ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
                  Tatiyo duṭṭhaṭṭhakasuttaniddeso
     [70] Vadanti ve duṭṭhamanāpi eke
                  aññepi 1- ve saccamanā vadanti
                  vādañca jātaṃ muni no upeti
                  tasmā munī natthi khilo kuhiñci.
     [71]   Vadanti  ve  duṭṭhamanāpi  eketi  te  titthiyā  duṭṭhamanā
paduṭṭhamanā    viruddhamanā    paṭiviruddhamanā    āhatamanā    paccāhatamanā
āghāṭitamanā     paccāghāṭitamanā     vadanti    upavadanti    bhagavantañca
bhikkhusaṅghañca abhūtenāti vadanti ve duṭṭhamanāpi eke.
     [72]  Aññepi  1-  ve  saccamanā  vadantīti  ye  tesaṃ titthiyānaṃ
saddahantā     okappentā    adhimuccantā    saccamanā    saccasaññino
bhūtamanā   bhūtasaññino   tathamanā   tathasaññino  yāthāvamanā  yāthāvasaññino
aviparītamanā     aviparītasaññino     vadanti     upavadanti     bhagavantañca
bhikkhusaṅghañca abhūtenāti aññepi 1- ve saccamanā vadanti.
     [73]  Vādañca  jātaṃ  muni  no  upetīti  so  vādo jāto hoti
sañjāto     nibbatto    abhinibbatto    pātubhūto    parato    ghoso
akkoso    upavādo    bhagavato    ca   bhikkhusaṅghassa   ca   abhūtenāti
vādañca   jātaṃ   .   muni   no   upetīti   munīti  monaṃ  vuccati  ñāṇaṃ
yā    paññā    pajānanā   .pe.   amoho   dhammavicayo   sammādiṭṭhi
@Footnote: 1 Ma. atopi.
Tena   ñāṇena   samannāgato   muni  monappatto  .pe.  saṅgajālamaticca
so  munīti  .  yo  vādaṃ upeti so dvīhi kāraṇehi vādaṃ upeti. Kārako
kārakatāya   vādaṃ   upeti  .  athavā  vuccamāno  upavadiyamāno  kuppati
byāpajjati    patiṭṭhiyati    kopañca   dosañca   appaccayañca   pātukaroti
akārakomhīti  .  yo vādaṃ upeti so imehi dvīhi kāraṇehi vādaṃ upeti.
Muni  dvīhi  kāraṇehi  vādaṃ  na  upeti  .  akārako akārakatāya vādaṃ na
upeti   .  athavā  vuccamāno  upavadiyamāno  na  kuppati  na  byāpajjati
na    patiṭṭhiyati    na    kopañca    dosañca   appaccayañca   pātukaroti
akārakomhīti   .   muni   imehi  dvīhi  kāraṇehi  vādaṃ  na  upeti  na
upagacchati   na   gaṇhāti   na   parāmasati  na  abhinivisatīti  vādañca  jātaṃ
muni no upeti.
     [74]  Tasmā  munī  natthi  khilo  kuhiñcīti  tasmāti tasmā taṃkāraṇā
taṃhetu    tappaccayā    taṃnidānā   munino   āhatacittatā   khīlajātatāpi
natthi  .  pañcapi  cetokhīlā  natthi  tayopi  khīlā natthi rāgakhīlo dosakhīlo
mohakhīlo   natthi   na   santi  na  saṃvijjati  nupalabbhati  pahīno  samucchinno
vūpasanto    paṭippassaddho    abhabbuppattiko    ñāṇagginā   daḍḍho  .
Kuhiñcīti  kuhiñci  kimhici  katthaci  ajjhattaṃ  vā  bahiddhā vā ajjhattabahiddhā
vāti tasmā munī natthi khīlo kuhiñci. Tenāha bhagavā
                  Vadanti ve duṭṭhamanāpi eke
                  aññepi ve saccamanā vadanti
                  vādañca jātaṃ muni no upeti
                  tasmā munī natthi khilo kuhiñcīti.
     [75] Sakañhi diṭṭhiṃ kathamaccayeyya
                  chandānunīto ruciyā niviṭṭho
                  sayaṃ samattāni pakubbamāno
                  yathā hi jāneyya tathā vadeyya.
     [76]  Sakañhi  diṭṭhiṃ  kathamaccayeyyāti  ye  1- te titthiyā sundariṃ
paribbājikaṃ    hantvā    samaṇānaṃ   sakyaputtiyānaṃ   avaṇṇaṃ   pakāsayitvā
evaṃ   etaṃ   lābhaṃ  yasaṃ  sakkārasammānaṃ  paccāharissāmāti  evaṃdiṭṭhikā
evaṃkhantikā   evaṃrucikā   evaṃladdhikā   evaṃajjhāsayā   evaṃadhippāyā
te  nāsakkhiṃsu  sakaṃ  diṭṭhiṃ  sakaṃ  khantiṃ  sakaṃ  ruciṃ  sakaṃ  laddhiṃ sakaṃ ajjhāsayaṃ
sakaṃ   adhippāyaṃ   atikkamituṃ  .  athakho  sveva  ayaso  te  paccāgatoti
evampi  sakañhi  diṭṭhiṃ  kathamaccayeyya  .  athavā  sassato  loko idameva
saccaṃ  moghamaññanti  yo  so  evaṃvādo  so  sakaṃ diṭṭhiṃ sakaṃ khantiṃ sakaṃ ruciṃ
sakaṃ   laddhiṃ  sakaṃ  ajjhāsayaṃ  sakaṃ  adhippāyaṃ  kathaṃ  accayeyya  atikkameyya
samatikkameyya  vītivatteyya  .  taṃ  kissa  hetu  .  tassa  sā diṭṭhi tathā
samattā  samādinnā  gahitā  parāmaṭṭhā  abhiniviṭṭhā  ajjhositā adhimuttāti
@Footnote: 1 Po. Ma. yaṃ te.
Evampi   sakañhi   diṭṭhiṃ   kathamaccayeyya   .  asassato  loko  antavā
loko  anantavā  loko  taṃ  jīvaṃ  taṃ  sarīraṃ  aññaṃ  jīvaṃ  aññaṃ sarīraṃ hoti
tathāgato   parammaraṇā  na  hoti  tathāgato  parammaraṇā  hoti  ca  na  ca
hoti  tathāgato  parammaraṇā  neva  hoti  na  na hoti tathāgato parammaraṇā
idameva   saccaṃ  moghamaññanti  yo  so  evaṃvādo  so  sakaṃ  diṭṭhiṃ  sakaṃ
khantiṃ  sakaṃ  ruciṃ  sakaṃ  laddhiṃ  sakaṃ  ajjhāsayaṃ  sakaṃ  adhippāyaṃ kathaṃ accayeyya
atikkameyya   samatikkameyya   vītivatteyya  .  taṃ  kissa  hetu  .  tassa
sā   diṭṭhi   tathā   samattā  samādinnā  gahitā  parāmaṭṭhā  abhiniviṭṭhā
ajjhositā adhimuttāti evampi sakañhi diṭṭhiṃ kathamaccayeyya.
     [77]   Chandānunīto   ruciyā   niviṭṭhoti   chandānunītoti   sakāya
diṭṭhiyā   sakāya   khantiyā   sakāya   ruciyā   sakāya   laddhiyā  yāyati
niyyati   vuyhati   saṃhariyati   .  yathā  hatthiyānena  vā  rathayānena  vā
assayānena   vā  goyānena  vā  ajayānena  vā  meṇḍakayānena  vā
oṭṭhayānena   vā   kharayānena   vā   yāyati  niyyati  vuyhati  saṃhariyati
evameva   sakāya   diṭṭhiyā   sakāya   khantiyā   sakāya  ruciyā  sakāya
laddhiyā   yāyati   niyyati   vuyhati   saṃhariyatīti   chandānunīto  .  ruciyā
niviṭṭhoti   sakāya   diṭṭhiyā   sakāya   khantiyā   sakāya  ruciyā  sakāya
laddhiyā     niviṭṭho    patiṭṭhito    allīno    upāgato    ajjhosito
Adhimuttoti chandānunīto ruciyā niviṭṭho.
     [78]  Sayaṃ  samattāni  pakubbamānoti  sayaṃ  samattaṃ  karoti  paripuṇṇaṃ
karoti  anomaṃ  karoti  aggaṃ  seṭṭhaṃ  viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ karoti
ayaṃ   satthā   sabbaññūti   sayaṃ   samattaṃ  karoti  paripuṇṇaṃ  karoti  anomaṃ
karoti  aggaṃ  seṭṭhaṃ  viseṭṭhaṃ  pāmokkhaṃ  uttamaṃ  pavaraṃ  karoti ayaṃ dhammo
svākkhāto   ayaṃ   gaṇo  supaṭipanno  ayaṃ  diṭṭhi  bhaddikā  ayaṃ  paṭipadā
supaññattā   ayaṃ   maggo   niyyānikoti   sayaṃ   samattaṃ  karoti  paripuṇṇaṃ
karoti   anomaṃ   karoti  aggaṃ  seṭṭhaṃ  viseṭṭhaṃ  pāmokkhaṃ  uttamaṃ  pavaraṃ
karoti   janeti   sañjaneti   nibbatteti   abhinibbattetīti  sayaṃ  samattāni
pakubbamāno.
     [79]  Yathā  hi  jāneyya  tathā  vadeyyāti  yathā jāneyya tathā
vadeyya   katheyya   bhaṇeyya   dīpeyya   vohareyya  .  sassato  loko
idameva   saccaṃ   moghamaññanti   yathā  jāneyya  tathā  vadeyya  katheyya
bhaṇeyya  dīpeyya  vohareyya  .  asassato  loko  .pe.  neva hoti na
na   hoti   tathāgato   parammaraṇā   idameva   saccaṃ  moghamaññanti  yathā
jāneyya  tathā  vadeyya  katheyya  bhaṇeyya  dīpeyya  vohareyyāti  yathā
hi jāneyya tathā vadeyya. Tenāha bhagavā
                  sakañhi diṭṭhiṃ kathamaccayeyya
                  chandānunīto ruciyā niviṭṭho
                  Sayaṃ samattāni pakubbamāno
                  yathā hi jāneyya tathā vadeyyāti.
     [80] Yo attano sīlavatāni jantu
                  anānupuṭṭho ca 1- paresa pāvā 2-
                  anariyadhammaṃ kusalā tamāhu
                  yo ātumānaṃ sayameva pāvā.
     [81]  Yo  attano  sīlavatāni  jantūti yoti yo yādiso yathāyutto
yathāvihito      yathāpakāro      yaṇṭhānappatto      yaṃdhammasamannāgato
khattiyo   vā  brāhmaṇo  vā  vesso  vā  suddo  vā  gahaṭṭho  vā
pabbajito  vā  devo  vā  manusso  vā  .  sīlavatānīti  atthi sīlañceva
vattañca 3- atthi vattaṃ 4- na sīlaṃ.
     {81.1}  Katamaṃ  sīlañceva  vattañca  .  idha  bhikkhu  sīlavā  hoti
pāṭimokkhasaṃvarasaṃvuto     viharati     ācāragocarasampanno     aṇumattesu
vajjesu   bhayadassāvī   samādāya  sikkhati  sikkhāpadesu  yo  tattha  saṃyamo
saṃvaro  avītikkamo  idaṃ  sīlaṃ  .  yaṃ  samādānaṃ  taṃ vattaṃ. Saṃvaraṭṭhena sīlaṃ
samādānaṭṭhena vattaṃ idaṃ vuccati sīlañceva vattañca.
     {81.2}  Katamaṃ  vattaṃ  na  sīlaṃ  .  aṭṭha  dhutaṅgāni  āraññikaṅgaṃ
piṇḍapātikaṅgaṃ       paṃsukūlikaṅgaṃ       tecīvarikaṅgaṃ      sapadānacārikaṅgaṃ
khalupacchābhattikaṅgaṃ   nesajjikaṅgaṃ   yathāsanthatikaṅgaṃ   idaṃ  vuccati  vattaṃ  na
@Footnote: 1 Ma. va.. 2 Po. Ma. pāva. ito paraṃ īdisameva. 3-4 Po. Ma. vatañca.
@sabbattha īdisameva.
Sīlaṃ  .  viriyasamādānampi  vuccati  vattaṃ  na sīlaṃ. Kāmaṃ taco ca nahāru 1-
ca  aṭṭhi  ca  avasussatu  2-  sarīre  upasussatu maṃsalohitaṃ yantaṃ purisathāmena
purisabalena   purisaviriyena   purisaparakkamena   pattabbaṃ  na  taṃ  apāpuṇitvā
viriyassa   saṇṭhānaṃ   bhavissatīti   cittaṃ   paggaṇhāti   padahati   evarūpampi
viriyasamādānaṃ [3]- vuccati vattaṃ na sīlaṃ.
     {81.3}  Na tāvāhaṃ imaṃ pallaṅkaṃ bhindissāmi yāva me na anupādāya
āsavehi   cittaṃ   vimuccissatīti   cittaṃ   paggaṇhāti   padahati  evarūpampi
viriyasamādānaṃ vuccati vattaṃ na sīlaṃ.
         Nāsissaṃ na pivissāmi       vihārato na nikkhamiṃ
         napi passaṃ nipātessaṃ       taṇhāsalle anūhateti
     {81.4}   cittaṃ   paggaṇhāti   padahati  evarūpampi  viriyasamādānaṃ
vuccati   vattaṃ   na  sīlaṃ  .  na  tāvāhaṃ  imamhā  āsanā  vuṭṭhahissāmi
caṅkamā   orohissāmi   vihārā   nikkhamissāmi  aḍḍhayogā  nikkhamissāmi
pāsādā    nikkhamissāmi   hammiyā   nikkhamissāmi   guhāya   nikkhamissāmi
leṇā    nikkhamissāmi   kuṭiyā   nikkhamissāmi   kūṭāgārā   nikkhamissāmi
aṭṭā   nikkhamissāmi   māḷā   nikkhamissāmi  uddaṇḍā  4-  nikkhamissāmi
upaṭṭhānasālāya     nikkhamissāmi    maṇḍapā    nikkhamissāmi    rukkhamūlā
nikkhamissāmi   yāva   me  na  anupādāya  āsavehi  cittaṃ   vimuccissatīti
cittaṃ       paggaṇhāti      padahati      evarūpampi      viriyasamādānaṃ
vuccati     vattaṃ      na     sīlaṃ    .    imasmiññeva    pubbaṇhasamayaṃ
@Footnote: 1 Po. Ma. Yu. nahārū. 2 Ma. avasissatu. 3 Po. Ma. idaṃ. 4 Po. Yu.
@uddaṇhā.
Ariyadhammaṃ    āharissāmi    samāharissāmi    adhigacchissāmi    phusayissāmi
sacchikarissāmīti      cittaṃ      paggaṇhāti      padahati      evarūpampi
viriyasamādānaṃ   vuccati   vattaṃ   na   sīlaṃ  .  imasmiññeva  majjhantikasamayaṃ
sāyaṇhasamayaṃ      purebhattaṃ     pacchābhattaṃ     purimayāmaṃ     majjhimayāmaṃ
pacchimayāmaṃ   kāḷe  juṇhe  vasse  hemante  gimhe  purime  vayokhandhe
majjhime    vayokhandhe    pacchime   vayokhandhe   ariyadhammaṃ   āharissāmi
samāharissāmi     adhigacchissāmi    phusayissāmi    sacchikarissāmīti    cittaṃ
paggaṇhāti padahati evarūpampi viriyasamādānaṃ vuccati vattaṃ na sīlaṃ.
     {81.5}  Jantūti  satto  naro  mānavo poso puggalo jīvo jātu
jantu indagū manujoti yo attano sīlavatāni jantu.
     [82]  Anānupuṭṭho  ca  paresa  pāvāti  paresanti paresaṃ khattiyānaṃ
brāhmaṇānaṃ    vessānaṃ    suddānaṃ    gahaṭṭhānaṃ   pabbajitānaṃ   devānaṃ
manussānaṃ  .  anānupuṭṭhoti  apuṭṭho  apucchito  anāyācito  anajjhesito
appasādito  .  pāvāti  attano sīlaṃ vā vattaṃ vā sīlavattaṃ vā pāvadati.
Ahamasmi   sīlasampannoti   vā   vattasampannoti   vā   sīlavattasampannoti
vā  jātiyā  vā  gottena  vā  kolaputtikena  vā vaṇṇapokkharatāya vā
dhanena  vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjaṭṭhānena
vā   sutena   vā   paṭibhāṇena   vā   aññataraññatarena   vā  vatthunā
uccākulā   pabbajitoti   vā   mahākulā  pabbajitoti  vā  mahābhogakulā
Pabbajitoti    vā   uḷārabhogakulā   pabbajitoti   vā   ñāto   yasassī
gahaṭṭhānaṃ     pabbajitānanti    vā    lābhimhi    cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārānanti   vā   suttantikoti   vā   vinayadharoti
vā   dhammakathikoti  vā  āraññikoti  vā  piṇḍapātikoti  vā  paṃsukūlikoti
vā   tecīvarikoti   vā   sapadānacārikoti   vā  khalupacchābhattikoti  vā
nesajjikoti   vā   yathāsanthatikoti   vā  paṭhamassa  jhānassa  lābhīti  vā
dutiyassa   jhānassa  lābhīti  vā  tatiyassa  jhānassa  lābhīti  vā  catutthassa
jhānassa    lābhīti    vā   ākāsānañcāyatanasamāpattiyā   lābhīti   vā
viññāṇañcāyatanasamāpattiyā      lābhīti      vā      ākiñcaññāyatana-
samāpattiyā      lābhīti     vā     nevasaññānāsaññāyatanasamāpattiyā
lābhīti   vā   pāvadati  katheti  bhaṇati  dīpayati  voharatīti  anānupuṭṭho  ca
paresa pāvā.
     [83]  Anariyadhammaṃ  kusalā  tamāhūti  kusalāti  ye  te  khandhakusalā
dhātukusalā     āyatanakusalā     paṭiccasamuppādakusalā    satipaṭṭhānakusalā
sammappadhānakusalā      iddhippādakusalā      indriyakusalā     balakusalā
bojjhaṅgakusalā    maggakusalā    phalakusalā   nibbānakusalā   te   kusalā
evamāhaṃsu   anariyānaṃ   eso  dhammo  neso  dhammo  ariyānaṃ  bālānaṃ
eso   dhammo   neso   dhammo  paṇḍitānaṃ  asappurisānaṃ  eso  dhammo
neso   dhammo   sappurisānanti  evamāhaṃsu  evaṃ  kathenti  evaṃ  bhaṇanti
evaṃ dīpayanti evaṃ voharantīti anariyadhammaṃ kusalā tamāhu.
     [84]  Yo  ātumānaṃ  sayameva  pāvāti  ātumā  vuccati attā.
Sayameva   pāvāti   sayameva   attānaṃ   pāvadati  ahamasmi  sīlasampannoti
vā    vattasampannoti    vā   sīlavattasampannoti   vā   jātiyā   vā
gottena   vā   kolaputtikena   vā  vaṇṇapokkharatāya  vā  dhanena  vā
ajjhenena   vā   kammāyatanena   vā  sippāyatanena  vā  vijjaṭṭhānena
vā   sutena   vā   paṭibhāṇena   vā   aññataraññatarena   vā  vatthunā
uccākulā   pabbajitoti   vā   mahākulā  pabbajitoti  vā  mahābhogakulā
pabbajitoti    vā   uḷārabhogakulā   pabbajitoti   vā   ñāto   yasassī
gahaṭṭhānaṃ   1-   pabbajitānanti   vā   lābhimhi   cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārānanti       vā      suttantikoti      vā
vinayadharoti   vā   dhammakathikoti   vā   āraññikoti   vā  piṇḍapātikoti
vā   paṃsukūlikoti   vā   tecīvarikoti   vā  sapadānacārikoti  khalupacchā-
bhattikoti  vā  nesajjikoti  vā  yathāsanthatikoti  vā  paṭhamassa  jhānassa
lābhīti    vā   dutiyassa  jhānassa  lābhīti  vā  tatiyassa  jhānassa  lābhīti
vā   catutthassa   jhānassa   lābhīti   vā   ākāsānañcāyatanasamāpattiyā
lābhīti      vā      viññāṇañcāyatanasamāpattiyā      lābhīti      vā
ākiñcaññāyatanasamāpattiyā     lābhīti    vā    nevasaññānāsaññāyatana-
samāpattiyā    lābhīti   vā   pāvadati  katheti  bhaṇati  dīpayati  voharatīti
yo ātumānaṃ sayameva pāvā .  tenāha bhagavā
@Footnote: 1 Ma. Yu. sagahaṭṭhapabbajitānanti.
                 Yo attano sīlavatāni jantu
                 anānupuṭṭho ca paresa pāvā
                 anariyadhammaṃ kusalā tamāhu
                 yo ātumānaṃ sayameva pāvāti.
     [85] Santo ca bhikkhu abhinibbutatto
                 itihanti sīlesu akatthamāno
                 tamariyadhammaṃ kusalā vadanti
                 yassussadā natthi kuhiñci loke.
     [86]  Santo  ca  bhikkhu  abhinibbutattoti  santoti rāgassa santattā
santo   dosassa   santattā   santo   mohassa   santattā  1-  santo
kodhassa    upanāhassa    makkhassa    paḷāsassa    issāya    macchariyassa
māyāya    sāṭheyyassa    thambhassa    sārambhassa   mānassa   atimānassa
madassa     pamādassa     sabbakilesānaṃ    sabbaduccaritānaṃ    sabbadarathānaṃ
sabbapariḷāhānaṃ          sabbasantāpānaṃ         sabbākusalābhisaṅkhārānaṃ
santattā   samitattā   vūpasamitattā   vijjhātattā   nibbutattā  vigatattā
paṭippassaddhattā     santo     vūpasanto     nibbuto    paṭippassaddhoti
santo   .   bhikkhūti  sattannaṃ  dhammānaṃ  bhinnattā  bhikkhu  .  sakkāyadiṭṭhi
bhinnā   hoti   vicikicchā  bhinnā  hoti  sīlabbataparāmāso  bhinno  hoti
rāgo  bhinno  hoti  doso  bhinno hoti moho bhinno hoti māno bhinno
@Footnote: 1 Po. Ma. samitattā.
Hoti   .   bhinnassa   honti   pāpakā   akusalā   dhammā  saṅkilesikā
ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā.
                 Pajjena katena attanā (sabhiyāti bhagavā)
                 parinibbānagato vitiṇṇakaṅkho
                 vibhavañca bhavañca vippahāya
                 vusitavā khīṇapunabbhavoti 1-.
Santo   ca   bhikkhu   .  abhinibbutattoti  rāgassa  nibbāpitattā  dosassa
nibbāpitattā     mohassa     nibbāpitattā    abhinibbutatto    kodhassa
upanāhassa    makkhassa    paḷāsassa    issāya    macchariyassa    māyāya
sāṭheyyassa    thambhassa    sārambhassa    mānassa    atimānassa   madassa
pamādassa        sabbakilesānaṃ       sabbaduccaritānaṃ       sabbadarathānaṃ
sabbapariḷāhānaṃ          sabbasantāpānaṃ         sabbākusalābhisaṅkhārānaṃ
nibbāpitattā abhinibbutattoti santo ca bhikkhu abhinibbutatto.
     [87]  Itihanti  sīlesu  akatthamānoti  itihanti  padasandhi padasaṃsaggo
padapāripūri    akkharasamavāyo   byañjanasiliṭṭhatā   padānupubbatāmetaṃ   2-
itihanti  .  sīlesu akatthamānoti idhekacco katthī hoti vikatthī. So katthati
vikatthati  ahamasmi  sīlasampannoti  vā  vattasampannoti vā sīlavattasampannoti
vā  jātiyā  vā  gottena  vā  kolaputtikena  vā vaṇṇapokkharatāya vā
.pe.  nevasaññānāsaññāyatanasamāpattiyā  lābhīti  vā  katthati  vikatthati.
@Footnote: 1 Po. Ma. vusitavā khīṇapunabbhavo sa bhikkhūti. 2 Ma. padānupubbatāpetaṃ.
Evaṃ  na  katthati  na  vikatthati  katthanā  ārato virato paṭivirato nikkhanto
nissaṭṭho   vippamutto   visaññutto   vimariyādikatena   cetasā   viharatīti
itihanti sīlesu akatthamāno.
     [88]  Tamariyadhammaṃ  kusalā  vadantīti  kusalāti  ye  te  khandhakusalā
dhātukusalā     āyatanakusalā     paṭiccasamuppādakusalā    satipaṭṭhānakusalā
sammappadhānakusalā      iddhippādakusalā      indriyakusalā     balakusalā
bojjhaṅgakusalā    maggakusalā    phalakusalā   nibbānakusalā   te   kusalā
evaṃ  vadanti  ariyānaṃ  eso  dhammo  neso  dhammo  anariyānaṃ paṇḍitānaṃ
eso  dhammo  neso  dhammo  bālānaṃ  sappurisānaṃ  eso  dhammo neso
dhammo  asappurisānanti  evaṃ  vadanti  [1]-  evaṃ  kathenti  evaṃ bhaṇanti
evaṃ dīpayanti evaṃ voharantīti tamariyadhammaṃ kusalā vadanti.
     [89]   Yassussadā   natthi   kuhiñci   loketi   yassāti  arahato
khīṇāsavassa    .    ussadāti    sattussadā    rāgussado    dosussado
mohussado    mānussado    diṭṭhussado    kilesussado   kammussado  .
Yassime   ussadā   natthi   na   santi  na  saṃvijjanti  nupalabbhanti  pahīnā
samucchinnā    vūpasantā    paṭippassaddhā    abhabbuppattikā    ñāṇagginā
daḍḍhā   .   kuhiñcīti   kuhiñci   kimhici   katthaci  ajjhattaṃ  vā  bahiddhā
vā    ajjhattabahiddhā   vā   .   loketi   apāyaloke   manussaloke
devaloke   khandhaloke   dhātuloke   āyatanaloketi   yassussadā  natthi
@Footnote: 1 Ma. ariyānaṃ.
Kuhiñci loke. Tenāha bhagavā
                 santo ca bhikkhu abhinibbutatto
                 itihanti sīlesu akatthamāno
                 tamariyadhammaṃ kusalā vadanti
                 yassussadā natthi kuhiñci loketi.
     [90] Pakappitā saṅkhatā yassa dhammā
                 purakkhatā santi avīvadātā 1-
                 yadattani passati ānisaṃsaṃ
                 tannissito kuppapaṭiccasantiṃ.
     [91]  Pakappitā  saṅkhatā  yassa  dhammāti pakappanāti dve pakappanā
taṇhāpakappanā   ca   diṭṭhipakappanā   ca   .pe.   ayaṃ   taṇhāpakappanā
.pe.   ayaṃ  diṭṭhipakappanā  .  saṅkhatāti  saṅkhatā  visaṅkhatā  abhisaṅkhatā
saṇṭhapitātipi   saṅkhatā   .   athavā   aniccā  saṅkhatā  paṭiccasamuppannā
khayadhammā   vayadhammā   virāgadhammā  nirodhadhammātipi  saṅkhatā  .  yassāti
diṭṭhigatikassa   .   dhammā   vuccanti   dvāsaṭṭhī   diṭṭhigatānīti  pakappitā
saṅkhatā yassa dhammā.
     [92]   Purakkhatā   santi   avīvadātāti  2-  purekkhārāti  dve
purekkhārā   taṇhāpurekkhāro   ca   diṭṭhipurekkhāro   ca  .pe.  ayaṃ
taṇhāpurekkhāro   .pe.   ayaṃ   diṭṭhipurekkhāro   .   tassa  taṇhā-
purekkhāro    appahīno    diṭṭhipurekkhāro    appaṭinissaṭṭho    tassa
@Footnote: 1 katthaci santimavevadātāti dissati. 2 Po. avevadātā.
Taṇhāpurekkhārassa       appahīnattā      tassa      diṭṭhipurekkhārassa
appaṭinissaṭṭhattā   so   taṇhaṃ   vā   diṭṭhiṃ  vā  purato  katvā  carati
taṇhādhajo     taṇhāketu    taṇhādhipateyyo    diṭṭhiddhajo    diṭṭhiketu
diṭṭhādhipateyyo  taṇhāya  vā  diṭṭhiyā  vā parivārito caratīti purakkhatā.
Santīti  santi  saṃvijjanti  [1]-  upalabbhanti . Avīvadātāti avīvadātā 2-
avodātā    aparisuddhā   saṅkiliṭṭhā   saṅkilesikāti   purakkhatā   santi
avīvadātā.
     [93]   Yadattani   passati   ānisaṃsanti   yadattanīti  yaṃ  attani .
Attā   vuccati   diṭṭhigataṃ  .  attano  diṭṭhiyā  dve  ānisaṃse  passati
diṭṭhadhammikañca ānisaṃsaṃ samparāyikañca ānisaṃsaṃ.
     {93.1}   Katamo  diṭṭhiyā  diṭṭhadhammiko  ānisaṃso  .  yaṃdiṭṭhiko
satthā   hoti  taṃdiṭṭhikā  sāvakā  honti  .  taṃdiṭṭhikaṃ  satthāraṃ  sāvakā
sakkaronti   garukaronti   mānenti   pūjenti   apacitiṃ   karonti  labhanti
ca       tatonidānaṃ      cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ
ayaṃ diṭṭhiyā diṭṭhadhammiko ānisaṃso.
     {93.2}  Katamo  diṭṭhiyā  samparāyiko  ānisaṃso. Ayaṃ diṭṭhi alaṃ
nāgattāya   vā   supaṇṇattāya   vā   yakkhattāya  vā  asurattāya  vā
gandhabbattāya   vā   mahārājattāya   vā  indattāya  vā  brahmattāya
vā   devattāya   vā   ayaṃ  diṭṭhi  alaṃ  suddhiyā  visuddhiyā  parisuddhiyā
muttiyā   vimuttiyā   parimuttiyā   imāya   diṭṭhiyā   sujjhanti  visujjhanti
@Footnote: 1 Po. Ma. atthi. 2 Po. Ma. avevadātā.
Parisujjhanti     muccanti    vimuccanti    parimuccanti    imāya    diṭṭhiyā
sujjhissāmi   visujjhissāmi   parisujjhissāmi   muccissāmi   vimuccissāmi
parimuccissāmīti     āyatiṃ     phalapāṭikaṅkhī     hoti    ayaṃ    diṭṭhiyā
samparāyiko ānisaṃso.
     {93.3}  Attano  diṭṭhiyā  ime  dve  ānisaṃse  passati dakkhati
oloketi nijjhāyati upaparikkhatīti yadattani passati ānisaṃsaṃ.
     [94]  Tannissito  kuppapaṭiccasantinti  tisso  santiyo  accantasanti
tadaṅgasanti sammatisanti.
     {94.1}  Katamā  accantasanti . Accantasanti vuccati amataṃ nibbānaṃ
yo   so   sabbasaṅkhārasamatho   sabbūpadhipaṭinissaggo   taṇhakkhayo  virāgo
nirodho nibbānaṃ ayaṃ accantasanti.
     {94.2}  Katamā  tadaṅgasanti  .  paṭhamaṃ  jhānaṃ samāpannassa nīvaraṇā
santā   honti   .   dutiyaṃ   jhānaṃ   samāpannassa  vitakkavicārā  santā
honti   .   tatiyaṃ   jhānaṃ   samāpannassa  pīti  santā  hoti  .  catutthaṃ
jhānaṃ   samāpannassa   sukhadukkhā   santā   honti  .  ākāsānañcāyatanaṃ
samāpannassa   rūpasaññā   paṭighasaññā   nānattasaññā   santā  honti .
Viññāṇañcāyatanaṃ     samāpannassa     ākāsānañcāyatanasaññā     santā
hoti     .    ākiñcaññāyatanaṃ    samāpannassa    viññāṇañcāyatanasaññā
santā      hoti      .      nevasaññānāsaññāyatanaṃ     samāpannassa
ākiñcaññāyatanasaññā santā hoti. Ayaṃ tadaṅgasanti.
     {94.3}  Katamā  sammatisanti  1- . Sammatisanti vuccanti dvāsaṭṭhī
diṭṭhigatāni  diṭṭhisantiyo  .  apica  sammatisanti  imasmiṃ  [2]-  adhippetā
santīti.
     {94.4}   Tannissito   kuppapaṭiccasantinti   kuppasantiṃ  pakuppasantiṃ
eritasantiṃ   sameritasantiṃ   calitasantiṃ  ghaṭṭitasantiṃ  kappitasantiṃ  pakappitasantiṃ
aniccaṃ   saṅkhataṃ  paṭiccasamuppannaṃ  khayadhammaṃ  vayadhammaṃ  virāgadhammaṃ  nirodhadhammaṃ
santiṃ   nissito   [3]-  allīno  upāgato  4-  ajjhosito  adhimuttoti
tannissito kuppapaṭiccasantiṃ. Tenāha bhagavā
                 pakappitā saṅkhatā yassa dhammā
                 purakkhatā santi avīvadātā
                 yadattani passati ānisaṃsaṃ
                 tannissito kuppapaṭiccasantinti.
     [95] Diṭṭhīnivesā na hi svātivattā
                 dhammesu niccheyya samuggahītaṃ
                 tasmā naro tesu nivesanesu
                 nirassatī ādiyaticca 5- dhammaṃ.
     [96]   Diṭṭhīnivesā  na  hi  svātivattāti  diṭṭhīnivesāti  sassato
loko      idameva     saccaṃ     moghamaññanti     abhinivesapparāmāso
diṭṭhinivesanaṃ     asassato    loko     antavā    loko    anantavā
loko   taṃ   jīvaṃ   taṃ   sarīraṃ  aññaṃ  jīvaṃ  aññaṃ  sarīraṃ  hoti  tathāgato
@Footnote: 1 Po. Ma. sammutisanti. sabbattha īdisameva. 2 Ma. Yu. atthe.
@3 Ma. asito Yu. āsito. 4 Ma. upagato. 5 Ma. ādiyatī ca.
Parammaraṇā   na   hoti   tathāgato   parammaraṇā  hoti  ca  na  ca  hoti
tathāgato   parammaraṇā   neva  hoti  na  na  hoti  tathāgato  parammaraṇā
idameva    saccaṃ    moghamaññanti    abhinivesapparāmāso   diṭṭhinivesananti
diṭṭhīnivesā  .  na  hi  svātivattāti  [1]- durativattā duttarā duppatarā
dussamatikkamā dubbītivattāti diṭṭhīnivesā na hi svātivattā.
     [97]  Dhammesu niccheyya samuggahītanti dhammesūti dvāsaṭṭhidiṭṭhigatesu.
Niccheyyāti   nicchinitvā  vinicchinitvā  vicinitvā  pavicinitvā  tulayitvā
tīrayitvā   vibhāvayitvā   vibhūtaṃ   katvā  [2]-  odhiggāho  vilaggāho
varaggāho      koṭṭhāsaggāho      uccayaggāho      samuccayaggāho
idaṃ   saccaṃ   tacchaṃ   tathaṃ   bhūtaṃ   yāthāvaṃ   aviparītanti  gahitaṃ  parāmaṭṭhaṃ
abhiniviṭṭhaṃ ajjhositaṃ adhimuttanti dhammesu niccheyya samuggahītaṃ.
     [98]  Tasmā  naro  tesu  nivesanesūti  tasmāti  tasmā taṃkāraṇā
taṃhetu   taṃpaccayā   taṃnidānā  .  naroti  satto  naro  mānavo  poso
puggalo  jīvo  jātu  jantu  indagū  manujo  .  tesu  nivesanesūti  tesu
diṭṭhinivesanesūti tasmā naro tesu nivesanesu.
     [99]   Nirassatī   ādiyaticca  dhammanti  nirassatīti  dvīhi  kāraṇehi
nirassati     paravicchindanāya    vā    nirassati    anabhisambhuṇanto    vā
nirassati.
     {99.1}  Kathaṃ  paravicchindanāya  nirassati  .  paro  vicchindati  so
satthā   na   sabbaññū   dhammo   na   svākkhāto  gaṇo  na  supaṭipanno
@Footnote: 1 Po. Ma. diṭṭhīnivesā na hi svātivattā. 2 Ma. Yu. samuggahītanti nivesanesu.
Diṭṭhi   na   bhaddikā   paṭipadā   na   supaññattā  maggo  na  niyyāniko
natthettha   suddhi   vā   visuddhi   vā  parisuddhi  vā  mutti  vā  vimutti
vā   parimutti   vā  na  tattha  sujjhanti  vā  visujjhanti  vā  parisujjhanti
vā  muccanti  vā  vimuccanti  vā  parimuccanti  vā  hīnā  nihīnā omakā
lāmakā   jatukkā   1-  parittāti  .  evaṃ  paro  vicchindati  .  evaṃ
vicchindiyamāno     satthāraṃ    nirassati    dhammakkhānaṃ    nirassati    gaṇaṃ
nirassati   diṭṭhiṃ   nirassati   paṭipadaṃ   nirassati   maggaṃ  nirassati  .  evaṃ
paravicchindanāya nirassati.
     {99.2}   Kathaṃ  anabhisambhuṇanto  nirassati  .  sīlaṃ  anabhisambhuṇanto
sīlaṃ   nirassati   vattaṃ   anabhisambhuṇanto   vattaṃ   nirassati   sīlavattaṃ  2-
anabhisambhuṇanto sīlavattaṃ nirassati. Evaṃ anabhisambhuṇanto nirassati.
     {99.3}  Ādiyaticca  dhammanti  satthāraṃ gaṇhāti dhammakkhānaṃ gaṇhāti
gaṇaṃ    gaṇhāti    diṭṭhiṃ   gaṇhāti   paṭipadaṃ   gaṇhāti   maggaṃ   gaṇhāti
parāmasati abhinivisatīti nirassatī ādiyaticca dhammaṃ. Tenāha bhagavā
                      diṭṭhīnivesā na hi svātivattā
                      dhammesu niccheyya samuggahītaṃ
                      tasmā naro tesu nivesanesu
                      nirassatī ādiyaticca dhammanti.
     [100] Dhonassa hi natthi kuhiñci loke
                      pakappitā diṭṭhi bhavābhavesu
@Footnote: 1 Ma. chatukkā. 2 Ma. sīlabbataṃ. sabbattha īdisameva.
                      Māyañca mānañca pahāya dhono
                      sa kena gaccheyya anūpayo so.
     [101]   Dhonassa   hi   natthi   kuhiñci   loke  pakappitā  diṭṭhi
bhavābhavesūti    dhonoti    dhonā    vuccati    paññā    yā    paññā
pajānanā    vicayo    pavicayo    dhammavicayo    sallakkhaṇā   upalakkhaṇā
paccupalakkhaṇā     paṇḍiccaṃ    kosallaṃ    nepuññaṃ    vebhabyā    cintā
upaparikkhā   bhūrī   medhā   pariṇāyikā   vipassanā   sampajaññaṃ   patodo
paññā      paññindriyaṃ     paññābalaṃ     paññāsatthaṃ     paññāpāsādo
paññāāloko      paññāobhāso      paññāpajjoto      paññāratanaṃ
amoho dhammavicayo sammādiṭṭhi. Kiṃkāraṇā dhonā vuccati paññā.
     {101.1}  Tāya  paññāya  kāyaduccaritaṃ  dhutañca dhotañca sandhotañca
niddhotañca   .   vacīduccaritaṃ  dhutañca  dhotañca  sandhotañca  niddhotañca .
Manoduccaritaṃ    dhutañca   dhotañca   sandhotañca   niddhotañca   .   rāgo
dhuto  ca dhoto ca sandhoto ca niddhoto ca. Doso moho kodho upanāho
makkho  paḷāso  issā  macchariyaṃ  māyā  sāṭheyyaṃ thambho sārambho māno
atimāno  mado  pamādo  sabbe  kilesā  sabbe  duccaritā sabbe darathā
sabbe  pariḷāhā  sabbe  santāpā  sabbākusalābhisaṅkhārā  dhutā ca dhotā
ca sandhotā ca niddhotā ca. Taṃkāraṇā dhonā vuccati paññā.
     {101.2}    Athavā    sammādiṭṭhiyā    micchādiṭṭhi   dhutā   ca
Dhotā   ca   sandhotā   ca   niddhotā  ca  .  sammāsaṅkappena  micchā
saṅkappo  dhuto  ca  dhoto  ca  sandhoto  ca niddhoto ca. Sammāvācāya
micchāvācā  dhutā  ca  .  sammākammantena  micchākammanto  dhuto  ca .
Sammāājīvena  micchāājīvo  dhuto  ca . Sammāvāyāmena micchāvāyāmo
dhuto  ca  .  sammāsatiyā  micchāsati dhutā ca. Sammāsamādhinā micchāsamādhi
dhuto   ca   .   sammāñāṇena   micchāñāṇaṃ   dhutañca  .  sammāvimuttiyā
micchāvimutti dhutā ca dhotā ca sandhotā ca niddhotā ca.
     {101.3}  Athavā  ariyena  aṭṭhaṅgikena  maggena  sabbe kilesā
sabbe   duccaritā   sabbe   darathā  sabbe  pariḷāhā  sabbe  santāpā
sabbākusalābhisaṅkhārā  dhutā  ca  dhotā  ca  sandhotā  ca  niddhotā ca.
Arahā  imehi  dhoneyyehi  dhammehi  upeto  samupeto upagato samupagato
upapanno  samupapanno  samannāgato  tasmā  arahā  dhono. So dhutarāgo
dhutapāpo   dhutakileso  dhutapariḷāhoti  dhono  .  kuhiñcīti  kuhiñci  kimhici
katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vā.
     {101.4} Loketi apāyaloke .pe. Āyatanaloke. Pakappanāti 1-
dve   pakappanā   taṇhāpakappanā   ca   diṭṭhipakappanā   ca  .pe.  ayaṃ
taṇhāpakappanā   .pe.   ayaṃ   diṭṭhipakappanā  .  bhavābhavesūti  bhavābhave
kammabhave    punabbhave    kāmabhave    kammabhave    kāmabhave   punabbhave
rūpabhave   kammabhave   rūpabhave   punabbhave  arūpabhave  kammabhave  arūpabhave
@Footnote: 1 Ma. pakappitāti.
Punabbhave   punappunaṃ   1-   bhave   punappunaṃ  gatiyā  punappunaṃ  upapattiyā
punappunaṃ    paṭisandhiyā    punappunaṃ   attabhāvābhinibbattiyā   .   dhonassa
hi   natthi   kuhiñci   loke   pakappitā   diṭṭhi   bhavābhavesūti   dhonassa
kuhiñci    loke    bhavābhavesu    ca   kappitā   pakappitā   abhisaṅkhatā
saṇṭhapitā   diṭṭhi   natthi   na   santi   na  saṃvijjanti  nupalabbhanti  pahīnā
samucchinnā    vūpasantā    paṭippassaddhā    abhabbuppattikā    ñāṇagginā
daḍḍhāti dhonassa hi natthi kuhiñci loke pakappitā diṭṭhi bhavābhavesu.
     [102]  Māyañca  mānañca  pahāya  dhonoti  māyā vuccati vañcanikā
cariyā  .  idhekacco  kāyena  duccaritaṃ  caritvā vācāya duccaritaṃ caritvā
manasā   duccaritaṃ   caritvā  tassa  paṭicchādanahetu  pāpikaṃ  icchaṃ  paṇidahati
mā  maṃ  jaññāti  icchati  mā  maṃ  jaññāti  saṅkappeti  mā  maṃ  jaññāti
vācaṃ  bhāsati  mā  maṃ  jaññāti  kāyena  parakkamati. Yā evarūpā māyā
māyāvitā    accasarā   vañcanā   nikati   nikiraṇā   pariharaṇā   guhaṇā
pariguhaṇā   chādanā   paricchādanā  anuttānikammaṃ  anāvikammaṃ  vocchādanā
pāpakiriyā ayaṃ vuccati māyā.
     {102.1}  Mānoti  ekavidhena  māno  yā  cittassa  uṇṇati .
Duvidhena   māno   attukkaṃsanamāno   paravambhanamāno  .  tividhena  māno
seyyohamasmīti   māno   sadisohamasmīti   māno  hīnohamasmīti  māno .
@Footnote: 1 Po. Ma. punappuna. sabbattha īdisameva.
Catubbidhena  māno  lābhena  mānaṃ  janeti  yasena  mānaṃ  janeti  pasaṃsāya
mānaṃ   janeti   sukhena   mānaṃ   janeti  .  pañcavidhena  māno  lābhimhi
manāpikānaṃ   rūpānanti   mānaṃ   janeti   lābhimhi   manāpikānaṃ   saddānaṃ
gandhānaṃ   rasānaṃ   phoṭṭhabbānanti   mānaṃ   janeti  .  chabbidhena  māno
cakkhusampadāya   mānaṃ   janeti  sotasampadāya  mānaṃ  janeti  ghānasampadāya
jivhāsampadāya    kāyasampadāya    manosampadāya    mānaṃ    janeti  .
Sattavidhena    māno    māno    atimāno    mānātimāno   omāno
adhimāno asmimāno micchāmāno.
     {102.2}  Aṭṭhavidhena māno lābhena mānaṃ janeti alābhena omānaṃ
janeti  yasena  mānaṃ  janeti  ayasena  omānaṃ janeti pasaṃsāya mānaṃ janeti
nindāya  omānaṃ  janeti  sukhena  mānaṃ  janeti  dukkhena omānaṃ janeti.
Navavidhena  māno  seyyassa  seyyohamasmīti  māno seyyassa sadisohamasmīti
māno   seyyassa   hīnohamasmīti  māno  sadisassa  seyyohamasmīti  māno
sadisassa   sadisohamasmīti   māno   sadisassa   hīnohamasmīti  māno  hīnassa
seyyohamasmīti    māno    hīnassa    sadisohamasmīti    māno    hīnassa
hīnohamasmīti  māno  .  dasavidhena  māno  idhekacco mānaṃ janeti jātiyā
vā  gottena  vā  kolaputtikena  1- vā vaṇṇapokkharatāya vā dhanena vā
ajjhenena   vā   kammāyatanena   vā  sippāyatanena  vā  vijjaṭṭhānena
vā   sutena   vā   paṭibhāṇena  vā  aññataraññatarena  vā  vatthunā .
@Footnote: 1 Ma. kolaputtiyena.
Yo   evarūpo   māno   maññanā   maññitattaṃ   uṇṇati   uṇṇamo   1-
dhajo sampaggāho ketukamyatā cittassa ayaṃ vuccati māno.
     {102.3}  Māyañca  mānañca pahāya dhonoti [2]- māyañca mānañca
pahāya    pajahitvā    vinoditvā    byantīkaritvā    anabhāvaṅgametvāti
māyañca mānañca pahāya dhono.
     [103]   Sa  kena  gaccheyya  anūpayo  soti  upayoti  3-  dve
upayā   taṇhūpayo   ca   diṭṭhūpayo   ca   .pe.  ayaṃ  taṇhūpayo  .pe.
Ayaṃ   diṭṭhūpayo   .   tassa   taṇhūpayo   pahīno  diṭṭhūpayo  paṭinissaṭṭho
taṇhūpayassa    pahīnattā    diṭṭhūpayassa    paṭinissaṭṭhattā    anūpayo  .
So  4-  kena  rāgena  gaccheyya  kena  dosena gaccheyya kena mohena
gaccheyya   kena   mānena   gaccheyya   kāya  diṭṭhiyā  gaccheyya  kena
uddhaccena   gaccheyya   kāya   vicikicchāya   gaccheyya   kehi  anusayehi
gaccheyya  rattoti  vā  duṭṭhoti  vā  mūḷhoti  vā  vinibandhoti  5- vā
parāmaṭṭhoti vā vikkhepagatoti vā aniṭṭhaṅgatoti vā thāmagatoti vā.
     {103.1}  Te  abhisaṅkhārā  pahīnā abhisaṅkhārānaṃ pahīnattā gatiyo
kena   gaccheyya   nerayikoti  vā  tiracchānayonikoti  vā  pittivisayikoti
vā  manussoti  vā  devoti  vā  rūpīti vā arūpīti vā saññīti vā asaññīti
vā  nevasaññīnāsaññīti  vā  .  so  hetu  natthi  paccayo  natthi  kāraṇaṃ
natthi yena gaccheyyāti sa kena gaccheyya anūpayo so. Tenāha bhagavā
@Footnote: 1 Ma. unnāmo. 2 Ma. dhono. 3 Ma. upayāti. sabbattha īdisameva.
@4 Po. Ma. puggalo. 5 Po. Ma. vinibaddhoti.
                      Dhonassa hi natthi kuhiñci loke
                      pakappitā diṭṭhi bhavābhavesu
                      māyañca mānañca pahāya dhono
                      sa kena gaccheyya anūpayo soti.
     [104] Upayo hi dhammesu upeti vādaṃ
                      anūpayaṃ kena kathaṃ vadeyya
                      attaṃ 1- nirattaṃ na hi tassa atthi
                      adhosi so diṭṭhimidheva sabbaṃ.
     [105]  Upayo  hi  dhammesu  upeti  vādanti  upayoti dve upayā
taṇhūpayo  ca  diṭṭhūpayo  ca  .pe.  ayaṃ  taṇhūpayo .pe. Ayaṃ diṭṭhūpayo.
Tassa    taṇhūpayo    appahīno   diṭṭhūpayo   appaṭinissaṭṭho   taṇhūpayassa
appahīnattā    diṭṭhūpayassa   appaṭinissaṭṭhattā   dhammesu   vādaṃ   upeti
rattoti  vā  duṭṭhoti  vā  mūḷhoti  vā  vinibandhoti vā parāmaṭṭhoti vā
vikkhepagatoti  vā  aniṭṭhaṅgatoti  vā  thāmagatoti  vā. Te abhisaṅkhārā
appahīnā   abhisaṅkhārānaṃ   appahīnattā  gatiyā  vādaṃ  upeti  nerayikoti
vā  tiracchānayonikoti  vā  pittivisayikoti  vā  manussoti vā devoti vā
rūpīti   vā   arūpīti   vā  saññīti  vā  asaññīti  vā  nevasaññīnāsaññīti
vā   vādaṃ  upeti  upagacchati  gaṇhāti  parāmasati  abhinivisatīti  upayo  hi
dhammesu upeti vādaṃ.
@Footnote: 1 Ma. attā nirattā.
     [106]   Anūpayaṃ   kena   kathaṃ  vadeyyāti  upayoti  dve  upayā
taṇhūpayo   ca   diṭṭhūpayo   ca   .pe.   ayaṃ   taṇhūpayo   .pe.  ayaṃ
diṭṭhūpayo    .    tassa    taṇhūpayo   pahīno   diṭṭhūpayo   paṭinissaṭṭho
taṇhūpayassa   pahīnattā   diṭṭhūpayassa  paṭinissaṭṭhattā  anūpayaṃ  [1]-  kena
rāgena   vadeyya   kena   dosena   vadeyya   kena  mohena  vadeyya
kena   mānena   vadeyya   kāya   diṭṭhiyā   vadeyya  kena  uddhaccena
vadeyya   kāya   vicikicchāya  vadeyya  kehi  anusayehi  vadeyya  rattoti
vā    duṭṭhoti   vā   mūḷhoti   vā   vinibandhoti   vā   parāmaṭṭhoti
vā   vikkhepagatoti   vā   aniṭṭhaṅgatoti   vā   thāmagatoti   vā  .
Te    abhisaṅkhārā   pahīnā   abhisaṅkhārānaṃ   pahīnattā   gatiyo   kena
vadeyya   nerayikoti   vā   .pe.   nevasaññīnāsaññīti   vā   .  so
hetu   natthi   paccayo   natthi   kāraṇaṃ   natthi  yena  vadeyya  katheyya
bhaṇeyya dīpayeyya vohareyyāti anūpayaṃ kena kathaṃ vadeyya.
     [107]  Attaṃ  nirattaṃ  na  hi  tassa  atthīti attāti sassatadiṭṭhi 2-
natthi   nirattāti   ucchedadiṭṭhi   natthi   attāti  gahitaṃ  natthi  nirattāti
muñcitabbaṃ   natthi   .   yassatthi   gahitaṃ   tassatthi   muñcitabbaṃ   yassatthi
muñcitabbaṃ   tassatthi   gahitaṃ   .   gahaṇamuñcanaṃ   3-  samatikkanto  arahā
vuḍḍhiparihāniṃ    vītivatto    .   so   vuṭṭhavāso   ciṇṇacaraṇo   .pe.
Natthi tassa punabbhavoti attaṃ nirattaṃ na hi tassa atthi.
     [108]   Adhosi   so   diṭṭhimidheva   sabbanti   tassa   dvāsaṭṭhī
@Footnote: 1 Ma. puggalaṃ. 2 Ma. attānudiṭṭhi. 3 Ma. gahaṇaṃ muñcanā.
Diṭṭhigatāni     pahīnāni     samucchinnāni    vūpasantāni    paṭippassaddhāni
abhabbuppattikāni    ñāṇagginā    daḍḍhāni    .   so   sabbaṃ   diṭṭhigataṃ
idheva   adhosi   dhuni   sandhuni   niddhuni   pajahi   vinodesi  byantīakāsi
anabhāvaṅgamesīti adhosi so diṭṭhimidheva sabbaṃ. Tenāha bhagavā
                      upayo hi dhammesu upeti vādaṃ
                      anūpayaṃ kena kathaṃ vadeyya
                      attaṃ nirattaṃ na hi tassa atthi
                      adhosi so diṭṭhimidheva sabbanti.
                Tatiyo duṭṭhaṭṭhakasuttaniddeso niṭṭhito.
                            ---------------



             The Pali Tipitaka in Roman Character Volume 29 page 72-98. http://84000.org/tipitaka/pali/roman_item_s.php?book=29&item=70&items=39              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=29&item=70&items=39&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=29&item=70&items=39              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=29&item=70&items=39              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=29&i=70              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=4345              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=4345              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :