ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ
                   7 Candakumārajātakaṃ 4-
             [775] |775.1| Rājāsi luddakakammo
                                      ekarājā pupphavatitāyaṃ 5-
                                      so pucchi brahmabandhuṃ
                                      khaṇḍahālaṃ purohitaṃ muḷhaṃ
                        |775.2| saggānamaggamācikkha 6-
                                      tvamasi brāhmaṇa dhammavinayakusalo
                                      yathā ito vajanti sugatiṃ
                                     narā puññāni katvāna.
             [776] Atidānaṃ dadatvāna 7-
@Footnote: 1 Ma. īsaṃ. Sī. Yu. īso khaggaṃva .     2 Ma. cittasibbanā .   3 Ma. dhataraṭṭhā hi
@te nāgā .   4 Sī. Yu. khaṇḍahālajātakaṃ .    5 Ma. pupaphavatīyā .   6 Sī. Yu.
@saggamaggamācikkha .      7 Ma. daditvāna.
                        Avajjhe deva ghātetvā
                        evaṃ vajanti sugatiṃ
                        narā puññāni katvāna.
             [777] Kiṃ panetaṃ 1- atidānaṃ
                        ke ca avajjhā imasmiṃ lokasmiṃ
                        etañca kho no akkhāhi
                        yajissāmi dadāmi 2- dānāni.
             [778] Puttehi deva yajitabbaṃ
                        mahesīhi negamehi ca
                        usabhehi ājāniyehi catūhi
                        sabbacatukkena deva yajitabbaṃ.
             [779] Taṃ sutvā antepure
                        kumārā mahesiyo ca haññantu
                        eko ahosi nigghoso
                        bhesmā 3- accuggato saddo.
             [780] Gacchatha vadetha kumāre
                        candañca suriyañca bhaddasenañca
                        surañca vāmagottañca
                        pacurā 4- kira hotha yaññatthāya.
             [781] Kumāriyopi vadetha
@Footnote: 1 Ma. pana taṃ .    2 Sī. Yu. yajissāma dadāma .   3 Ma. bhismā .   4 Sī. Yu. pasurā.
@ito paraṃ īdisameva.
                        Upasenañca kokilañca
                        muditañca nandañcāpi kumārikaṃ
                        pacurā kira hotha yaññatthāya.
             [782] Vijayampi mayhaṃ mahesiṃ
                        erāvatiṃ 1- kesiniṃ sunandañca
                        lakkhaṇavarūpapannā
                        pacurā kira hotha yaññatthāya.
             [783] Gahapatayopi 2- vadetha
                        puṇṇamukhaṃ bhaddiyaṃ siṅgālañca
                        vaḍḍhañcāpi gahapatiṃ
                        pacurā kira hotha yaññatthāya.
             [784] Te tattha gahapatayo avocayiṃsu
                        samāgatā puttadāraparikiṇṇā
                        sabbe 3- sikhino deva karohi
                        athavā no dāse sāvehi.
     [785] |785.1| Abhayaṅkarampi me hatthiṃ   nāḷāgiriṃ accuggataṃ (varuṇadantaṃ)
                             ānetha kho te khippaṃ     yaññatthāya bhavissati.
          |785.2| Assaratanampi me 4- kesiṃ   surāmukhaṃ 5- puṇṇakaṃ vinatakañca
                        ānetha kho te khippaṃ          yaññatthāya bhavissati.
@Footnote: 1 Yu. ekapatiṃ .     2 Ma. ca .   3 Ma. sabbeva .   4 Sī. Ma. Yu. ayaṃ pāṭho natthi.
@5 Sī. suraṃmukhaṃ.
              |785.3| Usabhampi me yūthapatiṃ
                            anojaṃ nisabhaṃ gavampatiṃ
                            tepi mayhaṃ ānetha sammukhā 1- karontu sabbaṃ
                            yajissāmi dadāmi dānāni.
             |785.4| Sabbaṃpi paṭiyādetha
                            yaññaṃ pana uggatamhi suriyamhi
                            āṇāpetha candakumāre 2-
                            abhiramantu imaṃ rattiṃ.
             |785.5| Sabbaṃpi upaṭṭhapetha
                            yaññaṃ pana uggatamhi suriyamhi
                           vadethadāni kumāre
                           ajja kho pacchimā ratti.
     [786] Taṃ taṃ mātā avoca          rodantī āgatā 3- vimānato 4-
              yañño kira te putta      bhavissati catūhi puttehi.
     [787] Sabbepi mayhaṃ puttā cattā   candasmiṃ haññamānasmiṃ
              puttehi yaññaṃ yajitvāna        sugatiṃ saggaṃ gamissāmi.
     [788] |788.1| Mā taṃ putta saddahesi   sugati kira hoti puttayaññena
                            nirayāneso maggo        neso maggo hi saggānaṃ.
         |788.2| Dānāni dehi koṇḍañña  ahiṃsā sabbabhūtabhabyānaṃ
                        esa maggo sugatiyā          na ca maggo puttayaññena.
@Footnote: 1 Ma. samūha .   2 Ma. -ca kumāre .   3 Ma. āgantvā .   4 savimānatotipi.
     [789] Ācariyānaṃ vacanā                       ghātissaṃ 1- candañca suriyañca
              puttehi yajitvā 2- duccajehi       sugatiṃ saggaṃ gamissāmi.
     [790] Taṃ taṃ pitāpi avaca                        vasavatti orasaṃ sakaṃ puttaṃ
              yañño kira te putta                   bhavissati catūhi puttehi.
     [791] Sabbepi mayhaṃ puttā cattā        candasmiṃ haññamānasmiṃ
              puttehi yaññaṃ yajitvāna             sugatiṃ saggaṃ gamissāmi.
     [792] |792.1| Mā taṃ putta saddahesi   sugati kira hoti puttayaññena
                            nirayāneso maggo        neso maggo hi saggānaṃ.
        |792.2| Dānāni dehi koṇḍañña   ahiṃsā sabbabhūtabhabyānaṃ
                      esa maggo sugatiyā            na ca maggo puttayaññena.
     [793] Ācariyānaṃ vacanā                      ghātissaṃ 1- candañca suriyañca
               puttehi yajitvā 2- duccajehi      sugatiṃ saggaṃ gamissāmi.
     [794] Dānāni dehi koṇḍañña           ahiṃsā sabbabhūtabhabyānaṃ
               puttaparivuto tuvaṃ                       raṭṭhaṃ janapadañca pālehi.
     [795] |795.1| Mā no deva avadhi         dāse no dehi khaṇḍahālassa
                            api nigaḷabandhakāpi     hatthī asse ca pālema.
             |795.2| Mā no deva avadhi          dāse no dehi khaṇḍahālassa
                           api nigaḷabandhakāpi      hatthichakaṇāni ujjhema.
             |795.3| Mā no deva avadhi          dāse no dehi khaṇḍahālassa
                           api nigaḷabandhakāpi      assachakaṇāni ujjhema.
@Footnote: 1 Ma. ghātessaṃ .      2 Ma. - yaññaṃ yajitvāna.
      |795.4| Mā no deva avadhi                 dāse no dehi khaṇḍahālassa
                    yassa honti tava kāmā         api raṭṭhā pabbājitā
                            bhikkhācariyaṃ carissāma.
     [796] Dukkhaṃ kho me janayittha 1-              vilapantā jīvitassa kāmā hi
               muñcathadāni kumāre                   alaṃpi me hotu puttayaññena.
     [797] |797.1| Pubbeva khosi me vutto  dukkaraṃ durabhisambhavaṃ cetaṃ
               atha no upakkhatassa yaññassa      kasmā karosi vikkhepaṃ.
      |797.2| Sabbe vajanti sugatiṃ               ye yajanti yepi ceva yajāpenti
                    ye cāpi anumodanti              yajantānaṃ edisaṃ mahāyaññaṃ.
     [798] |798.1| Atha kissa ca no 2- pubbe   sotthānaṃ brāhmaṇe avācesi
                            atha no akāraṇasmā          yaññatthāya deva ghātesi.
      |798.2| Pubbeva no daharakāle        na hanesi na ghātesi
                 daharamhā yobbanappattā    adūsakā tāta haññāma .
      |798.3| Hatthigate assagate            sannaddhe passa no mahārāja
                    yuddhe vā yujjhamāne vā  nahi mādisā [3]- honti yaññatthāya.
      |798.4| Paccante vā kuppite       aṭavīsu vā mādise niyojenti
                    atha no akāraṇasmā       abhūmiyaṃ tāta haññāma.
      |798.5| Yākāci sakuṇikāyo 4-   vasanti tiṇagharāni katvāna
                    tāsaṃpi piyā puttā         atha no tvaṃ deva ghātesi.
      |798.6| Mā khvassa 5- saddahesi  na maṃ khaṇḍahālo ghāteyya
@Footnote: 1 Ma. janayatha .    2 Ma. jano .  3 Ma. sūrā .   4 Ma. yāpi hitā sakuṇiyo. 5 Ma. tassa.
                    Mamañhi so ghātetvāna   anantarā tampi deva ghāteyya.
      |798.7| Gāmavaraṃ nigamavaraṃ dadanti   bhogaṃpissa mahārāja
                    athaggapiṇḍikāpi           kule kule hete bhuñjanti.
      |798.8| Tesaṃpi tādisānaṃ            icchanti dubbhituṃ mahārāja
                    yebhuyyena hi ete          akataññuno brāhmaṇā deva.
      |798.9| Mā no deva avadhi            dāse no dehi khaṇḍahālassa
                    api nigaḷabandhakāpi        hatthī asse ca pālema.
      |798.10| Mā no deva avadhi         dāse no dehi khaṇḍahālassa
                       api nigaḷabandhakāpi     hatthichakaṇāni ujjhema.
      |798.11| Mā no deva avadhi         dāse no dehi khaṇḍahālassa
                      api nigaḷabandhakāpi      assachakaṇāni ujjhema.
      |798.12| Mā no deva avadhi          dāse no dehi khaṇḍahālassa
                      yassa honti tava kāmā  api raṭṭhā pabbājitā
                             bhikkhācariyaṃ carissāma.
     [799] Dukkhaṃ kho me janayittha 1-       vilapantā jīvitassa kāmā hi
               muñcathadāni 2- kumāre       alaṃpi me hoti puttayaññena.
     [800] |800.1| Pubbeva khosi me vutto   dukkaraṃ durabhisambhavaṃ cetaṃ
                           atha no upakkhatassa yaññassa    kasmā karosi vikkhepaṃ.
      |800.2| Sabbe vajanti sugatiṃ         ye yajanti yepi ceva yajāpenti 3-
                    ye cāpi anumodanti        yajantānaṃ edisaṃ mahāyaññaṃ.
@Footnote: 1 Ma. janayatha .    2 Ma. muñcetha - .   3 Ma. yepi yāpenti. ito paraṃ īdisameva.
     [801] |801.1| Yadi kira yajitvā puttehi   devalokaṃ ito cutā yanti
                    brāhmaṇo tāva yajatu     pacchāpi yajissasi rāja 1-.
      |801.2| Yadi kira yajitvā puttehi   devalokaṃ ito cutā yanti
                    eseva khaṇḍahālo         yajatu sakehi puttehi.
      |801.3| Evaṃ jānaṃ ce 2- khaṇḍahālo    kiṃ puttake na ghātesi
                    sabbañca ñātijanaṃ         attānañca na ghātesi.
      |801.4| Sabbe vajanti nirayaṃ         ye yajanti yepi ceva yajāpenti
                    ye cāpi anumodanti       yajantānaṃ edisaṃ mahāyaññaṃ.
                         [3]-
            [802] |802.1| Kathañca kira puttakāmāyo
                                     gahapatayo gharaṇiyo ca
                                     nagaramhi na upavadanti rājānaṃ
                                     mā ghātayi orasaṃ puttaṃ.
                     |802.2| Kathañca kira puttakāmāyo
                                    gahapatayo gharaṇiyo ca
                                    nagaramhi na upavadanti rājānaṃ
                                    mā ghātayi atrajaṃ puttaṃ.
                    |802.3| Rañño camhi atthakāmo
                                  hito ca sabbajanapadassa 4-
                                  na koci assa paṭighaṃ mayā
@Footnote: 1 Sī. pacchāpi yakhissate rājā. Ma. pacchāpi yajasi tuvaṃ rājā .  2 Ma. jānanto.
@3 Ma.    sace hi so sjjhati yo hanāti  hatopi so saggamupeti ṭhānaṃ
@        bhovādi bhovādina mārayeyyuṃ   ye cāpi tesaṃ abhisaddaheyyuṃ.
@4 Sī. Yu. sabbadā janapadassa.
                                 Janapado na pavedeti.
     [803] |803.1| Gacchatha vo gharaṇiyo  tātañca vadetha khaṇḍahālañca
                    mā ghātetha kumāre          adūsake sīhasaṅkāse
      |803.2| gacchatha vo gharaṇiyo          tātañca vadetha khaṇḍahālañca
                    mā ghātetha kumāre          apekkhite sabbalokassa.
             [804] Yannūnāhaṃ jāyeyyaṃ rathakārakule 1-
                        pukkusakule 2- vā vessesu vā jāyeyyaṃ
                        na hajja maṃ rājā yaññe 3- ghāteyya.
     [805] |805.1| Sabbāpi mantiniyo 4-   gacchatha ayyassa khaṇḍahālassa
                            pādesu nipatatha      aparādhāhaṃ na passāmi.
      |805.2| Sabbāpi gharaṇiyo 5-     gacchatha ayyassa khaṇḍahālassa
                    pādesu nipatatha             kinte bhante mayaṃ adūsema.
     [806] Kapaṇā 6- vilapati selā       disvāna bhātaro upanītatte
               yañño kira me ukkhipito      tātena saggakāmena.
     [807] Āvatti ca parivatti ca           vasulo sammukhā rañño
               mā no deva pitaraṃ avadhi         daharamhā ayobbanappattā.
     [808] Eso te vasula pitā             samehi pitarā saha
              dukkhaṃ kho me janayasi              vilapanto antepurasmiṃ
              muñcathadāni kumāre            alaṃpi me hotu puttayaññena.
     [809] |809.1| Pubbeva khosi me vutto        dukkaraṃ durabhisambhavaṃ cetaṃ
@Footnote: 1 Ma. rathakārakulesu vā .   2 Ma. pukkusakulesu vā .   3 Sī. Yu. yaññatthāya.
@4-5 Ma. sabbā sīmantiniyo .    6 Sī. Yu. kapaṇaṃ.
                    Atha no upakkhatassa yaññassa    kasmā karosi vikkhepaṃ
      |809.2| sabbe vajanti sugatiṃ      ye yajanti yepi ceva yajāpenti
                    ye cāpi anumodanti     yajantānaṃ edisaṃ mahāyaññaṃ.
     [810] Sabbaratanassa yañño upakkhato    ekarāja tava paṭiyatto
              abhinikkhamassu deva              saggaṃ gato tvaṃ pamodissasi.
     [811] |811.1| Daharā sattasatā etā    candakumārassa bhariyāyo
                    kese vikiritvāna           rodantiyo maggamanuyāyanti 1-.
      |811.2| Aparā pana sokena        nikkhantā nandane viya devā
                    kesā vikiritvāna 2-     rodantiyo maggamanuyāyanti 3-.
     [812] |812.1| Kāsikasucivatthadharā     kuṇḍalino aggalucandanavilittā
                    nīyanti candasuriyā       yaññatthāya ekarājassa.
      |812.2| Kāsikasucivatthadharā       kuṇḍalino aggalucandanavilittā
                    nīyanti candasuriyā       mātu katvā hadayasokaṃ.
      |812.3| Kāsikasucivatthadharā       kuṇḍalino aggalucandanavilittā
                    nīyanti candasuriyā       janassa katvā hadayasokaṃ.
      |812.4| Maṃsarasabhojanā nhāpakasunhātā 4-   kuṇḍalino aggalucandanavilittā
                    nīyanti candasuriyā        yaññatthāya ekarājassa.
      |812.5| Maṃsarasabhojanā nhāpakasunhātā   kuṇḍalino aggalucandanavilittā
                    nīyanti candasuriyā        mātu katvā hadayasokaṃ.
      |812.6| Maṃsarasabhojanā nhāpakasunhātā    kuṇḍalino aggalucandanavilittā
@Footnote: 1-3 Ma. maggamanuyāyiṃsu. Sī. Yu. maggamanuyanti .    2 Ma. pakiritvāna.
@4 Ma. sunhāpitā. ito paraṃ īdisameva.
                    Nīyanti candasuriyā             janassa katvā hadayasokaṃ.
      |812.7| Yassu pubbe hatthivaradhuragate hatthikā 1- anuvajanti
                    tyajja candasuriyā             ubhova pattikā yanti.
      |812.8| Yassu pubbe assavaradhuragate assakā 2- anuvajanti
                    tyajja candasuriyā             ubhova pattikā yanti.
      |812.9| Yassu pubbe rathavaradhuragate    rathikā 3- anuvajanti
                    tyajja candasuriyā              ubhova pattikā yanti.
      |812.10| Ye hissu pubbe nīyiṃsu       tapanīyakappanehi turaṅgehi
                    tyajja candasuriyā              ubhova pattikā yanti.
     [813] |813.1| Yadi sakuṇi maṃsamicchasi  uyyassu 4- pubbena pupphavatiyāyaṃ 5-
                    yajatettha ekarājā             sammuḷho catūhi puttehi.
      |813.2| Yadi sakuṇi maṃsamicchasi           uyyassu pubbena pupphavatiyāyaṃ
                    yajatettha ekarājā             sammuḷho catūhi kaññāhi.
      |813.3| Yadi sakuṇi maṃsamicchasi           uyyassu pubbena pupphavatiyāyaṃ
                    yajatettha ekarājā             sammuḷho catūhi mahesīhi.
      |813.4| Yadi sakuṇi maṃsamicchasi           uyyassu pubbena pupphavatiyāyaṃ
                    yajatettha ekarājā             sammuḷho catūhi gahapatīhi.
      |813.5| Yadi sakuṇi maṃsamicchasi           uyyassu pubbena pupphavatiyāyaṃ
                    yajatettha ekarājā             sammuḷho catūhi hatthīhi.
@Footnote: 1 Ma. hatthīhi .   2 Ma. assehi .   3 Ma. rathehi .   4 Ma. ḍayassu.
@5 Ma. pupphavatiyā. ito paraṃ īdisameva.
      |813.6| Yadi sakuṇi maṃsamicchasi           uyyassu pubbena pupphavatiyāyaṃ
                    yajatettha ekarājā             sammuḷho catūhi assehi.
      |813.7| Yadi sakuṇi maṃsamicchasi           uyyassu pubbena pupphavatiyāyaṃ
                    yajatettha ekarājā             sammuḷho catūhi usabhehi.
      |813.8| Yadi sakuṇi maṃsamicchasi           uyyassu pubbena pupphavatiyāyaṃ
                    yajatettha ekarājā             sammuḷho sabbacatukkena.
     [814] |814.1| Ayamassa pāsādo      sovaṇṇo pupphamālyābhikiṇṇo 1-
                    tedāni ayyaputtā             cattāro vadhāya ninnītā.
      |814.2| Idamassa kūṭāgāraṃ              sovaṇṇaṃ pupphamālyābhikiṇṇaṃ 2-
                    tedāni ayyaputtā            cattāro vadhāya ninnītā.
      |814.3| Idamassa uyyānaṃ               supupphitaṃ sabbakālikaṃ rammaṃ
                    tedāni ayyaputtā            cattāro vadhāya ninnītā.
      |814.4| Idamassa asokavanaṃ              supupphitaṃ sabbakālikaṃ rammaṃ
                    tedāni ayyaputtā            cattāro vadhāya ninnītā.
      |814.5| Idamassa kaṇikāravanaṃ           supupphitaṃ sabbakālikaṃ rammaṃ
                    tedāni ayyaputtā             cattāro vadhāya ninnītā.
      |814.6| Idamassa pāṭalivanaṃ             supupphitaṃ sabbakālikaṃ rammaṃ
                    tedāni ayyaputtā             cattāro vadhāya ninnītā.
      |814.7| Idamassa ambavanaṃ               supupphitaṃ sabbakālikaṃ rammaṃ
@Footnote: 1 Sī. Ma. idaṃ antepuraṃ surammaṇīyaṃ .    2 Ma. pupphamalyavikiṇṇaṃ.
                    Tedāni ayyaputtā             cattāro vadhāya ninnītā.
      |814.8| Ayamassa pokkharaṇī              sañchannā padumapuṇḍarīkehi
                    nāvā ca sovaṇṇavikatā       pupphavalliyā 1- cittā surammaṇīyā
                    tedāni ayyaputtā             cattāro vadhāya ninnītā.
     [815] |815.1| Idamassa hatthiratanaṃ     erāvaṇo gajo balī dantī
                    tedāni ayyaputtā             cattāro vadhāya ninnītā.
      |815.2| Idamassa assaratanaṃ              ekakhuro vego asso 2-
                    tedāni ayyaputtā             cattāro vadhāya ninnītā.
                    Ayamassa assaratho               sāliyā viya nigghoso 3-
       |815.3| subho ratanavicitto yatthassu    ayyaputtāsobhiṃsunandaneviyadevā
                     tedāni ayyaputtā             cattāro vadhāya ninnītā.
       |815.4| Kathannāma sāmasamasundarehi candanamudukagattehi
                     rājā yajissate yaññaṃ         sammuḷho catūhi puttehi.
      |815.5| Kathannāma sāmasamasundarāhi  candanamudukagattāhi
                    rājā yajissate yaññaṃ          sammuḷho catūhi kaññāhi.
      |815.6| Kathannāma sāmasamasundarāhi candanamudukagattāhi
                    rājā yajissate yaññaṃ          sammuḷho catūhi mahesīhi.
      |815.7| Kathannāma sāmasamasundarehi  candanamudukagattehi
                    rājā yajissate yaññaṃ          sammuḷho catūhi gahapatīhi.
      |815.8| Yathā honti gāmanigamā suññā    amanussakā brahāraññā
@Footnote: 1 Sī. Yu. pupphāvaliyā .   2 Ma. ekakhūro asso .  3 Ma. sāḷiya nigghoso.
                    Tathā hessati pupphavatiyā      yiṭṭhesu candasuriyesu.
     [816] |816.1| Ummattikā bhavissāmi  bhūnahatā paṃsunāva 1- parikiṇṇā
                     sace candakumāraṃ 2- hanti     pāṇā me deva bhijjanti 3-.
       |816.2| Ummattikā bhavissāmi         bhūnahatā paṃsunāva 1- parikiṇṇā
                     sace suriyakumāraṃ hanti          pāṇā me deva bhijjanti 4-.
     [817] Kinnumā na ramāpeyyuṃ                aññamaññaṃ piyaṃvadā
              ghaṭṭikā uparikkhī ca                   pokkharaṇī ca gāyikā
             candasuriyesu naccantiyo               samā tāsaṃ na vijjati.
     [818] |818.1| Imaṃ mayhaṃ hadayasokaṃ     paṭimuñcatu khaṇḍahāla tava mātā
                    yo mayhaṃ hadayasoko            candasmiṃ vadhāya ninnīte.
      |818.2| Imaṃ mayhaṃ hayadasokaṃ            paṭimuñcatu khaṇḍahāla tava mātā
                    yo mayhaṃ hadayasoko            suriyasmiṃ vadhāya ninnīte.
      |818.3| Imaṃ mayhaṃ hadayasokaṃ             paṭimuñcatu khaṇḍahāla tava jāyā
                    yo mayhaṃ hadayasoko            candasmiṃ vadhāya ninnīte.
      |818.4| Imaṃ mayhaṃ hadayasokaṃ            paṭimuñcatu khaṇḍahāla tava jāyā
                    yo mayhaṃ hadayasoko            suriyasmiṃ vadhāya ninnīte.
      |818.5| Mā ca putte mā ca patiṃ         addakkhi khaṇḍahāla tava mātā
                    yo ghātesi kumāre              adūsake sīhasaṅkāse.
      |818.6| Mā ca putte mā ca patiṃ         addakkhi khaṇḍahāla tava mātā
                    yo ghātesi kumāre              apekkhite sabbalokassa.
@Footnote: 1 Ma. - ca .   2 Ma. candavaraṃ .  3-4 Ma. rujjhanti.
       |818.7| Mā ca putte mā ca patiṃ        addakkhi khaṇḍahāla tava jāyā
                     yo ghātesi kumāre             adūsake sīhasaṅkāse.
      |818.8| Mā ca putte mā ca patiṃ         addakkhi khaṇḍahāla tava jāyā
                    yo ghātesi kumāre              apekkhite sabbalokassa.
     [819] |819.1| Mā no deva avadhi        dāse no dehi khaṇḍahālassa
                    api nigaḷabandhakāpi            hatthī asse ca pālema.
      |819.2| Mā no deva avadhi                dāse no dehi khaṇḍahālassa
                    api nigaḷabandhakāpi            hatthichakaṇāni ujjhema.
      |819.3| Mā no deva avadhi                dāse no dehi khaṇḍahālassa
                    api nigaḷabandhakāpi            assachakaṇāni ujjhema.
      |819.4| Mā no deva avadhi                dāse no dehi khaṇḍahālassa
                    yassa honti tava kāmā         api raṭṭhā pabbājitā
                    bhikkhācariyaṃ carissāma.
      |819.5| Dibyaṃ deva upayācanti         puttatthikā daliddāpi
                    paṭibhāṇānipi hitvā           putte na labhanti ekaccā
      |819.6| āsāsikāni 1- karonti      puttā no jāyantu tato paputtā
                    atha no akāraṇasmā           yaññatthāya deva ghātesi.
      |819.7| Upayācitakena puttaṃ labhanti   mā tāta no aghātesi
                    mā kicchaladdhakehi puttehi    yajittho imaṃ yaññaṃ.
      |819.8| Upayācitakena puttaṃ labhanti  mā tāta no aghātesi
@Footnote: 1 Ma. āsīsikāni.
                    Mā kapaṇaladdhakehi puttehi   ammāya no vippavāsesi.
     [820] |820.1| Bahudukkhaṃ 1- posiyā candaṃ    amma tuvaṃ jīyase puttaṃ
                     vandāmi kho te pāde          labhataṃ tāto paralokaṃ
       |820.2| handa ca maṃ upagūha 2-         pāde te amma vandituṃ dehi
                     gacchāmidāni pavāsaṃ           yaññatthāya ekarājassa.
      |820.3| Handa ca maṃ upagūha 3-          pāde te amma vandituṃ dehi
                     gacchāmidāni pavāsaṃ           mātu katvā hadayasokaṃ.
       |820.4| Handa ca maṃ upagūha 4-         pāde te amma vandituṃ dehi
                     gacchāmidāni pavāsaṃ           janassa katvā hadayasokaṃ.
     [821] |821.1| Handa ca padumapattānaṃ moliṃ bandhassu gotamiputta
                     campakadalamissāyo            esā te porāṇikā pakati.
      |821.2| Handa ca vilepanante            pacchimakaṃ candanaṃ vilimpassu
                    yehi ca suvilitto                 sobhasi rājaparisāyaṃ.
      |821.3| Handa ca mudukāni vatthāni     pacchimaṃ kāsikaṃ nivāsehi
                    yehi ca sunivattho                 sobhasi rājaparisāyaṃ.
      |821.4| Muttāmaṇikanakavibhūsitāni    gaṇhassu hatthābharaṇāni
                    yehi ca hatthābharaṇehi         sobhasi rājaparisāyaṃ.
     [822] Na hi nūnāyaṃ raṭṭhapālo             bhūmipati janapadassa dāyādo
              lokissaro mahanto                   putte sinehaṃ janayati.
@Footnote: 1 Ma. badudukkhā .  2-3-4 Ma. upaguyha.
     [823] Mayhaṃ piyā 1- puttā athopi      piyā 2- tumhe ca bhariyāyo
              saggañca patthayamāno 3-          tenāhaṃ ghātayissāmi.
     [824] |824.1| Maṃ paṭhamaṃ ghātehi         mā me hadayaṃ dukkhaṃ aphālesi
                    alaṅkato sundarako putto    deva tava sukhumālo.
      |824.2| Handayya maṃ hanassu             sasokā 4- candakena 5- hessāmi
                    puññaṃ karassu vipulaṃ             vicarāma ubho paraloke.
     [825] Mā tvaṃ cande rucci (maraṇaṃ)         bahukā tava devarā visālakkhi
               te taṃ ramayissanti                     yiṭṭhasmiṃ gotamiputte.
     [826] |826.1| Evaṃ vutte candā attānaṃ    hanti hatthatalakehi
                    alamettha 6- jīvitena           pissāmi visaṃ marissāmi.
      |826.2| Na hi nūnimassa rañño          ñātimittā 7- ca vijjare
                    suhadā yena vadanti rājānaṃ   mā ghātayi orase putte
      |826.3| na hi nūnimassa rañño          ñātimittā 7- ca vijjare
                    suhadā yena vadanti rājānaṃ   mā ghātayi atraje putte.
      |826.4| Ime tepi mayhaṃ puttā         guṇino kāyuradhārino
                    rājā tehipi yajassu yaññaṃ   atha muñcatu gotamiputte.
      |826.5| Vilasatampi maṃ katvā             yajassu sattadhā mahārāja
                    mā jeṭṭhaputtaṃ avadhi            adūsakaṃ sīhasaṅkāsaṃ.
      |826.6| Vilasatampi maṃ katvā             yajassu sattadhā mahārāja
@Footnote: 1 Ma. mayhampi .   2 attāpi piyotipi pāṭho. Ma. attā ca piyo .  3 Ma. patthayāno.
@4 Ma. paraloke .  5 Sī. Yu. candiyena .  6 Sī. Yu. alamatathu .  7 Ma. mittāmaccā ca.
                    Mā jeṭṭhaputtaṃ avadhi            apekkhitaṃ sabbalokassa.
     [827] Bahukā tava dinnā ābharaṇā      uccāvacā subhaṇitamhi
               muttā maṇi veḷuriyā                etante pacchimakaṃ dānaṃ.
     [828] |828.1| Yesaṃ pubbe khandhesu phullā        mālāguṇā vivattiṃsu
                    tesajjapi sunisito 1- nettiṃso  vivattissati khandhesu.
      |828.2| Yesaṃ pubbe khandhesu cittā        mālāguṇā vivattiṃsu
                    tesajjapi sunisito 1- nettiṃso  vivattissati khandhesu.
      |828.3| Acirā vata nettiṃso             vivattissati rājaputtānaṃ khandhesu
                    atha mama hadayaṃ na phalati         tāva daḷhabandhanañca me āsi.
       |828.4| Kāsikasucivatthadharā            kuṇḍalino aggalucandanavilittā
                     niyyātha candasuriyā          yaññatthāya ekarājassa.
       |828.5| Kāsikasucivatthadharā            kuṇḍalino aggalucandanavilittā
                     niyyātha candasuriyā          mātu katvā hadayasokaṃ.
       |828.6| Kāsikasucivatthadharā            kuṇḍalino aggalucandanavilittā
                     niyyātha candasuriyā          janassa katvā hadayasokaṃ.
       |828.7| Maṃsarasabhojanā nhāpakasunhātā   kuṇḍalino aggalucandanavilittā
                     niyyātha candasuriyā           yaññatthāya ekarājassa.
       |828.8| Maṃsarasabhojanā nhāpakasunhātā   kuṇḍalino aggalucandanavilittā
                     niyyātha candasuriyā           mātu katvā hadayasokaṃ.
       |828.9| Maṃsarasabhojanā nhāpakasunhātā   kuṇḍalino aggalucandanavilittā
@Footnote: 1 Sī. Yu. pītanisito .     2 Ma. aciraṃ.
                    Niyyātha candasuriyā            janassa katvā hadayasokaṃ.
     [829] |829.1| Sabbasmiṃ upakkhatasmiṃ nisīdite    candasuriyasmiṃ 1- yaññatthāya
                pañcālarājadhītā pañjalikā     sabbaparisantaramanupariyāsi 2-.
       |829.2| Yena saccena khaṇḍahālo     pāpakammaṃ karoti dummedho
                     etena saccavajjena             samaṅginī sāmikena homi.
      |829.3| Ye idhatthi amanussā            yāni ca yakkhabhūtabhabyāni
                     karontu me veyyāvaṭikaṃ       samaṅginī sāmikena homi.
      |829.4| Yā devatā idhāgatā            yāni ca sabbabhūtabhabyāni 3-
                     saraṇesiniṃ anāthaṃ tāyatha maṃ   yācāmi vo patimāhaṃ ajeyyaṃ.
[830] |830.1| Taṃ sutvā amanusso       ayokuṭaṃ paribbhamitvāna
                     bhayamassa janayanto             rājānaṃ idamavoca.
      |830.2| Bujjhassu kho rājakali           mā tehaṃ matthakaṃ nitāḷesiṃ
                     mā jeṭṭhaputtaṃ avadhi           adūsakaṃ sīhasaṅkāsaṃ.
      |830.3| Ko te diṭṭho rājakali          puttabhariyāyo haññamānāyo
                     seṭṭhī ca gahapatayo             adūsakā saggakāmā hi.
     [831] |831.1| Taṃ sutvā khaṇḍahālo   rājā ca abbhūtamidaṃ disvāna
                     sabbesaṃ bandhanāni mocesuṃ   yathā taṃ anupaghātaṃ 4-.
       |831.2| Sabbesu vippamuttesu          ye tattha samāgatā tadā āsuṃ
                     sabbe ekekaleḍḍumadaṃsu    esa vadho khaṇḍahālassa.
@Footnote: 1 Ma. candasmiṃ .   2 Ma. sabbaparisāya samanapariyāyi .  3 Ma. yakkhabhūtabhabyāni.
@4 Sī. apāpānaṃ.
     [832] Sabbe paviṭṭhā 1- nirayaṃ            yathā taṃ pāpakammaṃ karitvāna
              na hi pāpakammaṃ katvā               labbhā sugati 2- ito gantuṃ.
     [833] |833.1| Sabbesu vippamuttesu  ye tattha samāgatā tadā āsuṃ
                    candaṃ abhisiñciṃsu                samāgatā rājapurisā 3- ca.
      |833.2| Sabbesu vippamuttesu          yā 4- tattha samāgatā tadā āsuṃ
                    candaṃ abhisiñciṃsu                samāgatā rājakaññāyo.
      |833.3| Sabbesu vippamuttesu          ye tattha samāgatā tadā āsuṃ
                    candaṃ abhisiñciṃsu                samāgatā devapurisā 5- ca.
      |833.4| Sabbesu vippamuttesu          yā 4- tattha samāgatā tadā āsuṃ
                    candaṃ abhisiñciṃsu                 samāgatā devakaññāyo.
      |833.5| Sabbesu vippamuttesu          ye tattha samāgatā tadā āsuṃ
                    celukkhepamakaruṃ                   samāgatā rājapurisā 3- ca.
      |833.6| Sabbesu vippamuttesu          yā 4- tattha samāgatā tadā āsuṃ
                    celukkhepamakaruṃ                   samāgatā rājakaññāyo.
      |833.7| Sabbesu vippamuttesu          ye tattha samāgatā tadā āsuṃ
                    celukkhepamakaruṃ                   samāgatā devapurisā 5- ca.
      |833.8| Sabbesu vippamuttesu         yā 4- tattha samāgatā tadā āsuṃ
                    celukkhepamakaruṃ                   samāgatā devakaññāyo.
      |833.9| Sabbesu vippamuttesu         bahū ānandino ahu 6-
@Footnote: 1 Sī. patīsu. Yu. patitvā .    2 Ma. sugatiṃ .  3 Ma. rājaparisā .   4 Ma. ye.
@5 Ma. devaparisā .    6 Ma. bahū ānanditā ahuṃ.
         Vādiṃsu nandippavesanagaraṃ 1-    bandhanā mokkho aghositthāti.
                  Candakumārajātakaṃ sattamaṃ.
                      -----------



             The Pali Tipitaka in Roman Character Volume 28 page 272-292. http://84000.org/tipitaka/pali/roman_item_s.php?book=28&item=775&items=59              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=28&item=775&items=59&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=28&item=775&items=59              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=28&item=775&items=59              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=28&i=775              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=44&A=1951              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=44&A=1951              Contents of The Tipitaka Volume 28 http://84000.org/tipitaka/read/?index_28

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :