ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
                    Catuttho suddhaṭṭhakasuttaniddeso
     [109] Passāmi suddhaṃ paramaṃ arogaṃ
                      diṭṭhena saṃsuddhi narassa hoti
                      evābhijānaṃ 1- paramanti ñatvā
                      suddhānupassīti pacceti ñāṇaṃ.
     [110]   Passāmi   suddhaṃ   paramaṃ   aroganti   passāmi   suddhanti
passāmi   suddhaṃ   dakkhāmi   suddhaṃ   olokemi   suddhaṃ  nijjhāyāmi  suddhaṃ
upaparikkhāmi    suddhaṃ    .    paramaṃ   aroganti   paramaṃ   ārogyappattaṃ
khemappattaṃ     tāṇappattaṃ     leṇappattaṃ    saraṇappattaṃ    parāyanappattaṃ
abhayappattaṃ     accutappattaṃ    amatappattaṃ    nibbānappattanti    passāmi
suddhaṃ paramaṃ arogaṃ.
     [111]   Diṭṭhena   saṃsuddhi   narassa   hotīti  cakkhuviññāṇena  2-
rūpadassanena   narassa   suddhi   visuddhi   parisuddhi  mutti  vimutti  parimutti
hoti   naro   sujjhati   visujjhati   parisujjhati  muccati  vimuccati  parimuccatīti
diṭṭhena saṃsuddhi narassa hoti.
     [112]    Evābhijānaṃ   paramanti   ñatvāti   evaṃ   abhijānanto
ājānanto    vijānanto    paṭivijānanto    paṭivijjhanto   idaṃ   paramaṃ
aggaṃ   seṭṭhaṃ   viseṭṭhaṃ   pāmokkhaṃ   uttamaṃ  paramanti  ñatvā  jānitvā
@Footnote: 1 Yu. etābhijānaṃ .  2 Po. Ma. cakkhuviññāṇaṃ.
Tulayitvā   tīrayitvā   vibhāvayitvā  vibhūtaṃ  katvāti  evābhijānaṃ  paramanti
ñatvā.
     [113]   Suddhānupassīti  pacceti  ñāṇanti  yo  suddhaṃ  passati  so
suddhānupassī   .   pacceti   ñāṇanti   cakkhuviññāṇena   1-   rūpadassanaṃ
ñāṇanti    pacceti   maggoti   pacceti   pathoti   pacceti   niyyānanti
paccetīti suddhānupassīti pacceti ñāṇaṃ. Tenāha bhagavā
                      passāmi suddhaṃ paramaṃ arogaṃ
                      diṭṭhena saṃsuddhi narassa hoti
                      evābhijānaṃ paramanti ñatvā
                      suddhānupassīti pacceti ñāṇanti.
     [114] Diṭṭhena ce suddhi narassa hoti
                      ñāṇena vā so pajahāti dukkhaṃ
                      aññena so sujjhati sopadhīko
                      diṭṭhī hi naṃ pāva tathā vadānaṃ.
     [115]   Diṭṭhena   ce   suddhi   narassa   hotīti  cakkhuviññāṇena
rūpadassanena    ce   narassa   suddhi   visuddhi   parisuddhi   mutti   vimutti
parimutti   hoti   naro   sujjhati   visujjhati   parisujjhati   muccati  vimuccati
parimuccatīti diṭṭhena ce suddhi narassa hoti.
     [116]   Ñāṇena   vā   so   pajahāti  dukkhanti  cakkhuviññāṇena
rūpadassanena   ce  naro  jātidukkhaṃ  pajahati  jarādukkhaṃ  pajahati  byādhidukkhaṃ
@Footnote: 1 Po. Ma. cakkhuviññāṇaṃ rūpadassanena ñāṇanti. sabbattha īdisameva.
Dukkhaṃ    pajahati   maraṇadukkhaṃ   pajahati   sokaparidevadukkhadomanassupāyāsadukkhaṃ
pajahatīti ñāṇena vā so pajahāti dukkhaṃ.
     [117]   Aññena  so  sujjhati  sopadhīkoti  aññena  asuddhimaggena
micchāpaṭipadāya     aniyyānapathena     1-     aññatra    satipaṭṭhānehi
aññatra      sammappadhānehi     aññatra     iddhippādehi     aññatra
indriyehi     aññatra    balehi    aññatra    bojjhaṅgehi    aññatra
ariyā    aṭṭhaṅgikā    maggā    naro    sujjhati   visujjhati   parisujjhati
muccati   vimuccati   parimuccati   .  sopadhīkoti  sarāgo  sadoso  samoho
samāno    sataṇho   sadiṭṭhi   sakileso   saupādānoti   aññena   so
sujjhati sopadhīko.
     [118]  Diṭṭhī  hi  naṃ  pāva  tathā  vadānanti  sāva diṭṭhi taṃ puggalaṃ
pāvadati   itipāyaṃ   puggalo   micchādiṭṭhiko   viparītadassanoti   .  tathā
vadānanti    tathā    vadantaṃ    kathentaṃ    bhaṇantaṃ   dīpayantaṃ   voharantaṃ
sassato   loko   idameva   saccaṃ   moghamaññanti  tathā  vadantaṃ  kathentaṃ
bhaṇantaṃ    dīpayantaṃ    voharantaṃ    asassato   loko   antavā   loko
anantavā   loko   taṃ   jīvaṃ   taṃ  sarīraṃ  aññaṃ  jīvaṃ  aññaṃ  sarīraṃ  hoti
tathāgato   parammaraṇā   na   hoti   tathāgato   parammaraṇā   hoti   ca
na  ca  hoti  tathāgato  parammaraṇā  neva  hoti  na  na  hoti  tathāgato
parammaraṇā     idameva     saccaṃ     moghamaññanti     tathā     vadantaṃ
kathentaṃ   bhaṇantaṃ   dīpayantaṃ   voharantanti   diṭṭhī   hi   naṃ  pāva  tathā
@Footnote: 1 Ma. aniyyānikapathena.
Vadānaṃ. Tenāha bhagavā
                      diṭṭhena ce suddhi narassa hoti
                      ñāṇena vā so pajahāti dukkhaṃ
                      aññena so sujjhati sopadhīko
                      diṭṭhī hi naṃ pāva tathā vadānanti.
     [119] Na brāhmaṇo aññato suddhimāha
                      diṭṭhe sute sīlavate mute vā
                      puññe ca pāpe ca anūpalitto
                      attañjaho nayidha pakubbamāno.
     [120]  Na  brāhmaṇo  aññato  suddhimāha  diṭṭhe  sute  sīlavate
mute   vāti   nāti   paṭikkhepo   .   brāhmaṇoti   sattannaṃ  dhammānaṃ
bāhitattā   brāhmaṇo   .   sakkāyadiṭṭhi   bāhitā   hoti   vicikicchā
bāhitā   hoti   sīlabbataparāmāso   bāhito   hoti   rāgo   bāhito
hoti   doso   bāhito   hoti  moho  bāhito  hoti  māno  bāhito
hoti   .   bāhitassa   honti   pāpakā   akusalā  dhammā  saṅkilesikā
ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā.
                      Bāhetvā sabbapāpakāni (sabhiyāti bhagavā)
                      vimalo sādhusamāhito ṭhitatto
                      saṃsāramaticca kevalī so
                      anissito tādi pavuccate sa brahmā.
     {120.1}   Na   brāhmaṇo   aññato   suddhimāhāti  brāhmaṇo
aññena    asuddhimaggena    micchāpaṭipadāya    aniyyānapathena    aññatra
satipaṭṭhānehi     aññatra    sammappadhānehi    aññatra    iddhippādehi
aññatra   indriyehi   aññatra   balehi   aññatra  bojjhaṅgehi  aññatra
ariyā   1-   aṭṭhaṅgikā   maggā  suddhiṃ  visuddhiṃ  parisuddhiṃ  muttiṃ  vimuttiṃ
parimuttiṃ   nāha   na   katheti   na   bhaṇati  na  dīpayati  na  voharatīti  na
brāhmaṇo   aññato   suddhimāha  .  diṭṭhe  sute  sīlavate  mute  vāti
santeke   samaṇabrāhmaṇā   diṭṭhasuddhikā   2-   te  ekaccānaṃ  rūpānaṃ
dassanaṃ maṅgalaṃ paccenti ekaccānaṃ rūpānaṃ dassanaṃ amaṅgalaṃ paccenti.
     {120.2}  Katamesaṃ  rūpānaṃ  dassanaṃ maṅgalaṃ paccenti. Te kālato
vuṭṭhahitvā    abhimaṅgalagatāni    rūpāni    passanti   vātasakuṇaṃ   passanti
pussaveḷuvalaṭṭhiṃ    passanti    gabbhinitthiṃ    passanti    kumārikaṃ    khandhe
āropetvā    gacchantaṃ    passanti    puṇṇaghaṭaṃ    passanti   rohitamacchaṃ
passanti    ājaññaṃ    passanti   ājaññarathaṃ   passanti   usabhaṃ   passanti
gokapilaṃ passanti evarūpānaṃ rūpānaṃ dassanaṃ maṅgalaṃ paccenti.
     {120.3}  Katamesaṃ  rūpānaṃ  dassanaṃ amaṅgalaṃ paccenti. Palālapuñjaṃ
passanti    takkaghaṭaṃ    passanti    rittaghaṭaṃ    passanti    naṭaṃ   passanti
naggasamaṇaṃ   passanti   kharaṃ   passanti   kharayānaṃ   passanti   ekayuttayānaṃ
@Footnote: 1 Po. Yu. ariyaṭṭhaṅgikamaggena. Ma. ariyena aṭṭhaṅgikena maggena.
@2 Po. Ma. diṭṭhisuddhikā. ito paraṃ īdisameva.
Passanti    kāṇaṃ   passanti   kuṇiṃ   passanti   khañjaṃ   passanti   pakkhahataṃ
passanti   jiṇṇakaṃ   passanti   byādhikaṃ  passanti  mataṃ  passanti  evarūpānaṃ
rūpānaṃ   dassanaṃ   amaṅgalaṃ   paccenti   .   ime   te  samaṇabrāhmaṇā
diṭṭhasuddhikā  te  diṭṭhena  suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ
paccenti.
     {120.4}  Santeke  samaṇabrāhmaṇā  sutasuddhikā  te  ekaccānaṃ
saddānaṃ   savanaṃ   maṅgalaṃ   paccenti  ekaccānaṃ  saddānaṃ  savanaṃ  amaṅgalaṃ
paccenti.
     {120.5}   Katamesaṃ   saddānaṃ  savanaṃ  maṅgalaṃ  paccenti  .  te
kālato    vuṭṭhahitvā    abhimaṅgalagatāni    saddāni    suṇanti   vaḍḍhāti
vā   vaḍḍhamānāti   vā   puṇṇāti   vā  pussāti  vā  assokāti  vā
sumanāti   vā  sunakkhattāti  vā  sumaṅgalāti  vā  sirīti  vā  sirīvaḍḍhāti
vā evarūpānaṃ saddānaṃ savanaṃ maṅgalaṃ paccenti.
     {120.6}  Katamesaṃ  saddānaṃ savanaṃ amaṅgalaṃ paccenti. Kāṇoti vā
kuṇīti   vā   khañjoti   vā  pakkhahatoti  vā  jiṇṇakoti  vā  byādhikoti
vā  matoti  vā  chinnanti  vā  bhinnanti  vā  daḍḍhanti  vā  naṭṭhanti vā
natthīti  vā  evarūpānaṃ  saddānaṃ  savanaṃ  amaṅgalaṃ  paccenti  .  ime te
samaṇabrāhmaṇā   sutasuddhikā   te   sutena  suddhiṃ  visuddhiṃ  parisuddhiṃ  muttiṃ
vimuttiṃ parimuttiṃ paccenti.
     {120.7}  Santeke  samaṇabrāhmaṇā  sīlasuddhikā  te  sīlamattena
saññamamattena   saṃvaramattena   avītikkamamattena   suddhiṃ   visuddhiṃ   parisuddhiṃ
muttiṃ   vimuttiṃ   parimuttiṃ  paccenti  .  samaṇamuṇḍikāputto  1-  evamāha
catūhi   kho   ahaṃ   thapati   dhammehi   samannāgataṃ  purisapuggalaṃ  paññāpemi
sampannakusalaṃ      paramakusalaṃ     uttamappattippattaṃ     samaṇaṃ     ayojjhaṃ
katamehi   catūhi   idha   thapati  na  kāyena  pāpakammaṃ  karoti  na  pāpikaṃ
vācaṃ   bhāsati   na   pāpakaṃ   saṅkappaṃ   saṅkappeti   na  pāpakaṃ  ājīvaṃ
ājīvati   imehi  kho  ahaṃ  thapati  catūhi  dhammehi  samannāgataṃ  purisapuggalaṃ
paññāpemi        sampannakusalaṃ       paramakusalaṃ       uttamappattippattaṃ
samaṇaṃ   ayojjhaṃ   .   evameva   santeke   samaṇabrāhmaṇā  sīlasuddhikā
te     sīlamattena     saññamamattena    saṃvaramattena    avītikkamamattena
suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ paccenti.
     {120.8} Santeke samaṇabrāhmaṇā vattasuddhikā te hatthivattikā 2-
vā  honti  assavattikā  vā  honti  govattikā vā honti kukkuravattikā
vā   honti   kākavattikā   vā   honti  vāsudevavattikā  vā  honti
baladevavattikā     vā     honti    puṇṇabhaddavattikā    vā    honti
maṇibhaddavattikā     vā     honti     aggivattikā     vā     honti
nāgavattikā   vā   honti   supaṇṇavattikā   vā   honti   yakkhavattikā
vā   honti   asuravattikā   vā   honti   gandhabbavattikā  vā  honti
mahārājavattikā   vā   honti   candavattikā   vā  honti  suriyavattikā
@Footnote: 1 Ma. Yu. samaṇo muṇḍikāputto. 2 Po. Ma. ...vatikā. ito paraṃ īdisameva.
Vā   honti   indavattikā   vā   honti   brahmavattikā   vā  honti
devavattikā   vā   honti  disavattikā  1-  vā  honti  .  ime  te
samaṇabrāhmaṇā   vattasuddhikā   te   vattena   suddhiṃ   visuddhiṃ   parisuddhiṃ
muttiṃ vimuttiṃ parimuttiṃ paccenti.
     {120.9}  Santeke  samaṇabrāhmaṇā  mutasuddhikā  .  te kālato
vuṭṭhahitvā    paṭhaviṃ    āmasanti   haritaṃ   āmasanti   gomayaṃ   āmasanti
kacchapaṃ   āmasanti   jālaṃ   2-   akkamanti  tilavāhaṃ  āmasanti  pussatilaṃ
khādanti     pussatelaṃ     makkhenti    pussadantakaṭṭhaṃ    3-    khādanti
pussamattikāya     nahāyanti     pussasāṭakaṃ    nivāsenti    pussaveṭṭhanaṃ
veṭṭhanti   .   ime   te   samaṇabrāhmaṇā   mutasuddhikā   te  mutena
suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ paccenti.
     {120.10}   Na   brāhmaṇo   aññato  suddhimāha  diṭṭhe  sute
sīlavate  mute  vāti  brāhmaṇo  diṭṭhasuddhiyāpi  suddhiṃ  nāha  sutasuddhiyāpi
suddhiṃ   nāha   sīlasuddhiyāpi   suddhiṃ   nāha   vattasuddhiyāpi   suddhiṃ  nāha
mutasuddhiyāpi  suddhiṃ  nāha  na  katheti  na  bhaṇati  na  dīpayati  na  voharatīti
na brāhmaṇo aññato suddhimāha diṭṭhe sute sīlavate mute vā.
     [121]   Puññe   ca   pāpe   ca   anūpalittoti   puññaṃ  vuccati
yaṅkiñci    tedhātukaṃ    kusalābhisaṅkhāraṃ    .    apuññaṃ   vuccati   sabbaṃ
akusalaṃ    .    yato    puññābhisaṅkhāro    ca   apuññābhisaṅkhāro   ca
@Footnote: 1 Ma. disāvatikā. 2 Ma. phālaṃ. 3 Ma. phussa ... phussamattikā.
Āneñjābhisaṅkhāro   ca   pahīnā   honti   ucchinnamūlā  tālāvatthukatā
anabhāvaṅgatā   āyatiṃ   anuppādadhammā   ettāvatā   ca   puññe   ca
pāpe   ca   na   limpati  na  saṃlimpati  na  upalimpati  alitto  asaṃlitto
anūpalitto      nikkhanto      nissaṭṭho     vippamutto     visaññutto
vimariyādikatena cetasā viharatīti puññe ca pāpe ca anūpalitto.
     [122]     Attañjaho     nayidha    pakubbamānoti    attañjahoti
attadiṭṭhijaho    .    attañjahoti   gāhajaho   1-   .   attañjahoti
taṇhāvasena    diṭṭhivasena    gahitaṃ    parāmaṭṭhaṃ    abhiniviṭṭhaṃ   ajjhositaṃ
adhimuttaṃ   sabbaṃ   taṃ   cattaṃ   hoti   vantaṃ  muttaṃ  pahīnaṃ  paṭinissaṭṭhaṃ .
Nayidha    pakubbamānoti    puññābhisaṅkhāraṃ    vā   apuññābhisaṅkhāraṃ   vā
āneñjābhisaṅkhāraṃ    vā    akubbamāno   ajanayamāno   asañjanayamāno
anibbattayamāno       anabhinibbattayamānoti       attañjaho      nayidha
pakubbamāno. Tenāha bhagavā
                      na brāhmaṇo aññato suddhimāha
                      diṭṭhe sute sīlavate mute vā
                      puññe ca pāpe ca anūpalitto
                      attañjaho nayidha pakubbamānoti.
     [123] Purimaṃ pahāya aparaṃ sitāse
                      ejānugā te na taranti saṅgaṃ
@Footnote: 1 Po. Ma. gāhaṃ jaho.
                      Te uggahāyanti nirassajanti
                      kapīva sākhaṃ pamukhaṃ 1- gahāya.
     [124]  Purimaṃ  pahāya  aparaṃ sitāseti purimaṃ satthāraṃ pahāya aparaṃ 2-
satthāraṃ   nissitā   purimaṃ  dhammakkhānaṃ  pahāya  aparaṃ  dhammakkhānaṃ  nissitā
purimaṃ  gaṇaṃ  pahāya  aparaṃ  gaṇaṃ  nissitā  purimaṃ  diṭṭhiṃ  pahāya  aparaṃ  diṭṭhiṃ
nissitā   purimaṃ   paṭipadaṃ   pahāya   aparaṃ   paṭipadaṃ  nissitā  purimaṃ  maggaṃ
pahāya   aparaṃ   maggaṃ  nissitā  sannissitā  allīnā  upagatā  ajjhositā
adhimuttāti purimaṃ pahāya aparaṃ sitāse.
     [125]  Ejānugā  te  na taranti saṅganti ejā vuccati taṇhā yo
rāgo   sārāgo   .pe.   abhijjhā  lobho  akusalamūlaṃ  .  ejānugāti
ejānugā    ejānugatā   ejānusaṭā   ejāyāpannā   3-   patitā
abhibhūtā  pariyādinnacittā  .  te  na  taranti  saṅganti rāgasaṅgaṃ dosasaṅgaṃ
mohasaṅgaṃ   mānasaṅgaṃ   diṭṭhisaṅgaṃ  kilesasaṅgaṃ  duccaritasaṅgaṃ  na  taranti  na
uttaranti   na   pataranti   na   samatikkamanti  na  vītivattantīti  ejānugā
te na taranti saṅgaṃ.
     [126]   Te   uggahāyanti   nirassajantīti   satthāraṃ  gaṇhanti  taṃ
muñcitvā    aññaṃ    satthāraṃ    gaṇhanti    dhammakkhānaṃ    gaṇhanti   taṃ
muñcitvā     aññaṃ     dhammakkhānaṃ    gaṇhanti    gaṇaṃ    gaṇhanti    taṃ
muñcitvā    aññaṃ    gaṇaṃ    gaṇhanti   diṭṭhiṃ   gaṇhanti   taṃ   muñcitvā
@Footnote: 1 Po. Ma. pamuñcaṃ. 2 Ma. paraṃ. 3 sabbattha potthake ejāyapannā.
Aññaṃ    diṭṭhiṃ    gaṇhanti    paṭipadaṃ    gaṇhanti   taṃ   muñcitvā   aññaṃ
paṭipadaṃ    gaṇhanti    maggaṃ    gaṇhanti    taṃ   muñcitvā   aññaṃ   maggaṃ
gaṇhanti   gaṇhanti   ca   muñcanti   ca   ādiyanti  ca  nirassajanti  cāti
te uggahāyanti nirassajanti.
     [127]   Kapīva   sākhaṃ   pamukhaṃ  gahāyāti  yathā  makkaṭo  araññe
pavane    caramāno    sākhaṃ    gaṇhāti   taṃ   muñcitvā   aññaṃ   sākhaṃ
gaṇhāti    taṃ    muñcitvā    aññaṃ   sākhaṃ   gaṇhāti   evameva   puthū
samaṇabrāhmaṇā    puthū    diṭṭhigatāni    gaṇhanti    ca    muñcanti    ca
ādiyanti   ca   nirassajanti   cāti   kapīva   sākhaṃ   pamukhaṃ   gahāya  .
Tenāha bhagavā
                      purimaṃ pahāya aparaṃ sitāse
                      ejānugā te na taranti saṅgaṃ
                      te uggahāyanti nirassajanti
                      kapīva sākhaṃ pamukhaṃ gahāyāti.
     [128] Sayaṃ samādāya vatāni jantu
                      uccāvacaṃ gacchati saññasatto
                      vidvā ca vedehi samecca dhammaṃ
                      na uccāvacaṃ gacchati bhūripañño.
     [129]   Sayaṃ   samādāya  vatāni  jantūti  sayaṃ  samādāyāti  sāmaṃ
Samādāya  .  vatānīti  hatthivattaṃ  1-  vā  assavattaṃ  vā  govattaṃ  vā
kukkuravattaṃ   vā   kākavattaṃ   vā  vāsudevavattaṃ  vā  baladevavattaṃ  vā
puṇṇabhaddavattaṃ    vā    maṇibhaddavattaṃ   vā   aggivattaṃ   vā   nāgavattaṃ
vā   supaṇṇavattaṃ   vā   yakkhavattaṃ  vā  asuravattaṃ  vā  .pe.  disavattaṃ
vā     ādāya    samādāya    ādiyitvā    samādiyitvā    gaṇhitvā
parāmasitvā   abhinivisitvā   .   jantūti   satto  naro  .pe.  manujoti
sayaṃ samādāya vatāni jantu.
     [130]   Uccāvacaṃ   gacchati   saññasattoti   satthārato   satthāraṃ
gacchati   dhammakkhānato   dhammakkhānaṃ  gacchati  gaṇato  gaṇaṃ  gacchati  diṭṭhiyā
diṭṭhiṃ  gacchati  paṭipadāto  2-  paṭipadaṃ  gacchati  maggato  maggaṃ  gacchati .
Saññasattoti       kāmasaññāya      byāpādasaññāya      vihiṃsāsaññāya
diṭṭhisaññāya   satto   visatto  āsatto  laggo  laggito  palibuddho .
Yathā  bhittikhīle  vā  nāgadante  vā  bhaṇḍaṃ  sattaṃ  visattaṃ  āsattaṃ laggaṃ
laggitaṃ      palibuddhaṃ     evameva     kāmasaññāya     byāpādasaññāya
vihiṃsāsaññāya      diṭṭhisaññāya      satto      visatto     āsatto
laggo laggito palibuddhoti uccāvacaṃ gacchati saññasatto.
     [131]   Vidvā   ca  vedehi  samecca  dhammanti  vidvāti  vidvā
vijjāgato   ñāṇī   buddhimā   vibhāvī   medhāvī   .   vedehīti  vedā
vuccanti    catūsu    maggesu    ñāṇaṃ    paññā   paññindriyaṃ   paññābalaṃ
dhammavicayasambojjhaṅgo    vīmaṃsā    vipassanā    sammādiṭṭhi    .   tehi
@Footnote: 1 Po. Ma. ...vataṃ. ito paraṃ īdisameva. 2 Ma. paṭipadāya.
Vedehi     jātijarāmaraṇassa     antagato     antappatto    koṭigato
koṭippatto   pariyantagato   pariyantappatto   vosānagato  vosānappatto
tāṇagato      tāṇappatto     leṇagato     leṇappatto     saraṇagato
saraṇappatto     abhayagato    abhayappatto    accutagato    accutappatto
amatagato   amatappatto   nibbānagato   nibbānappatto  .  vedānaṃ  vā
antagatoti  vedagū  .  vedehi  vā  antagatoti  vedagū. Sattannaṃ [1]-
dhammānaṃ   viditattā  vedagū  sakkāyadiṭṭhi  viditā  hoti  vicikicchā  viditā
hoti  sīlabbataparāmāso  vidito  hoti  rāgo  vidito  hoti doso vidito
hoti  moho  vidito  hoti  māno vidito hoti .  viditassa honti pāpakā
akusalā   dhammā  saṅkilesikā  ponobbhavikā  sadarā  dukkhavipākā  āyatiṃ
jātijarāmaraṇīyā.
               Vedāni viceyya kevalāni (sabhiyāti bhagavā)
               samaṇānaṃ yānipatthi 2- brāhmaṇānaṃ
               sabbavedanāsu vītarāgo
               sabbaṃ vedamaticca vedagū so [3]-.
     {131.1}  Vidvā  ca  vedehi samecca dhammanti samecca abhisamecca
dhammaṃ   .   sabbe   saṅkhārā  aniccāti  samecca  abhisamecca  dhammaṃ .
Sabbe  saṅkhārā  dukkhāti  samecca  abhisamecca  dhammaṃ  .  sabbe  dhammā
anattāti  samecca  abhisamecca  dhammaṃ . Avijjāpaccayā saṅkhārāti samecca
abhisamecca  dhammaṃ  .  saṅkhārapaccayā viññāṇanti samecca abhisamecca dhammaṃ.
@Footnote: 1 Ma. vāsaddo atthi. 2 Ma. yānīdhatthi. 3 Ma. Yu. itisaddo dissati.
Viññāṇapaccayā    nāmarūpanti    .    nāmarūpapaccayā   saḷāyatananti  .
Saḷāyatanapaccayā   phassoti  .  phassapaccayā  vedanāti  .  vedanāpaccayā
taṇhāti    .    taṇhāpaccayā    upādānanti    .    upādānapaccayā
bhavoti   .   bhavapaccayā   jātīti  .  jātipaccayā  jarāmaraṇanti  samecca
abhisamecca dhammaṃ.
     {131.2}   Avijjānirodhā  saṅkhāranirodhoti  samecca  abhisamecca
dhammaṃ  .  saṅkhāranirodhā  viññāṇanirodhoti  samecca  abhisamecca  dhammaṃ .
Viññāṇanirodhā  nāmarūpanirodhoti  .  nāmarūpanirodhā  saḷāyatananirodhoti .
Saḷāyatananirodhā   phassanirodhoti   .   phassanirodhā   vedanānirodhoti .
Vedanānirodhā   taṇhānirodhoti   .  taṇhānirodhā  upādānanirodhoti .
Upādānanirodhā  bhavanirodhoti  .  bhavanirodhā  jātinirodhoti. Jātinirodhā
jarāmaraṇanirodhoti samecca abhisamecca dhammaṃ.
     {131.3}   Idaṃ   dukkhanti   samecca  abhisamecca  dhammaṃ  .  ayaṃ
dukkhasamudayoti  .  ayaṃ  dukkhanirodhoti  .  ayaṃ  dukkhanirodhagāminī  paṭipadāti
samecca   abhisamecca   dhammaṃ   .   ime  āsavāti  samecca  abhisamecca
dhammaṃ   .   ayaṃ   āsavasamudayoti   .   ayaṃ   āsavanirodhoti   .  ayaṃ
āsavanirodhagāminī   paṭipadāti   samecca   abhisamecca   dhammaṃ   .   ime
dhammā   abhiññeyyāti   .   ime   dhammā   pariññeyyāti   .   ime
dhammā   pahātabbāti   .  ime  dhammā  bhāvetabbāti  .  ime  dhammā
sacchikātabbāti   samecca   abhisamecca   dhammaṃ   .   channaṃ  phassāyatanānaṃ
samudayañca     atthaṅgamañca     assādañca     ādīnavañca     nissaraṇañca
Samecca   abhisamecca   dhammaṃ   .   pañcannaṃ  upādānakkhandhānaṃ  samudayañca
atthaṅgamañca      assādañca     ādīnavañca     nissaraṇañca     samecca
abhisamecca    dhammaṃ   .   catunnaṃ   mahābhūtānaṃ   samudayañca   atthaṅgamañca
assādañca   ādīnavañca   nissaraṇañca   samecca   abhisamecca   dhammaṃ  .
Yaṅkiñci    samudayadhammaṃ    sabbantaṃ   nirodhadhammanti   samecca   abhisamecca
dhammanti viddhā ca vedehi samecca dhammaṃ.
     [132]  Na  uccāvacaṃ  gacchati  bhūripaññoti  na  satthārato  satthāraṃ
gacchati   na   dhammakkhānato   dhammakkhānaṃ  gacchati  na  gaṇato  gaṇaṃ  gacchati
na   diṭṭhiyā   diṭṭhiṃ   gacchati  na  paṭipadāya  paṭipadaṃ  gacchati  na  maggato
maggaṃ    gacchati    .    bhūripaññoti    [1]-    mahāpañño   puthupañño
hāsapañño     javanapañño    tikkhapañño    nibbedhikapañño    .    bhūrī
vuccati   paṭhavī   .   tāya   paṭhavīsamāya   paññāya   vipulāya   vitthatāya
samannāgatoti na uccāvacaṃ gacchati bhūripañño. Tenāha bhagavā
                      sayaṃ samādāya vatāni jantu
                      uccāvacaṃ gacchati saññasatto
                      viddhā ca vedehi samecca dhammaṃ
                      na uccāvacaṃ gacchati bhūripaññoti.
     [133] Sa sabbadhammesu visenibhūto
                      yaṅkiñci diṭṭhaṃva sutaṃ mutaṃ vā
@Footnote: 1 Ma. bhūripañño.
                      Tameva dassiṃ vivaṭaṃ carantaṃ
                      kenīdha lokasmi vikappayeyya.
     [134]   Sa   sabbadhammesu   visenibhūto  yaṅkiñci  diṭṭhaṃva  sutaṃ  mutaṃ
vāti  senā  vuccati  mārasenā  .  kāyaduccaritaṃ  mārasenā  vacīduccaritaṃ
mārasenā  manoduccaritaṃ  mārasenā  rāgo  mārasenā  doso mārasenā
moho   mārasenā   kodho   upanāho   .pe.   sabbākusalābhisaṅkhārā
mārasenā. Vuttaṃ hetaṃ bhagavatā
         kāmā te paṭhamā senā       dutiyārati vuccati
         tatiyā khuppipāsā te         catutthī taṇhā pavuccati
         pañcamaṃ 1- thīnamiddhante     chaṭṭhā bhirū 2- pavuccati
         sattamī vicikicchā te            makkho thambho te aṭṭhamo
         lābho siloko sakkāro       micchāladdho ca yo yaso
         yo cattānaṃ samukkaṃse         pare ca avajānati
         esā namuci te senā          kaṇhassābhippahāriṇī
         na naṃ asūro jināti              jetvā ca labhate sukhanti.
Yato  catūhi  ariyamaggehi  sabbā  ca  mārasenā  sabbe  ca  paṭisenikarā
kilesā   jitā   ca   parājitā   ca  bhaggā  vippaluttā  parammukhā  so
vuccati   visenibhūto   .   so   diṭṭhe   visenibhūto   sute  visenibhūto
mute     visenibhūto     viññāte    visenibhūtoti    sa    sabbadhammesu
visenibhūto yaṅkiñci diṭṭhaṃva sutaṃ mutaṃ vā.
@Footnote: 1 Ma. pañcamī .  2 Ma. Yu. bhīrū.
     [135]  Tameva  dassiṃ  vivaṭaṃ  carantanti  tameva suddhadassiṃ visuddhadassiṃ
parisuddhadassiṃ    vodānadassiṃ    pariyodānadassiṃ   .   athavā   suddhadassanaṃ
visuddhadassanaṃ     parisuddhadassanaṃ    vodānadassanaṃ    pariyodānadassanaṃ   .
Vivaṭanti   taṇhāchadanaṃ   [1]-  kilesachadanaṃ  [2]-  avijjāchadanaṃ  .  tāni
chadanāni   vivaṭāni   honti   viddhaṃsitāni  upaghātitāni  3-  samugghātitāni
pahīnāni    samucchinnāni    vūpasantāni   paṭippassaddhāni   abhabbuppattikāni
ñāṇagginā   daḍḍhāni   .   carantanti   carantaṃ  vicarantaṃ  [4]-  iriyantaṃ
vattantaṃ pālentaṃ yapentaṃ yāpentanti tameva dassiṃ vivaṭaṃ carantaṃ.
     [136]   Kenīdha   lokasmi  vikappayeyyāti  kappāti  dve  kappā
taṇhākappo   ca   diṭṭhikappo  ca  .pe.  ayaṃ  taṇhākappo  .pe.  ayaṃ
diṭṭhikappo   .   tassa   taṇhākappo   pahīno   diṭṭhikappo  paṭinissaṭṭho
taṇhākappassa        pahīnattā       diṭṭhikappassa       paṭinissaṭṭhattā
kena   rāgena   kappeyya   kena   dosena   kappeyya  kena  mohena
kappeyya    kena    mānena    kappeyya   kāya   diṭṭhiyā   kappeyya
kena    uddhaccena    kappeyya   kāya   vicikicchāya   kappeyya   kehi
anusayehi    kappeyya   rattoti   vā   duṭṭhoti   vā   mūḷhoti   vā
vinibandhoti   vā   parāmaṭṭhoti   vā   vikkhepagatoti  vā  aniṭṭhaṅgatoti
vā     thāmagatoti     vā     .     te     abhisaṅkhārā    pahīnā
abhisaṅkhārānaṃ   pahīnattā   gatiyo   kena   kappeyya   nerayikoti   vā
@Footnote: 1 Ma. diṭṭhichadanaṃ. 2 Ma. duccaritachadanaṃ. 3 Ma. ugghāṭitāni. 4 Ma. viharantaṃ.
Tiracchānayonikoti   vā   pittivisayikoti   vā   manussoti   vā  devoti
vā  rūpīti  vā  arūpīti  vā  saññīti  vā  asaññīti  vā nevasaññīnāsaññīti
vā  .  so  hetu  natthi  paccayo  natthi  kāraṇaṃ  natthi  yena  kappeyya
vikappeyya  vikappaṃ  āpajjeyya  .  lokasminti  apāyaloke  manussaloke
devaloke   khandhaloke   dhātuloke   āyatanaloketi   kenīdha   lokasmi
vikappayeyya. Tenāha bhagavā
                      sa sabbadhammesu visenibhūto
                      yaṅkiñci diṭṭhaṃva sutaṃ mutaṃ vā
                      tameva dassiṃ vivaṭaṃ carantaṃ
                      kenīdha lokasmi vikappayeyyāti.
     [137] Na kappayanti na purekkharonti
                      accantasuddhīti na te vadanti
                      ādānaganthaṃ gathitaṃ visajja
                      āsaṃ na kubbanti kuhiñci loke.
     [138]   Na  kappayanti  na  purekkharontīti  kappāti  dve  kappā
taṇhākappo   ca   diṭṭhikappo  ca  .pe.  ayaṃ  taṇhākappo  .pe.  ayaṃ
diṭṭhikappo   .   tesaṃ   taṇhākappo   pahīno   diṭṭhikappo  paṭinissaṭṭho
taṇhākappassa        pahīnattā       diṭṭhikappassa       paṭinissaṭṭhattā
taṇhākappaṃ    vā    diṭṭhikappaṃ    vā    na   kappenti   na   janenti
na     sañjanenti     na     nibbattenti     nābhinibbattentīti     na
Kappayanti   .   na  purekkharontīti  dve  purekkhārā  taṇhāpurekkhāro
ca   diṭṭhipurekkhāro   ca   .pe.   ayaṃ  taṇhāpurekkhāro  .pe.  ayaṃ
diṭṭhipurekkhāro   .   tesaṃ   taṇhāpurekkhāro  pahīno  diṭṭhipurekkhāro
paṭinissaṭṭho      taṇhāpurekkhārassa     pahīnattā     diṭṭhipurekkhārassa
paṭinissaṭṭhattā   na   taṇhaṃ   vā   diṭṭhiṃ   vā   purato  katvā  caranti
na   taṇhādhajā   na   taṇhāketū   na   taṇhādhipateyyā  na  diṭṭhiddhajā
na   diṭṭhiketū   na   diṭṭhādhipateyyā   na   taṇhāya  vā  diṭṭhiyā  vā
parivāritā carantīti na kappayanti na purekkharonti.
     [139]  Accantasuddhīti  na  te  vadantīti accantasuddhīti anaccantasuddhiṃ
saṃsārasuddhiṃ   akiriyasuddhiṃ   sassatavādaṃ  na  vadanti  na  kathenti  na  bhaṇanti
na dīpayanti na voharantīti accantasuddhīti na te vadanti.
     [140]   Ādānaganthaṃ  gathitaṃ  visajjāti  ganthāti  cattāro  ganthā
abhijjhā     kāyagantho    byāpādo    kāyagantho    sīlabbataparāmāso
kāyagantho    idaṃsaccābhiniveso    kāyagantho    .   attano   diṭṭhiyā
rāgo   abhijjhā   kāyagantho   .   paravādesu   āghāto   appaccayo
byāpādo   kāyagantho   .   attano   sīlaṃ  vā  vattaṃ  vā  sīlabbattaṃ
vā    parāmasati   sīlabbataparāmāso   kāyagantho   .   attano   diṭṭhi
idaṃsaccābhiniveso     kāyagantho     .    kiṃkāraṇā    vuccanti    1-
ādānagantho   .   tehi   ganthehi  rūpaṃ  ādiyanti  upādiyanti  gaṇhanti
parāmasanti     abhinivisanti     vedanaṃ     saññaṃ    saṅkhāre    viññāṇaṃ
@Footnote: 1 Ma. vuccati. ito paraṃ evaṃ ñātabbaṃ.
Gatiṃ   upapattiṃ   paṭisandhiṃ   bhavaṃ   saṃsāraṃ   vaṭṭaṃ   ādiyanti   upādiyanti
gaṇhanti       parāmasanti      abhinivisanti      taṃkāraṇā      vuccanti
ādānagantho   .   visajjāti   ganthe   vossajjitvā   vā  visajja .
Athavā   ganthe  gathite  1-  ganthite  bandhe  vibandhe  ābandhe  lagge
laggite  palibuddhe  bandhane  phoṭayitvā  2-  vā visajja. Yathā vayhaṃ vā
rathaṃ  vā  sakaṭaṃ  vā  sandamānikaṃ  vā  sajjaṃ  visajjaṃ  karonti  vikopenti
evameva   ganthe  vossajjitvā  vā  visajja  .  athavā  ganthe  gathite
ganthite   bandhe  vibandhe  ābandhe  lagge  laggite  palibuddhe  bandhane
phoṭayitvā 3- vā visajjāti ādānaganthaṃ gathitaṃ visajja.
     [141]   Āsaṃ   na   kubbanti   kuhiñci   loketi  āsā  vuccati
taṇhā   yo   rāgo   sārāgo  .pe.  abhijjhā  lobho  akusalamūlaṃ .
Āsaṃ   na   kubbantīti   āsaṃ   na  kubbanti  na  janenti  na  sañjanenti
na    nibbattenti    nābhinibbattenti    .   kuhiñcīti   kuhiñci   kimhici
katthaci   ajjhattaṃ   vā   bahiddhā  vā  ajjhattabahiddhā  vā  .  loketi
apāyaloke    .pe.    āyatanaloketi   āsaṃ   na   kubbanti   kuhiñci
loke. Tenāha bhagavā
                      na kappayanti na purekkharonti
                      accantasuddhīti na te vadanti
                      ādānaganthaṃ gathitaṃ visajja
                      āsaṃ na kubbanti kuhiñci loketi.
@Footnote: 1 Ma. gadhite. aparampi īdisameva. 2-3 Ma. poṭayitvā.
     [142] Sīmātito 1- brāhmaṇo tassa natthi
                      ñatvā ca disvā ca samuggahītaṃ
                      na rāgarāgī na virāgaratto
                      tassīdaṃ 2- natthi paramuggahītaṃ.
     [143]   Sīmātito   brāhmaṇo   tassa  natthi  ñatvā  ca  disvā
ca   samuggahītanti   sīmāti   catasso  sīmāyo  .  sakkāyadiṭṭhi  vicikicchā
sīlabbataparāmāso      diṭṭhānusayo      vicikicchānusayo      tadekaṭṭhā
ca   kilesā   ayaṃ   paṭhamā   sīmā   .   oḷārikaṃ   kāmarāgasaññojanaṃ
paṭighasaññojanaṃ    oḷāriko   kāmarāgānusayo   paṭighānusayo   tadekaṭṭhā
ca   kilesā   ayaṃ   dutiyā   sīmā   .   aṇusahagataṃ   kāmarāgasaññojanaṃ
paṭighasaññojanaṃ    aṇusahagato   kāmarāgānusayo   paṭighānusayo   tadekaṭṭhā
ca  kilesā  ayaṃ  tatiyā  sīmā  .  rūparāgo  arūparāgo  māno uddhaccaṃ
avijjā   mānānusayo   bhavarāgānusayo   avijjānusayo   tadekaṭṭhā   ca
kilesā ayaṃ catutthā sīmā.
     {143.1}  Yato catūhi ariyamaggehi imā catasso sīmāyo atikkanto
hoti  samatikkanto  vītivatto  so vuccati sīmātito. Brāhmaṇoti  sattannaṃ
dhammānaṃ  bāhitattā  brāhmaṇo  .pe.  anissito  tādi   pavuccate   sa
brahmā   .   tassāti  arahato  khīṇāsavassa  .  ñatvāti  paracittañāṇena
vā  ñatvā  pubbenivāsānussatiñāṇena  vā  ñatvā. Disvāti  maṃsacakkhunā
vā  [3]-  dibbacakkhunā  vā  disvāti  sīmātito  brāhmaṇo  tassa natthi
@Footnote: 1 Ma. Yu. sīmātigo. ito paraṃ īdisameva. 2 Ma. tassīdha. aparampi īdisameva.
@3 Ma. disvā.
Ñatvā   ca  disvā  ca  .  samuggahītanti  tassa  idaṃ  paramaṃ  aggaṃ  seṭṭhaṃ
viseṭṭhaṃ   1-   pāmokkhaṃ   uttamaṃ   pavaranti  gahitaṃ  parāmaṭṭhaṃ  abhiniviṭṭhaṃ
ajjhositaṃ  adhimuttaṃ  .  natthīti  natthi  na  santi  na  saṃvijjati  nupalabbhati.
Pahīnaṃ    samucchinnaṃ    vūpasantaṃ   paṭippassaddhaṃ   abhabbuppattikaṃ   ñāṇagginā
daḍḍhanti    sīmātito   brāhmaṇo   tassa   natthi   ñatvā   ca   disvā
ca samuggahītaṃ.
     [144]  Na  rāgarāgī  na  virāgarattoti  rāgarattā  vuccanti  ye
pañcasu    kāmaguṇesu   rattā   giddhā   gadhitā   mucchitā   ajjhopannā
laggā   laggitā   palibuddhā  .  virāgarattā  vuccanti  ye  rūpāvacarā-
rūpāvacarasamāpattīsu    rattā   giddhā   gadhitā   mucchitā   ajjhopannā
laggā   laggitā   palibuddhā   .  na  rāgarāgī  na  virāgarattoti  yato
kāmarāgo  ca  rūparāgo  ca  arūparāgo  ca  pahīnā  honti  ucchinnamūlā
tālāvatthukatā   anabhāvaṅgatā   āyatiṃ   anuppādadhammā  ettāvatā  na
rāgarāgī na virāgaratto.
     [145]  Tassīdaṃ  natthi  paramuggahītanti  tassāti arahato khīṇāsavassa.
Tassa  idaṃ  paramaṃ  aggaṃ  seṭṭhaṃ  viseṭṭhaṃ  pāmokkhaṃ  uttamaṃ  pavaranti gahitaṃ
parāmaṭṭhaṃ   abhiniviṭṭhaṃ  ajjhositaṃ  adhimuttaṃ  .  natthīti  natthi  na  santi  na
saṃvijjati    nupalabbhati    .    pahīnaṃ   samucchinnaṃ   vūpasantaṃ   paṭippassaddhaṃ
abhabbuppattikaṃ    ñāṇagginā   daḍḍhanti   tassīdaṃ   natthi   paramuggahītaṃ  .
Tenāha bhagavā
@Footnote: 1 Ma. visiṭṭhaṃ. sabbattha īdisameva.
                      Sīmātito brāhmaṇo tassa natthi
                      ñatvā ca disvā ca samuggahītaṃ
                      na rāgarāgī na virāgaratto
                      tassīdaṃ natthi paramuggahītanti.
                Catuttho suddhaṭṭhakasuttaniddeso niṭṭhito.
                                 ------------



             The Pali Tipitaka in Roman Character Volume 29 page 99-121. http://84000.org/tipitaka/pali/roman_item_s.php?book=29&item=109&items=37              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=29&item=109&items=37&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=29&item=109&items=37              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=29&item=109&items=37              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=29&i=109              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=4910              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=4910              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :