ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ
                     2 Mahājanakajātakaṃ
     [442] Koyaṃ majjhe samuddasmiṃ           apassantīramāyuhe
                kiṃ 2- tvaṃ atthavasaṃ ñatvā        evaṃ vāyāmase bhusaṃ.
     [443] Nisamma vattaṃ lokassa             vāyamassa ca devate
                tasmā majjhe samuddasmiṃ        apassantīramāyuhe.
     [444] Gambhīre appameyyasmiṃ           tīraṃ yassa na dissati
               mogho te purisavāyāmo           appatvāva marissasi.
@Footnote: 1 Sī. Yu. sohaṃ .   2 Ma. kaṃ.

--------------------------------------------------------------------------------------------- page166.

[445] Anaṇo ñātīnaṃ hoti devānaṃ pitunañca so karaṃ purisakiccāni na ca pacchānutappati. [446] Apāraṇeyyaṃ yaṃ kammaṃ aphalaṃ kilamathuddayaṃ tattha ko vāyamenattho maccu yassābhinipphataṃ 1-. [447] |447.1| Apāraṇeyyamaccantaṃ yo viditvāna devate na rakkhe attano pāṇaṃ jaññā so yadi hāpaye. |447.2| Adhippāyaphalaṃ eke asmiṃ lokasmi devate payojayanti kammāni tāni ijjhanti vā na vā. |447.3| Sandiṭṭhikaṃ kammaphalaṃ nanu passasi devate sannā aññe tarāmahaṃ tañca passāmi santike. |447.4| So ahaṃ vāyamissāmi yathāsatti yathābalaṃ gacchaṃ pāraṃ samuddassa kassaṃ purisakāriyaṃ. [448] Yo tvaṃ evaṃ gate oghe appameyye mahaṇṇave dhammavāyāmasampanno kammunā nāvasīdati so tvaṃ tattheva gacchāhi yattha te nirato mano. [449] Suriyuggamane nidhi atho oggamane nidhi anto nidhi bahi nidhi na anto na bahi nidhi ārohane mahānidhi atho orohane nidhi catūsu mahāsālesu samantā yojane nidhi dantaggesu mahānidhi bālaggesu ca kepuke 2- @Footnote: 1 Ma. ...nippataṃ . 2 kebuketipi.

--------------------------------------------------------------------------------------------- page167.

Rukkhaggesu mahānidhi soḷasete mahānidhī sahassathāmo pallaṅko sīvalārādhanena ca. [450] |450.1| Āsiṃsetheva 1- puriso na nibbindeyya paṇḍito passāmi vohaṃ attānaṃ yathā icchiṃ tathā ahu. |450.2| Āsiṃsetheva 1- puriso na nibbindeyya paṇḍito passāmi vohaṃ attānaṃ udakā thalamubbhataṃ. |450.3| Vāyametheva puriso na nibbindeyya paṇḍito passāmi vohaṃ attānaṃ yathā icchiṃ tathā ahu. |450.4| Vāyametheva puriso na nibbindeyya paṇḍito passāmi vohaṃ attānaṃ udakā thalamubbhataṃ. |450.5| Dukkhūpanītopi naro sapañño āsaṃ na chindeyya sukhāgamāya bahū hi phassā ahitā hitā ca avitakkitāro maccumuppajjanti 2-. |450.6| Acintitampi bhavati cintitampi vinassati na hi cintāmayā bhogā itthiyā purisassa vā. [451] |451.1| Aporāṇaṃ 3- vata bho rājā sabbabhummo disaṃpati nājja nacce nisāmeti na gīte kurute mano. |451.2| Na mige napi uyyāne napi haṃse udikkhati mūgova tuṇhīmāsīno na atthamanusāsati. @Footnote: 1 Ma. āsīsetheva . 2 Ma. avitakkitā maccumupabbajanti . 3 Sī. Yu. apurāṇaṃ.

--------------------------------------------------------------------------------------------- page168.

[452] |452.1| Sukhakāmā rahosīlā vaggabandhā apārutā 1- kassa 2- nu ajja ārāme daharā vuḍḍhā ca acchare |452.2| atikkantavanathā dhīrā namo tesaṃ mahesinaṃ ye ussukkamhi lokamhi viharanti anussukā |452.3| te chetvā maccuno jālaṃ tantaṃ 3- māyāvino daḷhaṃ sandālayantā 4- gacchanti ko tesaṃ gatimāpaye. [453] |453.1| Kadāhaṃ mithilaṃ phītaṃ vibhattaṃ bhāgaso mitaṃ pahāya pabbajissāmi taṃ kadā 5- su bhavissati. |453.2| Kadāhaṃ mithilaṃ phītaṃ visālaṃ sabbato pabhaṃ pahāya pabbajissāmi taṃ kadā su bhavissati. |453.3| Kadāhaṃ mithilaṃ phītaṃ bahupākāratoraṇaṃ pahāya pabbajissāmi taṃ kadā su bhavissati. |453.4| Kadāhaṃ mithilaṃ phītaṃ daḷhamaṭṭālakoṭṭhakaṃ pahāya pabbajissāmi taṃ kadā su bhavissati. |453.5| Kadāhaṃ mithilaṃ phītaṃ suvibhattaṃ mahāpathaṃ pahāya pabbajissāmi taṃ kadā su bhavissati. |453.6| Kadāhaṃ mithilaṃ phītaṃ suvibhattantarāpaṇaṃ pahāya pabbajissāmi taṃ kadā su bhavissati. |453.7| Kadāhaṃ mithilaṃ phītaṃ gavassarathapīḷitaṃ pahāya pabbajissāmi taṃ kadā su bhavissati. @Footnote: 1 Ma. vadhabandhā apāratā . 2 Sī. Yu. kesaṃ . 3 Ma. tataṃ . 4 Ma. chinnālayattā. @5 Ma. kudāssu. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page169.

|453.8| Kadāhaṃ mithilaṃ phītaṃ ārāmavanamāliniṃ pahāya pabbajissāmi taṃ kadā su bhavissati. |453.9| Kadāhaṃ mithilaṃ phītaṃ uyyānavanamāliniṃ pahāya pabbajissāmi taṃ kadā su bhavissati. |453.10| Kadāhaṃ mithilaṃ phītaṃ pāsādavaramāliniṃ pahāya pabbajissāmi taṃ kadā su bhavissati. |453.11| Kadāhaṃ mithilaṃ phītaṃ tipuraṃ rājabandhuniṃ māpitaṃ somanassena vedehena yasassinā pahāya pabbajissāmi taṃ kadā su bhavissati. |453.12| Kadāhaṃ videhe 1- phīte nicite dhammarakkhite pahāya pabbajissāmi taṃ kadā su bhavissati. |453.13| Kadāhaṃ videhe phīte ajeyye dhammarakkhite pahāya pabbajissāmi taṃ kadā su bhavissati. |453.14| Kadāhaṃ antepuraṃ rammaṃ vibhattaṃ bhāgaso mitaṃ pahāya pabbajissāmi taṃ kadā su bhavissati. |453.15| Kadāhaṃ antepuraṃ rammaṃ sudhāmattikalepanaṃ pahāya pabbajissāmi taṃ kadā su bhavissati. |453.16| Kadāhaṃ antepuraṃ rammaṃ sucigandhaṃ manoramaṃ pahāya pabbajissāmi taṃ kadā su bhavissati. |453.17| Kadāhaṃ kūṭāgāre ca vibhatte bhāgaso mite @Footnote: 1 Ma. vedehe. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page170.

Pahāya pabbajissāmi taṃ kadā su bhavissati. |453.18| Kadāhaṃ kūṭāgāre ca sudhāmattikalepane pahāya pabbajissāmi taṃ kadā su bhavissati. |453.19| Kadāhaṃ kūṭāgāre ca sucigandhe manorame pahāya pabbajissāmi taṃ kadā su bhavissati. |453.20| Kadāhaṃ kūṭāgāre ca litte candanaphosite pahāya pabbajissāmi taṃ kadā su bhavissati. |453.21| Kadāhaṃ suvaṇṇapallaṅke goṇake cittasanthate pahāya pabbajissāmi taṃ kadā su bhavissati. |453.22| Kadāhaṃ maṇipallaṅke goṇake cittasanthate pahāya pabbajissāmi taṃ kadā su bhavissati. |453.23| Kadāhaṃ kappāsakoseyyaṃ khomakodumbarāni ca pahāya pabbajissāmi taṃ kadā su bhavissati. |453.24| Kadāhaṃ pokkharaṇī rammā cākavākapakūjitā 1- maṇḍālakehi sañchannā padumuppalakehi ca pahāya pabbajissāmi taṃ kadā su bhavissati. |453.25| Kadāhaṃ hatthigumbe ca sabbālaṅkārabhūsite suvaṇṇakacche mātaṅge hemakappanivāsase |453.26| āruḷhe gāmanīyebhi tomaraṅkusapāṇibhi pahāya pabbajissāmi taṃ kadā su bhavissati. @Footnote: 1 Ma. cakkavākapakūjitā.

--------------------------------------------------------------------------------------------- page171.

|453.27| Kadāhaṃ assagumbe ca sabbālaṅkārabhūsite ājānīyeva jātiyā sindhave sīghavāhane |453.28| āruḷhe gāmanīyebhi indiyācāpadhāribhi 1- pahāya pabbajissāmi taṃ kadā su bhavissati. |453.29| Kadāhaṃ rathaseniyo sannaddhe ussitaddhaje dīpe athopi veyyagghe sabbālaṅkārabhūsite |453.30| āruḷhe gāmanīyebhi cāpahatthehi cammibhi 2- pahāya pabbajissāmi taṃ kadā su bhavissati. |453.31| Kadāhaṃ sovaṇṇarathe sannaddhe ussitaddhaje dīpe athopi veyyagghe sabbālaṅkārabhūsite |453.32| āruḷhe gāmanīyebhi cāpahatthehi cammibhi pahāya pabbajissāmi taṃ kadā su bhavissati. |453.33| Kadāhaṃ sajjhurathe ca sannaddhe ussitaddhaje dīpe athopi veyyagghe sabbālaṅkārabhūsite |453.34| āruḷhe gāmanīyebhi cāpahatthehi cammibhi pahāya pabbajissāmi taṃ kadā su bhavissati. |453.35| Kadāhaṃ assarathe ca sannaddhe ussitaddhaje dīpe athopi veyyagghe sabbālaṅkārabhūsite |453.36| āruḷhe gāmanīyebhi cāpahatthehi cammibhi pahāya pabbajissāmi taṃ kadā su bhavissati. @Footnote: 1 Ma. illiyācāpadhāribhi . 2 Ma. vammibhi. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page172.

|453.37| Kadāhaṃ oṭṭharathe ca sannaddhe ussitaddhaje dīpe athopi veyyagghe sabbālaṅkārabhūsite |453.38| āruḷhe gāmanīyebhi cāpahatthehi cammibhi pahāya pabbajissāmi taṃ kadā su bhavissati. |453.39| Kadāhaṃ goṇarathe ca sannaddhe ussitaddhaje dīpe athopi veyyagghe sabbālaṅkārabhūsite |453.40| āruḷhe gāmanīyebhi cāpahatthehi cammibhi pahāya pabbajissāmi taṃ kadā su bhavissati. |453.41| Kadāhaṃ ajarathe ca sannaddhe ussitaddhaje dīpe athopi veyyagghe sabbālaṅkārabhūsite |453.42| āruḷhe gāmanīyebhi cāpahatthehi cammibhi pahāya pabbajissāmi taṃ kadā su bhavissati. |453.43| Kadāhaṃ meṇḍarathe ca sannaddhe ussitaddhaje dīpe athopi veyyagghe sabbālaṅkārabhūsite |453.44| āruḷhe gāmanīyebhi cāpahatthehi cammibhi pahāya pabbajissāmi taṃ kadā su bhavissati. |453.45| Kadāhaṃ migarathe ca sannaddhe ussitaddhaje dīpe athopi veyyagghe sabbālaṅkārabhūsite |453.46| āruḷhe gāmanīyebhi cāpahatthehi cammibhi pahāya pabbajissāmi taṃ kadā su bhavissati.

--------------------------------------------------------------------------------------------- page173.

|453.47| Kadāhaṃ hatthārohe ca sabbālaṅkārabhūsite nīlacammadhare sūre tomaraṅkusapāṇino pahāya pabbajissāmi taṃ kadā su bhavissati. |453.48| Kadāhaṃ assārohe ca sabbālaṅkārabhūsite nīlacammadhare sūre indiyācāpadhārino 1- pahāya pabbajissāmi taṃ kadā su bhavissati. |453.49| Kadāhaṃ rathārohe ca sabbālaṅkārabhūsite nīlacammadhare sūre cāpahatthe kalāpino 2- pahāya pabbajissāmi taṃ kadā su bhavissati. |453.50| Kadāhaṃ dhanuggahe ca sabbālaṅkārabhūsite nīlacammadhare sūre cāpahatthe kalāpino 2- pahāya pabbajissāmi taṃ kadā su bhavissati. |453.51| Kadāhaṃ rājaputte ca sabbālaṅkārabhūsite citracammadhare 3- sūre kañcanāveḷudhārino 4- pahāya pabbajissāmi taṃ kadā su bhavissati. |453.52| Kadāhaṃ ariyagaṇe vatthavante 5- alaṅkate haricandanalittaṅge kāsikuttamadhārino 6- pahāya pabbajissāmi taṃ kadā su bhavissati. |453.53| Kadāhaṃ amaccagaṇe sabbālaṅkārabhūsite pītacammadhare sūre purato gacchamālino 7- @Footnote: 1 Ma. illiyācāpadhārine . 2 Ma. kalāpine . 3 Ma. citravammadhare . 4-6 Ma. ... @dhārine . 5 Ma. vatavante . 7 Ma. gacchamāline.

--------------------------------------------------------------------------------------------- page174.

Pahāya pabbajissāmi taṃ kadā su bhavissati. |453.54| Kadāhaṃ sattasatā bhariyā sabbālaṅkārabhūsitā pahāya pabbajissāmi taṃ kadā su bhavissati. |453.55| Kadāhaṃ sattasatā bhariyā susaññā tanumajjhimā pahāya pabbajissāmi taṃ kadā su bhavissati. |453.56| Kadāhaṃ sattasatā bhariyā assavā piyabhāṇinī pahāya pabbajissāmi taṃ kadā su bhavissati. |453.57| Kadāhaṃ satapalakaṃsaṃ sovaṇṇaṃ satarājikaṃ pahāya pabbajissāmi taṃ kadā su bhavissati. |453.58| Kadā su maṃ hatthigumbā sabbālaṅkārabhūsitā suvaṇṇakacchā mātaṅgā hemakappanivāsasā |453.59| āruḷhā gāmanīyebhi tomaraṅkusapāṇibhi yantaṃ maṃ nānuyissanti taṃ kadā su bhavissati. |453.60| Kadā su maṃ assagumbā sabbālaṅkārabhūsitā ājānīyāva jātiyā sindhavā sīghavāhanā |453.61| āruḷhā gāmanīyebhi indiyācāpadhāribhi yantaṃ maṃ nānuyissanti taṃ kadā su bhavissati. |453.62| Kadā su maṃ rathaseniyo sannaddhā ussitaddhajā dīpā athopi veyyagghā sabbālaṅkārabhūsitā |453.63| āruḷhā gāmanīyebhi cāpahatthehi cammibhi

--------------------------------------------------------------------------------------------- page175.

Yantaṃ maṃ nānuyissanti taṃ kadā su bhavissati. |453.64| Kadā su maṃ suvaṇṇarathā sannaddhā ussitaddhajā dīpā athopi veyyagghā sabbālaṅkārabhūsitā |453.65| āruḷhā gāmanīyebhi cāpahatthehi cammibhi yantaṃ maṃ nānuyissanti taṃ kadā su bhavissati. |453.66| Kadā su maṃ sajjhurathā sannaddhā ussitaddhajā dīpā athopi veyyagghā sabbālaṅkārabhūsitā |453.67| āruḷhā gāmanīyebhi cāpahatthehi cammibhi yantaṃ maṃ nānuyissanti taṃ kadā su bhavissati. |453.68| Kadā su maṃ assarathā sannaddhā ussitaddhajā dīpā athopi veyyagghā sabbālaṅkārabhūsitā |453.69| āruḷhā gāmanīyebhi cāpahatthehi cammibhi yantaṃ maṃ nānuyissanti taṃ kadā su bhavissati. |453.70| Kadā su maṃ oṭṭharathā sannaddhā ussitaddhajā dīpā athopi veyyagghā sabbālaṅkārabhūsitā |453.71| āruḷhā gāmanīyebhi cāpahatthehi cammibhi yantaṃ maṃ nānuyissanti taṃ kadā su bhavissati. |453.72| Kadā su maṃ goṇarathā sannaddhā ussitaddhajā dīpā athopi veyyagghā sabbālaṅkārabhūsitā |453.73| āruḷhā gāmanīyebhi cāpahatthehi cammibhi

--------------------------------------------------------------------------------------------- page176.

Yantaṃ maṃ nānuyissanti taṃ kadā su bhavissati. |453.74| Kadā su maṃ ajarathā sannaddhā ussitaddhajā dīpā athopi veyyagghā sabbālaṅkārabhūsitā |453.75| āruḷhā gāmanīyebhi cāpahatthehi cammibhi yantaṃ maṃ nānuyissanti taṃ kadā su bhavissati. |453.76| Kadā su maṃ meṇḍarathā sannaddhā ussitaddhajā dīpā athopi veyyagghā sabbālaṅkārabhūsitā |453.77| āruḷhā gāmanīyebhi cāpahatthehi cammibhi yantaṃ maṃ nānuyissanti taṃ kadā su bhavissati. |453.78| Kadā su maṃ migarathā sannaddhā ussitaddhajā dīpā athopi veyyagghā sabbālaṅkārabhūsitā |453.79| āruḷhā gāmanīyebhi cāpahatthehi cammibhi yantaṃ maṃ nānuyissanti taṃ kadā su bhavissati. |453.80| Kadā su maṃ hatthārohā sabbālaṅkārabhūsitā nīlacammadharā sūrā tomaraṅkusapāṇino yantaṃ maṃ nānuyissanti taṃ kadā su bhavissati. |453.81| Kadā su maṃ assārohā sabbālaṅkārabhūsitā nīlacammadharā sūrā indiyācāpadhārino yantaṃ maṃ nānuyissanti taṃ kadā su bhavissati. |453.82| Kadā su maṃ rathārohā sabbālaṅkārabhūsitā

--------------------------------------------------------------------------------------------- page177.

Nīlacammadharā sūrā cāpahatthā kalāpino yantaṃ maṃ nānuyissanti taṃ kadā su bhavissati. |453.83| Kadā su maṃ dhanuggahā sabbālaṅkārabhūsitā nīlacammadharā sūrā cāpahatthā kalāpino yantaṃ maṃ nānuyissanti taṃ kadā su bhavissati. |453.84| Kadā su maṃ rājaputtā sabbālaṅkārabhūsitā citracammadharā sūrā kañcanāveḷadhārino yantaṃ maṃ nānuyissanti taṃ kadā su bhavissati. |453.85| Kadā su maṃ ariyagaṇā vatthavantā 1- alaṅkatā haricandanalittaṅgā kāsikuttamadhārino yantaṃ maṃ nānuyissanti taṃ kadā su bhavissati. |453.86| Kadā su maṃ amaccagaṇā sabbālaṅkārabhūsitā pītacammadharā sūrā purato gacchamālinī 2- yantaṃ maṃ nānuyissanti taṃ kadā su bhavissati. |453.87| Kadā su maṃ sattasatā bhariyā sabbālaṅkārabhūsitā yantaṃ maṃ nānuyissanti taṃ kadā su bhavissati. |453.88| Kadā su maṃ sattasatā bhariyā susaññā tanumajjhimā yantaṃ maṃ nānuyissanti taṃ kadā su bhavissati. |453.89| Kadā su maṃ sattasatā bhariyā assavā piyabhāṇinī yantaṃ maṃ nānuyissanti taṃ kadā su bhavissati. @Footnote: 1 Ma. vatavantā . 2 Ma. gacchamālino.

--------------------------------------------------------------------------------------------- page178.

|453.90| Kadāhaṃ pattaṃ gahetvāna muṇḍo saṅghāṭipāruto piṇḍikāya carissāmi taṃ kadā su bhavissati. |453.91| Kadāhaṃ paṃsukūlānaṃ ujjhitānaṃ mahāpathe saṅghāṭiṃ dhārayissāmi taṃ kadā su bhavissati. |453.92| Kadāhaṃ sattāhaṃ meghe 1- ovuṭṭhe allacīvaro piṇḍikāya carissāmi taṃ kadā su bhavissati. |453.93| Kadāhaṃ sabbaṇhaṃ 2- gantvā rukkhā rukkhaṃ vanā vanaṃ anapekkho carissāmi 3- taṃ kadā su bhavissati. |453.94| Kadāhaṃ giriduggesu pahīnabhayabheravo adutiyo gamissāmi 4- taṃ kadā su bhavissati. |453.95| Kadāhaṃ vīṇarujjakova 5- sattatantiṃ manoramaṃ cittaṃ ujuṃ karissāmi taṃ kadā su bhavissati. |453.96| Kadāhaṃ rathakārova parikantaṃ upāhanaṃ kāmasaṃyojane checchaṃ ye dibbe ye ca mānuse. [454] |454.1| Tā ca sattasatā bhariyā sabbālaṅkārabhūsitā bāhā paggayha pakkanduṃ kasmā no vijahissasi. |454.2| Tā ca sattasatā bhariyā susaññā tanumajjhimā bāhā paggayha pakkanduṃ kasmā no vijahissasi. |454.3| Tā ca sattasatā bhariyā assavā piyabhāṇinī bāhā paggayha pakkanduṃ kasmā no vijahissasi. @Footnote: 1 Ma. sattāhasammeghe . 2 Sī. Ma. sabbahaṃ ṭhānaṃ. Yu. sabbāhaṃ ṭhānaṃ. @3 Ma. gamissāmi. Sī. Yu. viharissāmi . 4 Sī. Yu. viharissāmi. @5 Ma. vīṇaṃva rujjako.

--------------------------------------------------------------------------------------------- page179.

|454.4| Tā ca sattasatā bhariyā sabbālaṅkārabhūsitā hitvā sampadavī 1- rājā pabbajjāya purakkhito. |454.5| Tā ca sattasatā bhariyā susaññā tanumajjhimā hitvā sampadavī 1- rājā pabbajjāya purakkhito. |454.6| Tā ca sattasatā bhariyā assavā piyabhāṇinī hitvā sampadavī 1- rājā pabbajjāya purakkhito. |454.7| Hitvā satapallakaṃsaṃ sovaṇṇaṃ satarājikaṃ aggahi mattikāpattaṃ taṃ dutiyābhisecanaṃ. [455] |455.1| Bhesmā aggisamā jālā kosā ḍayhanti bhāgaso rajataṃ jātarūpañca muttā veḷuriyā bahū |455.2| maṇayo saṅkhamuttā ca vatthakaṃ 2- haricandanaṃ ajinaṃ dantabhaṇḍañca lohaṃ kāḷāyasaṃ bahuṃ ehi rāja nivattassu mā te taṃ vinassā 3- dhanaṃ. [456] Susukhaṃ vata jīvāma yesanno natthi kiñcanaṃ mithilāya ḍayhamānāya na me kiñci aḍayhatha. [457] Aṭaviyo samuppannā raṭṭhaṃ viddhaṃsayanti te ehi rāja nivattassu mā raṭṭhaṃ vinassā 3- idaṃ. [458] |458.1| Susukhaṃ vata jīvāma yesanno natthi kiñcanaṃ raṭṭhe vilumpamānamhi na me kiñci ahāratha @Footnote: 1 Sī. sampaddayī. Ma. sampaddavī . 2 Ma. vatthikaṃ . 3 Ma. vinasā.

--------------------------------------------------------------------------------------------- page180.

|458.2| Susukhaṃ vata jīvāma yesanno natthi kiñcanaṃ pītibhakkhā bhavissāma devā ābhassarā yathā. [459] Kimheso mahato ghoso kā nu gāmeva kīḷiyā samaṇa tveva pucchāmi katthesobhisaṭo jano. [460] Mamaṃ ohāya gacchantaṃ etthesobhisaṭo jano sīmātikkamanaṃ yantaṃ munimonassa pattiyā missaṃ nandīhi gacchantaṃ kiṃ jānamanupucchasi. [461] Māssu tiṇṇo amaññittho 1- sarīraṃ dhārayaṃ imaṃ atīraṇeyyamidaṃ kammaṃ bahū hi paripanthayo. [462] Ko nu me paripanthassa mama evaṃvihārino yo neva diṭṭhe nādiṭṭhe kāmānamabhipatthaye. [463] Niddā tandi vijambhitā arati bhattasammado āvasanti sarīraṭṭhā bahū hi paripanthayo. [464] Kalyāṇaṃ vata maṃ bhavaṃ brāhmaṇa anusāsasi brāhmaṇa tveva pucchāmi ko nu tvamasi mārisa. [465] |465.1| Nārado iti nāmena kassapo iti maṃ vidū bhoto saṅkāse āgacchiṃ sādhu sabbhi samāgamo. |465.2| Tassa te sabbo ānando vihāro upavattatu yadūnaṃ taṃ paripūrehi khantiyā upasamena ca. |465.3| Pasāraya sannatañca unnatañca pahāraya 2- @Footnote: 1 Ma. amaññittha . 2 Ma. pasārayu.

--------------------------------------------------------------------------------------------- page181.

Kammaṃ vijjañca dhammañca sakkatvāna paribbaja. [466] |466.1| Bahū hatthī ca asse ca nagare janapadāni ca hitvā janaka pabbajito kapāle 1- ratimajjhagā |466.2| kacci nu te jānapadā mittāmaccā ca ñātakā dūbhiṃ akaṃsu janaka kasmā te taṃ aruccatha. [467] Na migājina jātucche ahaṃ kiñci kudācanaṃ adhammena jine ñātiṃ na cāpi ñātayo mamaṃ. [468] Disvāna lokavattantaṃ khajjantaṃ kaddamīkataṃ haññare vajjhare cettha yattha sanno 2- puthujjano etāhaṃ upamaṃ katvā bhikkhakosmi migājina. [469] Ko nu te bhagavā satthā kassetaṃ vacanaṃ suciṃ 3- na hi kappaṃ vā vijjaṃ vā paccakkhāya rathesabha samaṇamāhu vattantaṃ yathā dukkhassatikkamo. [470] |470.1| Na migājana jātucche ahaṃ kiñci kudācanaṃ samaṇaṃ brāhmaṇaṃ vāpi sakkatvā anupāvisiṃ. |470.2| Mahatā cānubhāvena gacchanto siriyā jalaṃ gīyamānesu gītesu vajjamānesu vaggusu |470.3| tūriyatālitasaṅghuṭṭhe 4- sammatālasamāhite sa migājina maddakkhiṃ phaliṃ ambaṃ tirocchadaṃ tudamānaṃ 5- manussehi phalakāmehi jantubhi @Footnote: 1 Sī. Yu. kapalle . 2 Sī. satto . 3 Ma. suci . 4 Ma. tūriyatāḷasaṅghuṭṭhe. @5 Sī. tujjamānaṃ. Ma. haññamānaṃ. Yu. taddamānaṃ.

--------------------------------------------------------------------------------------------- page182.

|470.4| So khohataṃ siriṃ hitvā orohitvā migājina mūlaṃ ambassupāgañchiṃ phalino nipphalassa ca |470.5| phaliṃ ambaṃ hataṃ disvā viddhastaṃ vinalīkataṃ 1- athekaṃ itaraṃ ambaṃ nīlobhāsaṃ manoramaṃ |470.6| evameva nūnamhepi issare bahukaṇṭake amittā no vadhissanti yathā ambo phalī hato |470.7| ajinamhi haññate dīpi nāgo dantehi haññati dhanamhi dhanino hanti aniketamasanthavaṃ phalī ambo aphalo ca te satthāro ubho mama. [471] |471.1| Sabbo jano sabyādhito 2- rājā pabbajito iti hatthārohā anīkaṭṭhā rathikā pattikārakā |471.2| assāsayitvā janataṃ ṭhapayitvā paṭicchadaṃ puttaṃ rajje ṭhapetvāna atha pacchā pabbajissasi. [472] Cattā mayā jānapadā mittāmaccā ca ñātakā santi puttā videhānaṃ dīghāvu raṭṭhavaḍḍhano te rajjaṃ kārayissanti mithilāyaṃ pajāpati. [473] |473.1| Ehi taṃ anusikkhāmi yaṃ vākyaṃ mama ruccati rajjaṃ tuvaṃ kārayantī 3- pāpaṃ duccaritaṃ bahuṃ kāyena vācā manasā yena gacchasi duggatiṃ |473.2| paradinnakena paraniṭṭhitena piṇḍena yāpeti 4- sa dhīradhammo. @Footnote: 1 Ma. vinaḷīkataṃ . 2 Ma. pabyādhito . 3 Ma. kārayasi . 4 Ma. yāpehi.

--------------------------------------------------------------------------------------------- page183.

[474] Yopi catutthe bhattakāle na bhuñje ajjhuṭṭhamāriva 1- khudāya miyye na tveva piṇḍaṃ lulitaṃ anariyaṃ kulaputtarūpo sappuriso nu seve tayidaṃ na sādhu tayidaṃ na suṭṭhu sunakhucchiṭṭhakaṃ janaka bhuñjase tuvaṃ. [475] Na cāpi me sīvali so abhakkho yaṃ hoti cattaṃ gihino sunakhassa vā yekeci bhogā idha dhammaladdhā sabbo so bhakkho anavayoti 2- vutto. [476] Kumārike upaseniye niccaṃ niggalamaṇḍite kasmā te eko bhujo janati 3- eko te na janatī 3- bhujo. [477] |477.1| Imasmiṃ me samaṇa hatthe paṭimukkā dunīvarā 4- saṅghaṭṭā jāyate saddo dutiyasseva sā gati |477.2| imasmiṃ me samaṇa hatthe paṭimukko ekanīvaro 5- so adutiyo na janati munibhūtova tiṭṭhati |477.3| vivādappatto dutiyo keneko vivadissati tassa te saggakāmassa ekattamuparocataṃ. [478] |478.1| Suṇasi sīvali gāthā kumāriyā paveditā pesiyā maṃ garahittho dutiyasseva sā gati @Footnote: 1 Sī. ajaddhumārīva. Ma. ajṭṭhamārīva. Yu. ajaddhumāriva . 2 Sī. Yu. anavajjoti. @3 saṇati ... saṇatī itipi . 4 Sī. Yu. dunīdhurā . 5 Sī. Yu. ekanīdhuro.

--------------------------------------------------------------------------------------------- page184.

|478.2| Ayaṃ dvedhā patho bhadde anuciṇṇo pathāvihi tesaṃ tvaṃ ekaṃ gaṇhāhi ahamekaṃ punāparaṃ |478.3| mā ca 1- maṃ tvaṃ pati meti nāhaṃ bhariyāti taṃ puna 2-. Imameva kathayantā thūṇaṃ nagaramupāgamuṃ. |478.4| Koṭṭhake usukārassa bhattakāle upaṭṭhite tatra ca so usukāro ekaṃ daṇḍaṃ ujuṃ kataṃ ekañca cakkhuṃ niggayha jimhamekena pekkhati. [479] Evanno sādhu passasi usukāra suṇohi me yadekaṃ cakkhuṃ niggayha jimhamekena pekkhasi. [480] |480.1| Dvīhi samaṇa cakkhūhi visālaṃ viya khāyati appatvā 3- paramaṃ 4- liṅgaṃ nujubhāvāya kappati. |480.2| Ekañca cakkhuṃ niggayha jimhamekena pekkhato sampatvā paramaṃ liṅgaṃ ujubhāvāya kappati. |480.3| Vivādappatto dutiyo keneko vivadissati tassa te saggakāmassa ekattamuparocataṃ. [481] |481.1| Suṇasi sīvali gāthā usukārena veditā pesiyā maṃ garahittho dutiyasseva sā gati |481.2| ayaṃ dvedhā patho bhadde anuciṇṇo pathāvihi tesaṃ tvaṃ ekaṃ gaṇhāhi ahamekaṃ punāparaṃ |481.3| neva maṃ 5- tvaṃ pati meti nāhaṃ bhariyāti taṃ puna 6- @Footnote: 1-5 Ma. mā vaca . 2-6 Ma. vā puna . 3 Ma. asampatvā . 4 Sī. Yu. paraṃ.

--------------------------------------------------------------------------------------------- page185.

Muñjā isakā pabyūḷhā 1- ekā vihara sīvalīti. Mahājanakajātakaṃ dutiyaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 28 page 165-185. http://84000.org/tipitaka/pali/roman_item_s.php?book=28&item=442&items=40&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=28&item=442&items=40&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=28&item=442&items=40&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=28&item=442&items=40&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=28&i=442              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=43&A=1078              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=43&A=1078              Contents of The Tipitaka Volume 28 http://84000.org/tipitaka/read/?index_28

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :