santappitā samaṇabrāhmaṇā ca
                          visodhito paralokassa maggo
                          dhamme ṭhito ko maraṇassa bhāye.
            |360.8| Dinnaṃ me dānaṃ bahudhā bahūnaṃ
                           santappitā samaṇabrāhmaṇā ca
                           anānutappaṃ paralokaṃ gamissaṃ
                           yajassu yaññaṃ khāda maṃ porisāda.
               [361] Visaṃ pajānaṃ puriso adeyya
                           āsīvisaṃ jalitaṃ uggatejaṃ
                           muddhāpi tassa viphaleyya 1- sattadhā
                           yo tādisaṃ saccavādiṃ adeyya.
     [362] Sutvā dhammaṃ vijānanti     narā kalyāṇapāpakaṃ
              api gāthā suṇitvāna      dhamme me ramate mano.
     [363] |363.1| Sakideva mahārāja 2-      sabbhi hoti samāgamo
                           sā naṃ saṅgati pāleti       nāsabbhi bahu saṅgamo.
@Footnote: 1 Sī. Yu. vipateyya .  2 Sī. Yu. sutasoma.
             |363.2| Sabbhireva samāsetha         sabbhi kubbetha santhavaṃ
                           sataṃ saddhammamaññāya    seyyo hoti na pāpīyo.
             |363.3| Jīranti ve rājarathā sucittā
                           atho sarīraṃpi jaraṃ upeti
                           satañca dhammo na jaraṃ upeti
                          santo have sabbhi pavedayanti.
             |363.4| Nabhañca dūre paṭhavī ca dūre
                           pāraṃ samuddassa tadāhu dūre
                           tato have dūrataraṃ vadanti
                           satañca dhammo asatañca rāja.
             [364] Gāthā imā atthavatī subyañjanā
                           subhāsitā tuyha janinda sutvā
                           ānandi vitto sumano patīto
                           cattāri te samma vare dadāmi.
     [365] |365.1| Yo nattano maraṇaṃ bujjhase 2- tuvaṃ
                           hitāhitaṃ vinipātañca saggaṃ
                           giddho rase duccarite niviṭṭho
                           kiṃ tvaṃ varaṃ dassasi pāpadhamma.
          |365.2| Ahañca taṃ dehi varanti vajjaṃ
                        tvañcāpi datvāna avākareyya
@Footnote: 1 Ma. bujjhasi.
                        Sandiṭṭhikaṃ kalahamimaṃ vivādaṃ
                        ko paṇḍito jānamupabbajeyya.
                [366] Na taṃ varaṃ arahati jantu dātuṃ
                           yaṃ vāpi datvāna avākareyya
                           varassu samma avikampamāno
                           pāṇaṃ cajitvānapi dassameva.
                [367] Ariyassa ariyena sameti sakkhi 1-
                           paññassa paññāṇavatā sameti
                           passeyya taṃ vassasataṃ arogaṃ
                           etaṃ varānaṃ paṭhamaṃ varāmi.
                [368] Ariyassa ariyena sameti sakkhi 1-
                           paññassa paññāṇavatā sameti
                           passesi maṃ vassasataṃ arogaṃ
                           evaṃ varānaṃ paṭhamaṃ dadāmi.
               [369] Ye khattiyāse idha bhūmipālā
                           muddhābhisittā katanāmadheyyā
                           na tādise bhūmipatī adesi
                           etaṃ varānaṃ dutiyaṃ varāmi.
               [370] Ye khattiyāse idha bhūmipālā
                           muddhābhisittā katanāmadheyyā
@Footnote: 1 Ma. sakhyaṃ.
                           Na tādise bhūmipatī ademi
                           etaṃ varānaṃ dutiyaṃ dadāmi.
               [371] Parosataṃ khattiyā te gahītā
                           talāvutā assumukhā rudantā
                           sake te raṭṭhe paṭipādayāhi
                           etaṃ varānaṃ tatiyaṃ varāmi.
               [372] Parosataṃ khattiyā me gahītā
                           talāvutā assumukhā rudantā
                           sake te raṭṭhe paṭipādayāmi 1-
                           etaṃ varānaṃ tatiyaṃ dadāmi.
               [373] Chiddaṃ te raṭṭhaṃ byathitā 2- bhayā hi
                           puthū narā leṇamanuppaviṭṭhā
                           manussamaṃsaṃ viramāhi rāja
                           etaṃ varānaṃ catutthaṃ varāmi.
               [374] Addhā hi so bhakkho mamaṃ manāpo
                           etassa hetumhi vanaṃ paviṭṭho
                           sohaṃ kathaṃ etto upārameyyaṃ
                           aññaṃ varānaṃ catutthaṃ varassu.
               [375] Na ve piyaṃ meti janinda tādiso
                           attaṃ niraṅkatva 3- piyāni sevati
@Footnote: 1 Sī. sakena raṭṭhe paṭipādayāmi te .  2 Sī. byathitaṃ. Yu. byādhitaṃ.
@3 Ma. niraṅkacca.
                           Attāva seyyo paramāva 1- seyyo
                           labbhā piyā ocitattena pacchā.
     [376] Piyaṃ me mānusaṃ maṃsaṃ          sutasoma vijānahi
               namhi sakko nivāretuṃ      aññaṃ tuvaṃ samma varaṃ varassu.
     [377] |377.1| Yo ve piyaṃ meti piyānurakkhī
                             attaṃ niraṅkatva 2- piyāni sevati
                            soṇḍova pitvā visamissathālaṃ 3-
                            teneva so hoti dukkhī parattha.
          |377.2| Yo cīdha saṅkhāya piyāni hitvā
                         kicchenapi sevati ariyadhamme
                        dukkhitova pitvāna yathosadhāni
                        teneva so hoti sukhī parattha.
             [378] Ohāyahaṃ pitaraṃ mātarañca
                         manāpike kāmaguṇepi 4- pañca
                         etassa hetumhi vanaṃ paviṭṭho
                         tante varaṃ kintimahaṃ dadāmi.
             [379] Na paṇḍitā diguṇamāhu vākyaṃ
                         saccappaṭiññāva bhavanti santo
                         varassu samma iti maṃ avoca
                         iccābravī tvaṃ na hi te sameti.
@Footnote: 1 Ma. ca .  2 Ma. niraṅkacca .  3 Ma. visamissapānaṃ .  4 Ma. manāpiye kāmaguṇe ca.
             [380] Apuññalābhaṃ ayasaṃ akittiṃ
                         pāpaṃ bahuṃ duccaritaṃ kilesaṃ
                         manussamaṃsassa bhavo 1- upāgā
                         tante varaṃ kintimahaṃ dadeyyaṃ.
             [381] Na taṃ varaṃ arahati jantu dātuṃ
                         yaṃ vāpi datvā na avākareyya
                         varassu samma avikampamāno
                         pāṇaṃ cajitvānapi dassameva.
     [382] |382.1| Pāṇaṃ cajanti satānesa dhammo 2-
                             saccappaṭiññāva bhavanti santo
                             datvā varaṃ khippamavākarohi
                             etena sampajja surājaseṭṭha.
            |382.2| Caje dhanaṃ 3- aṅgavarassa hetu
                           aṅgaṃ caje jīvitaṃ rakkhamāno
                           aṅgaṃ dhanaṃ jīvitañcāpi sabbaṃ
                           caje naro dhammamanussaranto.
             [383] Yasmā hi dhammaṃ puriso vijaññā
                         ye cassa kaṅkhaṃ vinayanti santo
                         tañhissa dīpañca parāyanañca
@Footnote: 1 Ma. kate .  2 Ma. pāṇaṃ cajanti santo nāpi dhammaṃ .  3 Sī. dhanaṃ caje.
                         Na tena mettiṃ jirayetha pañño.
             [384] Addhā hi so bhakkho mama manāpo
                         etassa hetumhi vanaṃ paviṭṭho
                         sace ca maṃ yācasi etamatthaṃ
                         etaṃpi te samma varaṃ dadāmi.
             [385] Satthā ca me hosi sakhā ca mesi
                         vacanaṃpi te samma ahaṃ akāsiṃ
                         tvaṃpi me samma karohi vākyaṃ
                         ubhopi gantvāna pamocayāma.
             [386] Satthā ca te homi sakhā ca tyamhi
                         vacanaṃpi me samma tuvaṃ akāsi
                         ahaṃpi te samma karomi vākyaṃ
                         ubhopi gantvāna pamocayāma.
             [387] Kammāsapādena viheṭhitattha
                         talāvutā assumukhā rudantā
                         na jātu dubbhetha imassa rañño
                         saccappaṭiññaṃ me paṭisuṇātha.
             [388] Kammāsapādena viheṭhitamhā
                         talāvutā assumukhā rudantā
                         na jātu dubbhema imassa rañño
                         Saccappaṭiññaṃ te paṭisuṇoma.
             [389] Yathā pitā vā athavāpi mātā
                         anukampakā atthakāmā pajānaṃ
                         evampi 1- vo hotu ayañca rājā
                         tumhe ca vo hotha yatheva puttā.
             [390] Yathā pitā vā athavāpi mātā
                         anukampakā atthakāmā pajānaṃ
                         evampi 1- no hotu ayañca rājā
                         mayampi hessāma yatheva puttā.
     [391] |391.1| Catuppadaṃ sakuṇañcāpi maṃsaṃ
                              sūdehi randhaṃ sukataṃ suniṭṭhitaṃ
                              sudhaṃva indo paribhuñjiyāno
                               hitvā katheko ramasī araññe.
            |391.2| Tā khattiyā vellivilākamajjhā
                           alaṅkatā samparivārayitvā
                           indaṃva devesu pamodayiṃsu
                          hitvā katheko ramasī araññe.
            |391.3| Tambūpadhāne bahugoṇakamhi
                           subhamhi 2- sabbassayanamhilaṅkate
                           sayanassa 3- majjhamhi sukhaṃ sayitvā
@Footnote: 1 Ma. evameva .  2 Sī. Yu. sucimhi .  3 Ma. seyyassa.
                          Hitvā katheko ramasī araññe.
             |391.4| Pāṇissaraṃ kumbhathūnaṃ nisīde 1-
                            athopi ve nippurisaṃpi tūriyaṃ
                            bahuṃ sugītañca suvāditañca
                            hitvā katheko ramasī araññe.
             |391.5| Uyyāna sampannapahūtamālyaṃ
                            migājinūpetapuraṃ 2- surammaṃ
                            hayehi nāgehi rathehupetaṃ
                            hitvā katheko ramasī araññe.
     [392] |392.1| Kāḷapakkhe yathā cando  hāyateva suve suve
                          kāḷapakkhūpamo rāja       asataṃ hoti samāgamo.
           |392.2| Yathāhaṃ rasakamāgamma       sūdaṃ kāpurisādhamaṃ 3-
                         akāsiṃ pāpakaṃ dhammaṃ        yena gacchāmi duggatiṃ.
           |392.3| Sukkapakkhe yathā cando   vaḍḍhateva suve suve
                          sukkapakkhūpamo rāja       sataṃ hoti samāgamo.
           |392.4| Yathāhaṃ tuvamāgamma         sutasoma vijānahi
                          kāhāmi kusalaṃ kammaṃ       yena gacchāmi suggatiṃ.
            |392.5| Thale yathā vāri janinda vuṭṭhaṃ
                           anaddhaneyyaṃ na ciraṭṭhitīkaṃ
@Footnote: 1 nissivetipi .  2 Sī. Yu. migācirūpetapūraṃ .  3 Sī. Yu. sūdakaṃ purisādhamaṃ.
                           Evaṃ me hoti asataṃ samāgamo
                           anaddhaneyyo udakaṃ thaleva.
             |392.6| Sare yathā vāri janinda vuṭṭhaṃ
                           ciraṭṭhitīkaṃ naravīraseṭṭha
                           evaṃpi me 1- hoti sataṃ samāgamo
                           ciraṭṭhitīko udakaṃ sareva.
            |392.7| Abyāyiko hoti sataṃ samāgamo
                           yāvampi tiṭṭheyya tatheva hoti
                           khippaṃ hi veti asataṃ samāgamo
                           tasmā sataṃ dhammo asabbhi ārakā.
     [393] |393.1| Na so rājā yo ajeyyaṃ jināti
                           na so sakhā yo sakhāraṃ jināti
                           na sā bhariyā yā patino na vibheti
                           na te puttā ye na bharanti jiṇṇaṃ.
            |393.2| Na sā sabhā yattha na santi santo
                           na te santo ye na bhaṇanti dhammaṃ
                          rāgañca dosañca pahāya mohaṃ
                          dhammaṃ bhaṇantāva bhavanti santo.
            |393.3| Nābhāsamānaṃ jānanti     missaṃ bālehi paṇḍitaṃ
                          bhāsamānañca jānanti    desentaṃ amataṃpadaṃ.
@Footnote: 1 Ma. ve.
            |393.4| Bhāsaye jotaye dhammaṃ      paggaṇhe isinaṃ dhajaṃ
                          subhāsitaddhajā isayo     dhammo hi isinaṃ dhajoti
                     sutasomajātakaṃ pañcamaṃ.
                               --------
                            Tassuddānaṃ.
                   Sumukho pana haṃsavaro ca mahā
                   sudhabhojaniko ca paro pavaro
                   sakuṇāladijādhipativhayano
                   sutasomavaruttamasavhayano.
                    Asītinipātaṃ niṭṭhitaṃ.
                            ----------
                                  Mahānipātaṃ
                             1 temiyajātakaṃ 1-



             The Pali Tipitaka in Roman Character Volume 28 page 130-153. http://84000.org/tipitaka/pali/roman_item_s.php?book=28&item=315&items=79&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=28&item=315&items=79              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=28&item=315&items=79&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=28&item=315&items=79&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=28&i=315              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=42&A=8275              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=42&A=8275              Contents of The Tipitaka Volume 28 http://84000.org/tipitaka/read/?index_28

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :