8 Mahānāradakassapajātakaṃ
[834] |834.1| Ahu rājā videhānaṃ aṅgati nāma khattiyo
pahutayoggo dhanimā anantabalaporiso.
|834.2| So ca paṇṇarase 2- rattiṃ purime yāme anāgate
cātumāsā komudiyā amacce sannipātayi.
|834.3| Paṇḍite sutasampanne mitapubbe vicakkhaṇe
vijayañca sunāmañca senāpatiṃ alātakaṃ.
|834.4| Tamanupucchi vedeho paccekaṃ brūtha saṃ ruciṃ
cātumāsā komudajja juṇhaṃ byapahataṃ tamaṃ
kāyajja ratiyā rattiṃ viharemu imaṃ utuṃ.
[835] |835.1| Tato senāpati rañño alāto etadabravi
haṭṭhaṃ yoggaṃ balaṃ sabbaṃ senaṃ sannāhayāmase.
|835.2| Niyyāma deva yuddhāya anantabalaporisā
ye te vasaṃ na āyanti vasaṃ upanīyāmase 3-.
Esā mayhaṃ sakā diṭṭhi ajitaṃ ojiyāmase 4-
ramassu deva yuddhāya etaṃ cittamataṃ mama
@Footnote: 1 Ma. nandiṃ pavesi nagaraṃ . 2 Ma. pannarasiṃ . 3 Ma. upanayāmase.
@4 Ma. ojināmase.
[836] |836.1| Alātassa vaco sutvā sunāmo etadabravi
sabbe tuyhaṃ mahārāja amittā vasamāgatā.
|836.2| Nikkhittasatthā paccattā 1- nivātamanuvattare
uttamo ussavo ajja na yuddhaṃ mama ruccati.
|836.3| Annapānañca khajjañca khippaṃ abhiharantu te
ramassu deva kāmehi naccagītesu vādite 2-.
[837] |837.1| Sunāmassa vaco sutvā vijayo etadabravi
sabbe kāmā mahārāja niccaṃ tava upaṭṭhitā.
|837.2| Na hete dullabhā deva tava kāmehi modituṃ
sadāpi kāmā labbhanti 3- netaṃ cittamataṃ mama.
|837.3| Samaṇaṃ brāhmaṇaṃ vāpi upāsemu bahussutaṃ
yo najja vinaye kaṅkhaṃ atthadhammavidū ise.
[838] |838.1| Vijayassa vaco sutvā rājā aṅgatimabravi
yathā vijayo bhaṇati mayhaṃ petaṃva ruccati.
|838.2| Samaṇaṃ brāhmaṇaṃ vāpi upāsemu bahussutaṃ
yo najja vinaye kaṅkhaṃ atthadhammavidū ise.
|838.3| Sabbeva santā karotha matiṃ kaṃ upāsemu paṇḍitaṃ
yo 4- najja vinaye kaṅkhaṃ atthadhammavidū ise.
[839] |839.1| Vedehassa vaco sutvā alāto etadabravi
@Footnote: 1 Ma. paccatthā . 2 Ma. naccagīte suvādite . 3 Ma. sulabhā . 4 sī Yu. ko.
Atthāyaṃ migadāyasmiṃ acelo dhīrasammato.
|839.2| Guṇo kassapagottāyaṃ suto citrakathī gaṇī
taṃ deva payirupāsemu so no kaṅkhaṃ vinessati.
[840] Alātassa vaco sutvā rājā codesi sārathiṃ
migadāyaṃ gamissāma yuttaṃ yānaṃ idhānaya.
[841] |841.1| Tassa yānaṃ ayojesuṃ dantaṃ rūpiyapakkharaṃ.
Sukkamaṭṭhaparivāraṃ paṇḍaraṃ dosinā mukhaṃ.
|841.2| Tatrāsuṃ kumudāyuttā cattāro sindhavā hayā
anilūpamasamuppātā sudantā suvaṇṇamālino.
|841.3| Setacchattaṃ setaratho setassā setavījanī
vedeho sahamaccehi nīyaṃ candova sobhati.
|841.4| Tamanuyāyiṃsu bahavo indikhaggadharā 1- balī
assapiṭṭhigatā vīrā narā naravarādhipaṃ.
|841.5| So muhuttaṃva yāyitvā yānā oruyha khattiyo
vedeho sahamaccehi patti guṇamupāgami.
|841.6| Yepi tattha tadā āsuṃ brāhmaṇibbhā samāgatā
na te apanayi rājā akataṃ bhūmimāgate.
[842] |842.1| Tato so mudukā bhisiyā muducittakasanthate
mudupaccatthate rājā ekamantaṃ upāvisi.
|842.2| Nisajja rājā sammodi kathaṃ sārāṇiyaṃ tato
@Footnote: 1 Sī. indakhaggadharā. Yu. iṭṭhikhaggadharā.
Kacci yāpanīyaṃ bhante vātānamaviyattatā.
|842.3| Kacci akasirā vutti labhasi piṇḍiyāpanaṃ 1-
appābādho 2- casi kacci cakkhu na parihāyati.
[843] |843.1| Taṃ guṇo paṭisammodi vedehaṃ vinaye rataṃ
yāpanīyaṃ mahārāja sabbametaṃ tadūbhayaṃ.
|843.2| Kacci tuyhaṃpi vedeha paccantā na balīyare
kacci arogaṃ yoggante kacci vahati vāhanaṃ
kacci te byādhiyo natthi sarīrassupatāpiyā 3-.
[844] |844.1| Paṭisammodito rājā tato pucchi anantarā
atthaṃ dhammañca ñāyañca dhammakāmo rathesabho.
|844.2| Kathaṃ dhammañcare macco mātāpitūsu kassapa
kathañcare ācariye puttadāre kathañcare.
|844.3| Kathañcareyya vuḍḍhesu kathaṃ samaṇabrāhmaṇe
kathañca balakāyasmiṃ kathaṃ janapade care.
|844.4| Kathaṃ dhammañcaritvāna pecca 4- gacchanti suggatiṃ
kathañceke adhammaṭṭhā patanti nirayaṃ adho.
[845] |845.1| Vedehassa vaco sutvā kassapo etadabravi
suṇohi me mahārāja saccaṃ avitathaṃ padaṃ.
|845.2| Natthi dhammacaritassa phalaṃ kalyāṇapāpakaṃ
@Footnote: 1 Ma. piṇḍayāpanaṃ . 2 Ma. apābādho . 3 Sī. Yu. sarīrassupatāpikā.
@4 Ma. maccā.
Natthi deva paraloko 1- ko tato hi idhāgato.
|845.3| Natthi deva pitaro vā kuto mātā kuto pitā
natthi ācariyo nāma adantaṃ ko damessati.
|845.4| Samatulyāni bhūtāni natthi jeṭṭhāpacāyikā
natthi balaṃ viriyaṃ vā kuto uṭṭhānaporiso 2-.
|845.5| Niyatāni hi bhūtāni yathā goṭaviso tathā
laddheyyaṃ labhate macco tattha dānaphalaṃ kuto.
|845.6| Natthi dānaphalaṃ deva avaso devavīriyo
bālehi dānaṃ paññattaṃ paṇḍitehi paṭicchitaṃ
avasā denti dhīrānaṃ bālā paṇḍitamānino.
[846] |846.1| Sattime sassatā kāyā acchejjā avikopino
tejo paṭhavī āpo ca vāyo sukhadukkhañcime.
|846.2| Jīve ca sattime kāyā yesaṃ chettā na vijjati
natthi hantā va chettā vā haññare vāpi kocinaṃ 3-.
|846.3| Antareyeva 4- kāyānaṃ satthāni vītivattare
yo cāyaṃ 5- siramādāya paresaṃ nisitāsinā
na so chindati te kāye tattha pāpaphalaṃ kuto.
|846.4| Cullāsītimahākappe sabbe sujjhanti saṃsaraṃ
anāgate tamhi kāle saññatopi na sujjhati.
|846.5| Caritvāpi bahuṃ bhadraṃ neva sujjhanti nāgate
@Footnote: 1 Ma. paro loko . 2 Ma. -porisaṃ . 3 Ma. haññe yevāpi koci naṃ.
@4 Ma. antareneva . 5 Ma. cāpi.
Pāpañcepi bahuṃ katvā taṃ khaṇaṃ nātivattare.
|846.6| Anupubbena no suddhi kappānaṃ cullāsītiyā
niyatiṃ nātivattāma velantamiva sāgaro.
[847] |847.1| Kassapassa vaco sutvā alāto etadabravi
yathā bhadanto bhaṇati mayhametaṃva ruccati.
|847.2| Ahaṃpi purimaṃ jātiṃ sare saṃsaritattano
piṅgalo nāmahaṃ āsiṃ luddo goghātako pure.
|847.3| Bārāṇasiyaṃ phītāyaṃ bahuṃ pāpaṃ kataṃ mayā
bahū mayā hatā pāṇā mahiṃsā sūkarā ajā.
|847.4| Tato cutāhaṃ idha jāto iddhe senāpatikule
natthi nūna phalaṃ pāpe 1- yohaṃ 2- na nirayaṃ gato.
[848] |848.1| Athettha vījako nāma dāso āsi paṭajjarī 3-.
Uposathaṃ upavasanto guṇasantikupāgami.
|848.2| Kassapassa vaco sutvā alātassa ca bhāsitaṃ
passasanto muhuṃ uṇhaṃ rudaṃ assūni vattayi.
[849] Tamanupucchi vedeho kimatthaṃ samma rodasi
kinte sutaṃ vā diṭṭhaṃ vā kiṃ maṃ vedesi vedanaṃ.
[850] |850.1| Vedehassa vaco sutvā vījako etadabravi
natthi me vedanā dukkhā mahārāja suṇohi me.
|850.2| Ahaṃpi purimaṃ jātiṃ sarāmi sukhamattano
@Footnote: 1 Ma. pāpaṃ . 2 Sī. Yu. sohaṃ . 3 Ma. paṭaccarī.
Sāketāhaṃ pure āsiṃ bhāvaseṭṭhī guṇe rato.
|850.3| Sammato brāhmaṇibbhānaṃ saṃvibhāgarato suci
na cāpi pāpakaṃ kammaṃ sarāmi katamattano.
|850.4| Tato cutāhaṃ vedeha idha jāto duritthiyā
gabbhamhi kumbhadāsiyā yato jāto suduggato.
|850.5| Evampi duggato santo samacariyamadhiṭṭhito
upaḍḍhabhāgaṃ bhattassa dadāmi yo me icchati.
|850.6| Cātuddasiṃ pañcadasiṃ sadā upavasāmahaṃ
na cāpi pāṇe hiṃsāmi theyyañcāpi vivajjayiṃ.
|850.7| Sabbameva hi nūnetaṃ suciṇṇaṃ bhavati nipphalaṃ
niratthaṃ maññidaṃ sīlaṃ alāto bhāsatī yathā.
|850.8| Kalimeva nūna gaṇhāmi asippo dhuttako yathā
kaṭaṃ alāto gaṇhāti kitavo sikkhito yathā.
|850.9| Dvāraṃ nappaṭipassāmi yena gacchāmi suggatiṃ
tasmā rāja parodāmi sutvā kassapabhāsitaṃ.
[851] |851.1| Vījakassa vaco sutvā rājā aṅgatimabravi
natthi dvāraṃ sugatiyā niyataṃ 1- kaṅkha vījaka.
|851.2| Sukhaṃ vā yadi vā dukkhaṃ niyataṃ 2- kira labbhati
saṃsārasuddhi sabbesaṃ mā turito 3- anāgate.
|851.3| Ahampi pubbe kalyāṇo brāhmaṇibbhesu pāvaṭo 4-
@Footnote: 1 Ma. niyatiṃ . 2 Ma. niyatiyā . 3 Ma. turittho . 4 Ma. byāvaṭo.
Vohāramanusāsanto ratihīno tadantarā.
[852] Punapi bhante dakkhemu saṅgati ce bhavissati.
Idaṃ vatvāna vedeho paccagā sannivesanaṃ.
[853] |853.1| Tato ratyā vivasane upaṭṭhānampi aṅgati
amacce sannipātetvā idaṃ vacanamabravi.
|853.2| Candake me vimānasmiṃ sadā kāme vidhentu me
mā mupagacchuṃ 1- atthesu guyhappakāsiyesu ca.
|853.3| Vijayo ca sunāmo ca senāpati alātako
ete atthe nisīdantu vohārakusalā tayo.
|853.4| Idaṃ vatvāna vedeho kāmeva bahu maññatha
na cāpi brāhmaṇibbhesu atthe kismiñci pāvaṭo 2-.
[854] |854.1| Tato dvesattarattassa vedehassatrajā piyā
rājakaññā rucā 3- nāma dhātimātaramabravi.
|854.2| Alaṅkarotha maṃ amma sakhiyo ca alaṅkarontu me
suve paṇṇaraso dibyo gacchaṃ pitussa santike 4-.
|854.3| Tassā mālyaṃ abhihariṃsu candanañca mahārahaṃ
maṇisaṅkhamuttāratanaṃ nānāratte ca ambare.
|854.4| Tañca sovaṇṇamaye pīṭhe nisinnaṃ bahukitthiyo
parikīriya asobhiṃsu 5- rucaṃ ruciravaṇṇiniṃ.
[855] |855.1| Sā ca sakhīmajjhagatā sabbābharaṇabhūsitā
@Footnote: 1 Ma. mā upagaccha . 2 Ma. byāvaṭo . 3 Sī. Yu. rujā. ito paraṃ īdisameva.
@4 Ma. issarasantike . 5 pasobhiṃsu.
Sateritā 1- abbhamiva candakaṃ pāvisī rucā.
|855.2| Upasaṅkamitvā vedehaṃ vanditvā vinaye rataṃ
suvaṇṇakhacite 2- pīṭhe ekamantaṃ upāvisi.
[856] |856.1| Tañca disvāna vedeho accharānaṃva saṅgamaṃ
rucaṃ sakhimajjhagataṃ idaṃ vacanamabravi.
|856.2| Kacci ramasi pāsāde anto pokkharaṇiṃ pati
kacci bahuvidhaṃ khajjaṃ sadā abhiharanti te.
|856.3| Kacci bahuvidhaṃ mālyaṃ ocinitvā kumāriyo
gharake karotha paccekaṃ khiḍḍā ratiratā ahu 3-.
|856.4| Kena vā vikalaṃ tuyhaṃ kiṃ khippaṃ āharantu te
mano karassu kuṭṭamukhī 4- api candasamaṃ 5- hi te.
[857] |857.1| Vedehassa vaco sutvā rucā pitaramabravi
sabbametaṃ mahārāja labbhatissarasantike.
|857.2| Suve paṇṇaraso dibyo sahassaṃ āharantu me
yathā dinnañca dassāmi dānaṃ sabbavaṇīsvahaṃ.
[858] |858.1| Rucāya vacanaṃ sutvā rājā aṅgatimabravi
bahuṃ vināsitaṃ vittaṃ niratthaṃ aphalaṃ tayā.
|858.2| Uposathe vasaṃ niccaṃ annapānaṃ na bhuñjasi
niyatetaṃ abhuttabbaṃ natthi puññaṃ abhuñjato
|858.3| vijakopi hi sutvāna tadā kassapabhāsitaṃ
@Footnote: 1 Ma. sateratā . 2 Sī. Yu. suvaṇṇavikate . 3 Ma. muhuṃ . 4 Ma. kuḍḍamukhī.
@5 Ma. candasamamhipi.
Passasanto muhuṃ uṇhaṃ rudaṃ assūni vattayi.
|858.4| Yāva ruce jīvamānā 1- mā bhattamapanāmayi
natthi bhadde paro loko kiṃ niratthaṃ vihaññasi.
[859] |859.1| Vedehassa vaco sutvā rucā ruciravaṇṇinī
jānaṃ pubbāparaṃ dhammaṃ pitaraṃ etadabravi.
|859.2| Sutameva pure āsi paccakkhaṃ 2- diṭṭhamidaṃ mayā
bālūpasevī yo hoti bālova samapajjatha.
|859.3| Muḷho hi muḷhamāgamma bhiyyo mohaṃ nigacchati
paṭirūpaṃ alātena vījakena ca muyhituṃ.
[860] |860.1| Tvañca devāsi sappañño dhīro atthassa kovido
kathaṃ bālehi sadiso hīnadiṭṭhimupāgami.
|860.2| Sace hi saṃsārapathena sujjhati
niratthiyā pabbajjā guṇassa
kīṭova aggiṃ jalitaṃ apāpataṃ
āpajjati mohamuḷho 3- naggabhāvaṃ.
|860.3| Saṃsārasuddhīti pure niviṭṭhā
kammaṃ vidūsenti bahū ajānaṃ
pubbe kali duggahitova attho 4-
dummocayo balisā ambujova.
[861] |861.1| Upamante karissāmi mahārāja tavatthiyā
@Footnote: 1 Sī. Yu. jīvasino . 2 Ma. sakkhi . 3 Sī. Yu. momuho . 4 kalī duggahitā
@vanatthātipi.
Upamāyapidhekacce atthaṃ jānanti paṇḍitā.
|861.2| Vāṇijānaṃ yathā nāvā appamāṇabhārā garu
atibhāraṃ samādāya aṇṇave avasīdati.
|861.3| Evameva naro pāpaṃ thokaṃ thokampi ācinaṃ
atibhāraṃ samādāya niraye avasīdati.
|861.4| Na tāva bhāro paripūro alātassa mahīpati
ācināti ca taṃ pāpaṃ yena gacchati duggatiṃ.
|861.5| Pubbevassa kataṃ puññaṃ alātassa mahīpati
tasseva deva nissando yañceso labhate sukhaṃ.
|861.6| Khīyatevassa taṃ puññaṃ tathāhi aguṇe rato
ujumaggaṃ avahāya kummaggaṃ anudhāvati.
|861.7| Tulā yathā paggahitā ohite tulamaṇḍale
unnameti tulāsīsaṃ bhāre oropite sati.
|861.8| Evameva naro puññaṃ thokaṃ thokampi ācinaṃ
saggātimāno dāsova vījako sātave rato.
|861.9| Yamajja vījako dāso dukkhaṃ passati attani
pubbevassa kataṃ pāpaṃ tameso paṭisevati.
|861.10| Khīyatevassa taṃ pāpaṃ tathāhi vinaye rato
kassapañca samāpajja māhevuppathamāgamā.
[862] |862.1| Yaṃ yaṃ hi rāja bhajati santaṃ vā yadivā asaṃ
sīlavantaṃ visīlaṃ vā vasaṃ tasseva gacchati.
|862.2| Yādisaṃ kurute mittaṃ yādisañcūpasevati
sopi tādisako hoti sahavāso hi tādiso.
|862.3| Sevamāno sevamānaṃ saṃphuṭṭho saṃphusaṃ paraṃ
saro duṭṭho kalāpaṃva alittamupalimpati
upalepabhayā dhīro neva pāpasakhā siyā.
|862.4| Pūtimacchaṃ kusaggena yo naro upanayhati
kusāpi pūtī vāyanti evaṃ bālūpasevanā.
|862.5| Tagarañca palāsena yo naro upanayhati
pattāpi surabhī vāyanti evaṃ dhīrūpasevanā.
|862.6| Tasmā pattapuṭasseva ñatvā sampākamattano
asante nūpaseveyya sante seveyya paṇḍito
asanto nirayaṃ nenti santo pāpenti sugatiṃ.
[863] |863.1| Ahampi jātiyo satta sare saṃsaritattano
anāgatepi satteva yā gamissaṃ ito cutā.
|863.2| Yā me sā sattamī jāti ahu pubbe janādhipa
kammāraputto magadhesu ahu rājagahe pure.
|863.3| Pāpaṃ sahāyamāgamma bahu pāpaṃ kataṃ mayā
paradārassa heṭhentā carimhā amarā viya.
|863.4| Taṃ kammaṃ nihitaṃ aṭṭhā bhasmācchannova pāvako
atha aññehi kammehi ajāyiṃ vaṃsabhūmiyaṃ.
|863.5| Kosambiyaṃ seṭṭhikule iddhe phīte mahaddhane
ekaputto mahārāja niccaṃ sakkatapūjito.
|863.6| Tattha mittaṃ asevissaṃ sahāyaṃ sātave rataṃ
paṇḍitaṃ sutasampannaṃ so maṃ atthe nivesayi.
|863.7| Cātuddasiṃ pañcadasiṃ bahuṃ rattimupāvisiṃ
taṃ kammaṃ nihitaṃ aṭṭhā nidhīva udakantike.
|863.8| Atha pāpānaṃ kammānaṃ yametaṃ magadhe kataṃ
phalaṃ pariyāgataṃ 1- pacchā bhutvā duṭṭhavisaṃ yathā.
|863.9| Tato cutāhaṃ vedeha roruve niraye ciraṃ
sakammunā apacissaṃ taṃ saraṃ na sukhaṃ labhe.
|863.10| Bahuvassagaṇe tattha khepayitvā bahuṃ dukkhaṃ
bhinnāgate 2- ahu rāja chakalo 3- uddhatapphalo.
[864] |864.1| Sātaputtā mayā vuḷhā piṭṭhiyā ca rathena ca
tassa kammassa nissando paradāragamanassa me.
|864.2| Tato cutāhaṃ vedeha kapi āsiṃ brahāvane
niluñcitaphaloyeva yūthapena pagabbhinā
tassa kammassa nissando paradāragamanassa me.
|864.3| Tato cutāhaṃ vedeha dasannesu pasu ahuṃ
@Footnote: 1 Ma. pariyāga maṃ . 2 Sī. Yu. bheṇṇākate . 3 Ma. chagalo.
Niluñcito javo bhadro yoggaṃ vuḷhaṃ ciraṃ mayā
tassa kammassa nissando paradāragamanassa me.
|864.4| Tato cutāhaṃ vedeha vajjīsu kulamāgamā
nevitthī na pumā āsiṃ manussatte sudullabhe
tassa kammassa nissando paradāragamanassa me.
|864.5| Tato cutāhaṃ vedeha ajāyiṃ nandane vane
bhavane tāvatiṃsāhaṃ accharā kāmavaṇṇinī.
|864.6| Vicitravatthābharaṇā āmuttamaṇikuṇḍalā
kusalā naccagītassa sakkassa paricārikā.
|864.7| Tattha ṭhitāhaṃ vedeha sarāmi jātiyo imā
anāgatepi satteva yā gamissaṃ ito cutā.
|864.8| Pariyāgatantaṃ kusalaṃ yaṃ me kosambiyaṃ kataṃ
deve ceva manusse ca sandhāvissaṃ ito cutā.
|864.9| Satta jaccā 1- mahārāja niccaṃ sakkatapūjitā
itthībhāvā 2- na muccissaṃ chaṭṭhāva gatiyo 3- imā.
|864.10| Sattamī ca gati deva devaputto mahiddhiko
pumā devo bhavissāmi devakāyasmimuttamo.
|864.11| Ajjāpi santānamayaṃ mālaṃ ganthenti nandane
devaputto javo nāma yo me mālaṃ paṭicchati.
|864.12| Muhutto viya so dibyo idha vassāni soḷasa
@Footnote: 1 Ma. jacco . 2 Ma. thībhāvā . 3 Ma. chaṭṭhā nigatiyo.
Rattindivo ca so dibyo mānusiṃ saradosataṃ.
|864.13| Iti kammāni anventi asaṅkheyyāpi jātiyo
kalyāṇaṃ yadi vā pāpaṃ na hi kammaṃ vinassati 1-.
[865] |865.1| Yo icche puriso hotuṃ jātiṃ jātiṃ punappunaṃ
paradāraṃ vivajjeyya dhotapādova kaddamaṃ.
|865.2| Yā icche puriso hotuṃ jātiṃ jātiṃ punappunaṃ
sāmikaṃ apacāyeyya indaṃva paricārikā.
|865.3| Yo icche dibbabhogañca dibbamāyuṃ yasaṃ sukhaṃ
pāpāni parivajjetvā tividhaṃ dhammamācare.
|865.4| Kāyena vācā manasā appamatto vicakkhaṇo
attano hoti atthāya itthī vā yadivā pumā.
|865.5| Yekecime manujā jīvaloke
yasassino sabbasamantabhogā
asaṃsayaṃ tehi pure suciṇṇaṃ
kammassakāse puthu sabbasattā.
|865.6| Iṅghānucintesi sayampi deva
kutonidānā te imā janinda
yā te imā accharasannikāsā
alaṅkatā kāñcanajālachannā.
Iccevaṃ pitaraṃ kaññā rucā tosesi aṅgatiṃ
@Footnote: 1 Sī. Yu. panasasati.
Muḷhassa maggamācikkhi dhammamakkhāsi subbatā.
[866] |866.1| Athāgamā brahmalokā nārado mānusiṃ pathaṃ
jambūdīpaṃ avekkhanto addasa 1- rājānamaṅgatiṃ.
|866.2| Tato patiṭṭha pāsāde vedehassa purakkhato 2-
tañca disvā anuppattaṃ rucā isimavandatha.
[867] |867.1| Athāsanamhā oruyha rājā byamhitamānaso 3-
nāradaṃ paripucchanto idaṃ vacanamabravi.
|867.2| Kuto nu āgacchasi devavaṇṇī
obhāsayaṃ sabbadisā 4- candimā va
akkhāhi me pucchito nāmagottaṃ
kathannu jānanti manussaloke.
[868] Ahañhi devato idāni emi
obhāsayaṃ sabbadisā 4- candimā va
akkhāmi te pucchito nāmagottaṃ
jānanti maṃ nārado kassapo cāti.
[869] Acchariyarūpaṃ 5- tava yādisañca
vehāyasaṃ gacchasi tiṭṭhasi ca
pucchāmi taṃ nārada etamatthaṃ
atha kena vaṇṇena tavāyamiddhi.
@Footnote: 1 Ma. addā . 2 Ma. puratthato . 3 Ma. byathitamānaso . 4 Sī. Yu. saṃvariṃ.
@5 Ma. accherarūpaṃ.
[870] Saccañca dhammo ca damo ca cāgo
guṇā mamete pakatā purāṇā
teheva dhammehi susevitehi
manojavo yenakāmaṃ gatosmi.
[871] Acchariyamācikkhasi 1- puññasiddhiṃ
sace hi 2- evaṃ yathā tvaṃ vadesi
pucchāmi taṃ nārada etamatthaṃ
puṭṭho ca me sādhu viyākarohi.
[872] Pucchassu maṃ rāja tavesa attho
yaṃ saṃsayaṃ kurute bhūmipāla
ahantaṃ nissaṃsayataṃ gamemi
nayehi ñāyehi ca hetubhi ca.
[873] Pucchāmi taṃ nārada etamatthaṃ
puṭṭho ca me nārada mā musā bhaṇi
atthi nu devā pitaro nu atthi
loko paro atthi jano yamāha.
[874] Attheva devā pitaro ca atthi
loko paro atthi jano yamāha
kāmesu giddhā ca narā pamuḷhā
lokaṃ paraṃ na vidū mohayuttā.
@Footnote: 1 Ma. acchera- . 2 Ma. sace hi etehi yathā vadesi.
[875] Atthīti ce nārada saddahāsi
nivesanaṃ paraloke matānaṃ
idheva me pañcasatāni dehi
dassāmi te paraloke sahassaṃ.
[876] |876.1| Dajjemu kho pañcasatāni bhoto
jaññāmu ce sīlavantaṃ vadaññuṃ
luddantaṃ bhontaṃ niraye vasantaṃ
ko codaye paraloke sahassaṃ.
|876.2| Idheva yo hoti adhammasīlo 1-
pāpācāro alaso luddakammo
na paṇḍitā tasmiṃ iṇaṃ dadanti
na hi āgamo hoti tathāvidhamhā.
|876.3| Dakkhañca posaṃ manujā viditvā
uṭṭhānakaṃ sīlavantaṃ vadaññuṃ
sayameva bhogehi nimantayanti
kammaṃ karitvā punamāharesi.
[877] Ito cuto 2- dakkhasi tattha rāja
kākolasaṅghehi vikassamānaṃ 3-
taṃ khajjamānaṃ niraye vasantaṃ
kākehi gijjhehi ca soṇakehi 4-
@Footnote: 1 Yu. akammasīlo . 2 Sī. Yu. gato . 3 Sī. Yu. kākoḷasaṅghehipi kaḍḍhamānaṃ.
@4 Ma. senakehi.
Sañchinnagattaṃ ruhiraṃ savantaṃ
ko codaye paraloke sahassaṃ.
[878] Andhatamaṃ tattha na candasuriyā
nirayo sadā tumulo ghorarūpo
sā neva ratti na divā paññāyati
tathāvidhe ko vicare dhanatthiko.
[879] |879.1| Savalo ca sāmo ca duve suvāṇā
pavaḍḍhakāyā balino mahantā
khādanti dantehi ayomayehi
ito panuṇṇaṃ paraloke patantaṃ 1-.
|879.2| Taṃ khajjamānaṃ niraye vasantaṃ
luddehi vāḷehi aghammigehi
sañchinnagattaṃ ruhiraṃ savantaṃ
ko codaye paraloke sahassaṃ.
[880] |880.1| Usūhi sattīhi [2]- sunissitāhi
hananti vijjhanti ca paccāmittā
kālūpakālā nirayamhi ghore
pubbe naraṃ dukkaṭakammakāriṃ.
|880.2| Taṃ haññamānaṃ niraye vajantaṃ
kucchismiṃ passasmiṃ vipphālitūdaraṃ
@Footnote: 1 Ma. paralokapattaṃ . 2 Ma. ca.
Sañchinnagattaṃ ruhiraṃ savantaṃ
ko codaye paraloke sahassaṃ.
[881] |881.1| Sattī usū tomarabhiṇḍivālā
vividhāvudhaṃ vassati tattha devo
patanti aṅgāramivaccimanto
sīlāsanī vassati luddakamme.
|881.2| Uṇho ca vāto nirayamhi dussaho
na tamhi sukhaṃ labhati 1- ittaraṃpi
tantaṃ vidhāvantamalenamāturaṃ
ko codaye paraloke sahassaṃ.
[882] Sandhāvamānaṃpi 2- rathesu yuttaṃ
sañjotibhūtaṃ paṭhaviṃ kamantaṃ
patodalaṭṭhīhi sucodayantaṃ 3-
ko codaye paraloke sahassaṃ.
[883] Tamāruhantaṃ khurasañcitaṃ giriṃ
vibhiṃsanaṃ pajjalitaṃ bhayānakaṃ
sañchinnagattaṃ ruhiraṃ savantaṃ
ko codaye paraloke sahassaṃ.
[884] Tamāruhantaṃ pabbatasannikāsaṃ
aṅgārarāsiṃ jalitaṃ bhayānakaṃ
@Footnote: 1 Ma. labbhati . 2 Sī. Yu. sandhāvamānaṃ taṃ . 3 Sī. Yu. sucodiyantaṃ.
Sandaḍḍhagattaṃ 1- kapaṇaṃ rudantaṃ
ko codaye paraloke sahassaṃ.
[885] |885.1| Abbhakūṭasamā uccā kaṇṭakāhi citā 2- dumā
ayomayehi tikkhehi naralohitapāyibhi.
|885.2| Tamāruhanti nāriyo narā ca paradāragū
coditā sattihatthehi yamaniddesakāribhi.
|885.3| Tamāruhantaṃ niraye simbaliṃ ruhiramakkhitaṃ
vidaddhakāyaṃ 3- vitacaṃ āturaṃ gāḷhavedanaṃ.
|885.4| Passasantaṃ muhuṃ uṇhaṃ pubbakammāparādhikaṃ
dummagge vitacaṃ gattaṃ ko taṃ yāceyya taṃ dhanaṃ.
[886] |886.1| Abbhakūṭasamā uccā asipattacitā dumā
ayomayehi tikkhehi naralohitapāyibhi.
|886.2| Tamāruhantaṃ asipattapādapaṃ
asīhi tikkhehi ca chijjamānaṃ
sañchinnagattaṃ ruhiraṃ savantaṃ
ko codaye paraloke sahassaṃ.
[887] Tato nikkhantamattantaṃ asipattanirayā 4- dumā 5-
sampatitaṃ vetaraṇiṃ ko taṃ yāceyya taṃ dhanaṃ.
[888] |888.1| Kharā khārodakā tattā duggā vetaraṇī nadī
ayopokkharasañchannā tikkhapattehi sandati.
@Footnote: 1 Ma. sudaḍḍhagattaṃ . 2 Ma. kaṇṭakanicitā . 3 Ma. vidaḍḍhakāyaṃ . 4 Ma. asipattācitā.
@5 Sī. Yu. dukhā.
|888.2| Tattha sañchinnagattantaṃ vuyhantaṃ ruhiramakkhitaṃ
vetaraññe anālambe ko taṃ yāceyya taṃ dhanaṃ.
[889] |889.1| Vedhāmi rukkho viya chijjamāno
disaṃ na jānāmi pamuḷhasañño
bhayānutappāmi mahāva 1- me bhayā
sutvāna gāthā 2- tava bhāsitā ise.
|889.2| Āditte vārimajjhaṃ va dīpaṃvogherivaṇṇave 3-
andhakāreva pajjoto tvannosi saraṇaṃ ise.
|889.3| Atthañca dhammañca anusāsa maṃ ise
atītamaddhā aparādhitaṃ mayā
ācikkha me nārada suddhimaggaṃ
yathā ahaṃ no nirayaṃ pateyyaṃ.
[890] |890.1| Yathā ahu dhataraṭṭho vessāmitto ca aṭṭhako
yamadatti 4- usinnaro(sivirājā 5-) paricārikā 6- samaṇabrāhmaṇānaṃ
|890.2| ete caññe ca rājāno ye saggavisayaṃ 7- gatā.
Adhammaṃ parivajjetvā dhammañcara mahīpati
|890.3| annahatthā ca te byamhe ghosayantu pure tava.
Ko chāto ko ca tasito ko mālaṃ ko vilepanaṃ
nānārattānaṃ vatthānaṃ ko naggo paridahissati.
@Footnote: 1 Ma. mahā ca . 2 Ma. kathā . 3 Ma. dīpaṃvoghe mahaṇṇave . 4 Sī. yamataggi.
@Ma. yāmataggi . 5 Ma. usindaro cāpi sivī ca rājā . 6 Ma. paricārakā.
@7 Sī. Yu. sakkavisayaṃ.
|890.4| Ko panthe chattamādeti 1- pādukā ca mudū subhā
iti sāyañca pāto ca ghosayantu pure tava.
|890.5| Jiṇṇaṃ posaṃ gavassañca māssu yuñja yathā pure
parihārañca dajjāsi adhikārakato balī.
[891] |891.1| Kāyo te rathasaññāto manosārathiko lahu
avihiṃsāsāritakkho saṃvibhāgapaṭicchado.
|891.2| Pādasaññamanemiyo hatthasaññamapakkharo
kucchisaññamanabbhanto vācāsaññamakūjano.
|891.3| Saccavākyasamattaṅgo apesuññasusaññato
girāsakhilanelaṅgo mitabhāṇisilesito.
|891.4| Saddhālobhasusaṅkhāro nivātañjalikubbaro
athaddhatānatīsāko sīlasaṃvaranaddhano.
|891.5| Akkodhanamanugghāṭī dhammapaṇḍarachattako
bāhusaccamupālambo 2- ṭhiticittamupādhiyo.
|891.6| Kālaññutācittasāro vesārajjatidaṇḍako
nivātavuttiyottaṅgo 3- anatimānayugo lahu.
|891.7| Alīnacittasanthāro vuḍḍhisevirajohato 4-
sati patodo dhīrassa dhiti yogo ca rasmiyo.
|891.8| Mano dantaṃ pathaṃ neti samadantehi vājibhi 5-
@Footnote: 1 Ma. chattamāneti . 2 Ma. ...mapālambo . 3 Ma. ...yottako . 4 vuḍḍhisevī
@rajohatotipi . 5 vāhibhītipi pāṭho.
Icchā lobho ca kummaggo ujumaggo ca saññamo.
|891.9| Rūpe sadde rase gandhe vāhanassa padhāvato
paññā ākoṭanī rāja tattha attāva sārathi.
|891.10| Sace etena yānena samacariyā daḷhā dhiti
sabbakāmaduho rāja na jātu nirayaṃ vajeti.
[892] |892.1| Alāto devadattosi sunāmo āsi bhaddaji
vijayo sārīputtosi moggallānosi vījako.
|892.2| Sunakkhatto licchaviputto guṇo āsi acelako
ānando sā rucā āsi yā rājānaṃ pasādayi.
|892.3| Uruvelakassapo rājā pāpadiṭṭhi tadā ahu
mahābrahmā bodhisatto evaṃ dhāretha jātakanti.
Mahānāradakassapajātakaṃ aṭṭhamaṃ.
-------------
The Pali Tipitaka in Roman Character Volume 28 page 292-315.
http://84000.org/tipitaka/pali/roman_item_s.php?book=28&item=834&items=59
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=28&item=834&items=59&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=28&item=834&items=59
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=28&item=834&items=59
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=28&i=834
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=44&A=2853
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=44&A=2853
Contents of The Tipitaka Volume 28
http://84000.org/tipitaka/read/?index_28
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com